ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [269]    Athakho   bhagavā   anupubbena   cārikañcaramāno   yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   athakho   anāthapiṇḍiko   gahapati   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  anāthapiṇḍiko  gahapati
@Footnote: 1 Ma. paññapenti. 2 Yu. kaṭṭhissaṃ. 3 Ma. Yu. ayaṃ pāṭho na dissati.
@4 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page121.

Bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . Athakho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [270] Athakho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca kathāhaṃ bhante jetavane paṭipajjāmīti . tenahi tvaṃ gahapati jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehīti . evaṃ bhanteti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi . athakho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi [271] Sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca

--------------------------------------------------------------------------------------------- page122.

Siriṃsape ca makase sisire cāpi vuṭṭhiyo tato vātātapo ghoro sañjāto paṭihaññati. Leṇatthañca sukhatthañca jhāyituñca vipassituṃ vihāradānaṃ saṅghassa aggaṃ buddhehi vaṇṇitaṃ. Tasmā hi paṇḍito poso sampassaṃ atthamattano vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti. Athakho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 7 page 120-122. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2411&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2411&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=269&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=35              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]