ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [284]  Tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ  anekapariyāyena
vinayakathaṃ    katheti    vinayassa    vaṇṇaṃ   bhāsati   vinayapariyattiyā   vaṇṇaṃ
bhāsati   ādissa   ādissa   āyasmato   upālissa   vaṇṇaṃ   bhāsati .
Bhikkhūnaṃ   etadahosi   4-  bhagavā  kho  bhikkhūnaṃ  anekapariyāyena  vinayakathaṃ
katheti    vinayassa    vaṇṇaṃ    bhāsati    vinayapariyattiyā   vaṇṇaṃ   bhāsati
ādissa    ādissa    āyasmato    upālissa    vaṇṇaṃ   bhāsati   handa
mayaṃ   āvuso   āyasmato  upālissa  santike  vinayaṃ  pariyāpuṇāmāti .
Te   ca  5-  bahū  bhikkhū  therā  ca  navā  ca  majjhimā  ca  āyasmato
@Footnote: 1 Ma. muttaṃ. 2 Ma. idha tayā gahitaṃ. Yu. idha gahitaṃ kho. 3 Yu. paṭibāhiro.
@4 Ma. Yu. bhikkhūnaṃ etadahosīti ime pāṭhā natthi. tattha bhikkhū bhagavā kho
@bhikkhūnaṃ anekapariyāyena vinayakathaṃ kathetītiādivacanaṃyeva āgataṃ. 5 Yu. tedha.
Upālissa   santike   vinayaṃ   pariyāpuṇanti   .  āyasmā  upāli  ṭhitako
va  1-  uddisati  therānaṃ  bhikkhūnaṃ  gāravena. Therāpi bhikkhū ṭhitakā va 1-
uddisāpenti  dhammagāravena  .  tatra  2-  therā  ceva  bhikkhū  kilamanti
āyasmā  ca  upāli  3-  .  bhagavato  etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave   navakena   bhikkhunā   uddisantena  samake  vā  āsane  nisīdituṃ
uccatarake   4-   vā  dhammagāravena  therena  bhikkhunā  uddisāpentena
samake vā āsane nisīdituṃ nīcatarake 5- vā dhammagāravenāti.
     [285]  Tena  kho  pana  samayena  bahū  bhikkhū  āyasmato upālissa
santike   ṭhitakā   va   uddesaṃ   paṭimānentā   kilamanti   .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   samānāsanikehi  saha
nisīditunti.
     [286]  Athakho  bhikkhūnaṃ  etadahosi  kittāvatā nu kho samānāsaniko
hotīti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
tivassantarena saha nisīditunti.
     [287]  Tena  kho  pana  samayena  sambahulā bhikkhū 6- samānāsanikā
ekamañce  7-  nisīditvā  mañcaṃ  bhindiṃsu  .  ekapīṭhe  8- nisīditvā pīṭhaṃ
bhindiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
@Footnote: 1 Yu. vasaddo na dissati. 2 Ma. Yu. tattha. 3 Ma. kilamati. 4 Ma. Yu. uttare.
@5 Ma. Yu. nīcatare. 6 Yu. bhikkhūti na dissati. 7 Ma. Yu. mañce. 8 Ma. Yu. pīṭhe.
Tivaggassa   mañcaṃ   tivaggassa   pīṭhanti   .   tivaggopi  mañce  nisīditvā
mañcaṃ   bhindi   .   pīṭhe  nisīditvā  piṭhaṃ  bhindi  .  te  bhikkhū  bhagavato
etamatthaṃ    ārocesuṃ    .   anujānāmi   bhikkhave   duvaggassa   mañcaṃ
duvaggassa pīṭhanti.
     [288]   Tena   kho   pana  samayena  bhikkhū  asamānāsanikehi  saha
dīghāsane   nisīdituṃ   kukkuccāyanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    ṭhapetvā    paṇḍakaṃ   mātugāmaṃ   ubhatobyañjanaṃ
asamānāsanikehi saha dīghāsane nisīditunti.
     [289]   Athakho  bhikkhūnaṃ  etadahosi  kittakaṃ  pacchimaṃ  1-  nu  kho
dīghāsanaṃ    hotīti   .pe.   anujānāmi   bhikkhave   yaṃ   tiṇṇannaṃ   2-
pahoti ettakaṃ pacchimaṃ 3- dīghāsananti.
     [290]   Tena  kho  pana  samayena  visākhā  migāramātā  saṅghassa
atthāya    sālindaṃ   pāsādaṃ   kārāpetukāmā   hoti   hatthinakhakaṃ  .
Athakho    bhikkhūnaṃ   etadahosi   kinnu   kho   bhagavatā   pāsādaparibhogo
anuññāto   kiṃ   ananuññātoti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave sabbaṃ pāsādaparibhoganti.
     [291]   Tena   kho  pana  samayena  rañño  pasenadissa  kosalassa
ayyikā   4-   kālakatā   hoti  .  tassā  kālakiriyāya  saṅghassa  bahuṃ
akappiyabhaṇḍaṃ     uppannaṃ     hoti    seyyathīdaṃ    āsandi    pallaṅko
@Footnote: 1 Yu. kittakapacchimaṃ. 2 Ma. Yu. tiṇṇaṃ. 3 Yu. ettakapacchimaṃ. 4 Yu. ayyakā.
Goṇako    cittakā    paṭikā    paṭalikā   tūlikā   vikaṭikā   uddhalomī
ekantalomī   kaṭissaṃ   koseyyaṃ   kuttakaṃ   hatthattharaṃ  assattharaṃ  rathattharaṃ
ajinappaveṇi   kadalimigapavarapaccattharaṇaṃ   sauttaracchadaṃ  ubhatolohitakupadhānaṃ .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  āsandiyā
pāde     chinditvā     paribhuñjituṃ    pallaṅkassa    vāḷe    bhinditvā
paribhuñjituṃ   tūlikaṃ   vijaṭetvā   bimbohanaṃ   kātuṃ   avasesaṃ   bhummattharaṇaṃ
kātunti.



             The Pali Tipitaka in Roman Character Volume 7 page 129-132. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2584              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2584              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=284&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7781              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7781              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]