ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [277]   Athakho   bhikkhūnaṃ   etadahosi   kena  nu  kho  senāsanaṃ
gāhetabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ  .pe.  anujānāmi
bhikkhave   pañcahaṅgehi   samannāgataṃ   bhikkhuṃ   senāsanagāhāpakaṃ  sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya gāhitāgāhitañca 2- jāneyya.
     [278]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho   itthannāmaṃ   bhikkhuṃ   senāsanagāhāpakaṃ   sammanneyya  .  esā
ñatti   .   suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ
senāsanagāhāpakaṃ   sammannati   .   yassāyasmato   khamati   itthannāmassa
bhikkhuno     senāsanagāhāpakassa     sammati    so    tuṇhassa    yassa
nakkhamati   so   bhāseyya   .   sammato   saṅghena   itthannāmo  bhikkhu
senāsanagāhāpako    khamati    saṅghassa   tasmā   tuṇhī   .   evametaṃ
@Footnote: 1 Ma. Yu. na bhikkhave kupitena anattamanena bhikkhu saṅghikā vihārā nikkaḍḍhitabbo.
@2 Yu. Ma. gahitāgahitañca.

--------------------------------------------------------------------------------------------- page127.

Dhārayāmīti. [279] Athakho senāsanagāhāpakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho senāsanaṃ gāhāpetabbanti 1- . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave paṭhamaṃ bhikkhū gaṇetuṃ bhikkhū gaṇetvā seyyā gaṇetuṃ seyyā gaṇetvā seyyaggena gāhetunti . Seyyaggena gāhentā seyyā ussādiyiṃsu 2- .pe. anujānāmi bhikkhave vihāraggena gāhetunti . vihāraggena gāhentā vihārā ussādiyiṃsu .pe. anujānāmi bhikkhave pariveṇaggena gāhetunti . Pariveṇaggena gāhentā pariveṇā ussādiyiṃsu . anujānāmi bhikkhave anubhāgampi dātuṃ gahite anubhāge añño bhikkhu āgacchati na akāmā dātabboti. [280] Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave nissīme ṭhitassa senāsanaṃ gāhetabbaṃ yo gāheyya āpatti dukkaṭassāti. [281] Tena kho pana samayena bhikkhū senāsanaṃ gahetvā sabbakālaṃ paṭibāhanti . bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave senāsanaṃ gahetvā 3- sabbakālaṃ paṭibāhitabbaṃ yo paṭibāheyya āpatti dukkaṭassa anujānāmi bhikkhave vassānaṃ @Footnote: 1 Ma. Yu. gāhetabbanti. 2 Ma. ussārayiṃsu. 3 Ma. gāhetvā.

--------------------------------------------------------------------------------------------- page128.

Temāsaṃ paṭibāhituṃ utukālaṃ 1- na paṭibāhitunti. [282] Athakho bhikkhūnaṃ etadahosi katī nu kho senāsanagāhāti. Bhagavato etamatthaṃ ārocesuṃ . tayome bhikkhave senāsanagāhā purimako pacchimako antarāmuttako aparajjugatāya āsāḷhiyā purimako gāhetabbo māsagatāya āsāḷhiyā pacchimako gāhetabbo aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo ime kho bhikkhave tayo senāsanagāhāti. Dutiyabhāṇavāraṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 126-128. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2519&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2519&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=277&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=277              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7430              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7430              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]