ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [272]   Tena   kho   pana  samayena  aññatarassa  ājīvakasāvakassa
mahāmattassa   saṅghabhattaṃ   hoti   .   āyasmā   upanando   sakyaputto
pacchā   āgantvā  vippakatabhojane  1-  anantarikaṃ  bhikkhuṃ  vuṭṭhāpesi .
Bhattaggaṃ   kolāhalaṃ   ahosi   .   athakho   so   mahāmatto  ujjhāyati
khīyati    vipāceti    kathaṃ    hi   nāma   samaṇā   sakyaputtiyā   pacchā
āgantvā    vippakatabhojane    anantarikaṃ   bhikkhuṃ   2-   vuṭṭhāpessanti
bhattaggaṃ   kolāhalaṃ   ahosi   nanu   nāma  labbhā  aññatrāpi  nisinnena
@Footnote: 1 Ma. vippakatabhojanaṃ. 2 Yu. vippatabhojane bhikkhū.
Yāvadatthaṃ   bhuñjitunti   .   assosuṃ   kho   bhikkhū   tassa   mahāmattassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
upanando   sakyaputto  pacchā  āgantvā  vippakatabhojane  1-  anantarikaṃ
bhikkhuṃ   vuṭṭhāpessati   bhattaggaṃ   kolāhalaṃ   ahosīti   .   athakho  te
bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tvaṃ  upananda
pacchā    āgantvā    vippakatabhojane    anantarikaṃ   bhikkhuṃ   vuṭṭhāpesi
bhattaggaṃ kolāhalaṃ ahosīti. Saccaṃ bhagavāti.
     {272.1}   Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
pacchā    āgantvā   vippakatabhojane   anantarikaṃ   bhikkhuṃ   vuṭṭhāpessasi
bhattaggaṃ   kolāhalaṃ  ahosi  netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
vippakatabhojane    1-   anantariko   2-   bhikkhu   vuṭṭhāpetabbo   yo
vuṭṭhāpeyya   āpatti   dukkaṭassa  sace  vuṭṭhāpeti  pavārito  ca  hoti
gaccha  udakaṃ  āharāti  vattabbo  evañce  taṃ  labhetha  iccetaṃ kusalaṃ no
ce   labhetha  sādhukaṃ  sitthāni  gilitvā  vuḍḍhatarassa  bhikkhuno  3-  āsanaṃ
dātabbaṃ    na    tvevāhaṃ   bhikkhave   kenaci   pariyāyena   vuḍḍhatarassa
bhikkhuno     āsanaṃ     paṭibāhitabbanti    vadāmi    yo    paṭibāheyya
āpatti dukkaṭassāti.
@Footnote: 1 Ma. vippakatabhojano. 2 Ma. Yu. ayaṃ pāṭho na dissati. 3 Yu. ayaṃ pāṭho na dissati.
     [273]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  gilāne bhikkhū
vuṭṭhāpenti  .  gilānā  evaṃ  vadenti  na  mayaṃ āvuso sakkoma vuṭṭhātuṃ
gilānamhāti   .   mayaṃ   āyasmante   vuṭṭhāpessāmāti   pariggahetvā
vuṭṭhāpetvā    ṭhitake    muñcanti    .   gilānā   mucchitā   papatanti
.pe.   bhagavato   etamatthaṃ   ārocesuṃ   .pe.  na  bhikkhave  gilāno
vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassāti.
     [274]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  gilānā
mayamhā   avuṭṭhāpanīyāti  varaseyyāyo  palibuddhanti  1-  .pe.  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave  gilānassa  paṭirūpaṃ
seyyaṃ dātunti.
     [275]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  lesakappena
senāsanaṃ   paṭibāhanti   .pe.   bhagavato   etamatthaṃ  ārocesuṃ  .pe.
Na   bhikkhave   lesakappena   senāsanaṃ   paṭibāhitabbaṃ   yo  paṭibāheyya
āpatti dukkaṭassāti.
     [276]   Tena  kho  pana  samayena  sattarasavaggiyā  bhikkhū  aññataraṃ
paccantimaṃ   mahāvihāraṃ   paṭisaṅkharonti   idha  mayaṃ  vassaṃ  vasissāmāti .
Addasaṃsu    kho    chabbaggiyā    bhikkhū   sattarasavaggiye   bhikkhū   vihāraṃ
paṭisaṅkharonte   disvāna   evamāhaṃsu   ime   āvuso   sattarasavaggiyā
bhikkhū    vihāraṃ    paṭisaṅkharonti   handa   ne   vuṭṭhāpessāmāti   2-
@Footnote: 1 Ma. paribuddhenti. 2 Yu. vuṭṭhāpemāti.
Ekacce   evamāhaṃsu   āgamethāvuso   yāva  paṭisaṅkharonti  paṭisaṅkhate
vuṭṭhāpessāmāti    .    athakho    chabbaggiyā   bhikkhū   sattarasavaggiye
bhikkhū   etadavocuṃ   uṭṭhethāvuso  amhākaṃ  vihāro  pāpuṇātīti  .  nanu
āvuso  paṭikacceva  1-  ācikkhitabbaṃ  mayañca  aññaṃ paṭisaṅkhareyyāmāti.
Nanu   āvuso  saṅghiko  vihāroti  .  āmāvuso  saṅghiko  vihāroti .
Uṭṭhethāvuso   amhākaṃ   vihāro   pāpuṇātīti   .   mahallako  āvuso
vihāro   tumhepi   vasatha  mayaṃpi  vasissāmāti  .  uṭṭhethāvuso  amhākaṃ
vihāro  pāpuṇātīti  kupitā  anattamanā  gīvāyaṃ  gahetvā  nikkaḍḍhanti .
Te tehi 2- nikkaḍḍhiyamānā rodanti.
     {276.1}  Bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso  rodathāti .
Ime   āvuso   chabbaggiyā   bhikkhū  kupitā  anattamanā  amhe  saṅghikā
vihārā  nikkaḍḍhantīti  .  ye  te  bhikkhū  appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  kupitā  anattamanā
bhikkhū   saṅghikā  vihārā  nikkaḍḍhissantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā bhikkhū kupitā
anattamanā   bhikkhū   saṅghikā   vihārā   nikkaḍḍhantīti  .  saccaṃ  bhagavāti
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
@Footnote: 1 Yu. paṭigacceva. 2 Ma. Yu. tehisaddo na paññāyati.
Kupitena   anattamanena   bhikkhū  saṅghikā  vihārā  nikkaḍḍhitabbā  1-  yo
nikkaḍḍheyya     yathādhammo     kāretabbo     anujānāmi     bhikkhave
senāsanaṃ gāhetunti.



             The Pali Tipitaka in Roman Character Volume 7 page 122-126. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2450              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2450              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=272&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=272              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7404              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7404              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]