ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [260]   Athakho   bhagavā   vesāliyaṃ  yathābhirantaṃ  viharitvā  yena
sāvatthī  tena  cārikaṃ  pakkāmi  .  tena  kho  pana  samayena chabbaggiyānaṃ
@Footnote: 1 Ma. Yu. vihāraṃ.

--------------------------------------------------------------------------------------------- page114.

Bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggaṇhanti seyyāyo pariggaṇhanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti . athakho āyasmā sārīputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi . Athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi . āyasmāpi sārīputto ukkāsi . ko etthāti . ahaṃ bhagavā sārīputtoti . Kissa tvaṃ sārīputta idha nisinnoti . athakho āyasmā sārīputto bhagavato etamatthaṃ ārocesi. [261] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggaṇhanti seyyāyo pariggaṇhanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggahessanti seyyāyo pariggahessanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti netaṃ bhikkhave

--------------------------------------------------------------------------------------------- page115.

Appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi ko bhikkhave arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā khattiyakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . Ekacce bhikkhū evamāhaṃsu yo bhagavā brāhmaṇakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā gahapatikulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā suttantiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . Ekacce bhikkhū evamāhaṃsu yo bhagavā vinayadharo .pe. yo bhagavā dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. {261.1} Ekacce bhikkhū evamāhaṃsu yo bhagavā paṭhamassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā dutiyassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā tatiyassa jhānassa lābhī .pe. yo bhagavā catutthassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā sotāpanno so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā sakidāgāmī 1- .pe. yo bhagavā anāgāmī .pe. yo @Footnote: 1 Ma. Yu. sakadāgāmī.

--------------------------------------------------------------------------------------------- page116.

Bhagavā arahā so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . Ekacce bhikkhū evamāhaṃsu yo bhagavā tevijjo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā chaḷabhiñño so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti. [262] Athakho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave himavantapasse 1- mahānigrodho ahosi . taṃ tayo sahāyā upanissāya vihariṃsu tittiro ca makkaṭo ca hatthināgo ca . te aññamaññaṃ agāravā appatissā asabhāgavuttikā vihariṃsu 2- . athakho bhikkhave tesaṃ sahāyānaṃ etadahosi aho nūna mayaṃ jāneyyāma yaṃ amhākaṃ jātiyā mahantataraṃ taṃ mayaṃ sakkareyyāma garukareyyāma 3- māneyyāma pūjeyyāma tassa ca mayaṃ ovāde tiṭṭheyyāmāti . Athakho bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu tvaṃ samma kiṃ porāṇaṃ sarasīti . yadāhaṃ sammā potako 4- homi imaṃ nigrodhaṃ antarā satthīnaṃ karitvā atikkamāmi aggaṅkurakaṃ me udaraṃ chupati imāhaṃ sammā porāṇaṃ sarāmīti . athakho bhikkhave tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu tvaṃ samma kiṃ porāṇaṃ sarasīti . yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkurakaṃ khādāmi imāhaṃ sammā porāṇaṃ sarāmīti . @Footnote: 1 Ma. Yu. himavantapadese. 2 Ma. Yu. viharanti. 3 Ma. garuṃ kareyyāma. @4 Yu. chāpo.

--------------------------------------------------------------------------------------------- page117.

Athakho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu tvaṃ samma kiṃ porāṇaṃ sarasīti . amukasmiṃ sammā okāse mahānigrodho ahosi tato ahaṃ phalaṃ 1- bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ tassāyaṃ nigrodho jāto tadāhaṃ 2- sammā jātiyā mahantataroti . athakho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ etadavocuṃ tvaṃ samma amhākaṃ jātiyā mahantataro taṃ mayaṃ sakkarissāma garukarissāma mānessāma pūjessāma tuyhañca mayaṃ ovāde tiṭṭheyyāmāti 3- . athakho bhikkhave tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi attanā ca pañcasu sīlesu samādāya vattati . te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. Etaṃ kho bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosīti. [263] Ye vuḍḍhamapacāyanti narā dhammassa kovidā diṭṭhe dhamme ca pāsaṃsā 4- samparāyo 5- ca suggatīti. Te hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharissanti idha khvetaṃ 6- bhikkhave sobhetha yaṃ tumhe evaṃsvākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 7- vihareyyātha netaṃ @Footnote: 1 Yu. ekaṃ phalaṃ. 2 Yu. tadāpahaṃ. 3 Yu. tiṭṭhissāmāti. Ma. patiṭṭhiyāmāti. @4 Yu. diṭṭhe va dhamme pāsaṃsā. 5 Ma. Yu. samparāye. 6 Ma. Yu. khotaṃ. @7 Ma. agāravā apatissā asabhāgavuttikā.

--------------------------------------------------------------------------------------------- page118.

Bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na ca bhikkhave saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ yo paṭibāheyya āpatti dukkaṭassāti. [264] Dasayime bhikkhave avandiyā pure upasampannena pacchā upasampanno avandiyo anupasampanno avandiyo nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo mātugāmo avandiyo paṇḍako avandiyo pārivāsiko 1- avandiyo mūlāyapaṭikassanāraho avandiyo mānattāraho avandiyo mānattacāriko avandiyo abbhānāraho avandiyo ime kho bhikkhave dasa avandiyā . tayome bhikkhave vandiyā pacchā upasampannena pure upasampanno vandiyo nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo sadevake loke bhikkhave 2- samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo ime kho bhikkhave tayo vandiyāti. [265] Tena kho pana samayena manussā saṅghaṃ uddissa maṇḍape paṭiyādenti santhare paṭiyādenti okāse paṭiyādenti . Chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṅghikaññeva bhagavatā yathāvuḍḍhaṃ @Footnote: 1 Yu. parivāsiko. 2 Yu. sadevake bhikkhave loke.

--------------------------------------------------------------------------------------------- page119.

Anuññātaṃ no uddissakatanti buddhappamukhassa saṅghassa purato purato gantvā maṇḍape 1- pariggaṇhanti santhare 2- pariggaṇhanti okāse 3- pariggaṇhanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti . athakho āyasmā sārīputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi . Athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi . āyasmāpi sārīputto ukkāsi . ko etthāti . ahaṃ bhagavā sārīputtoti . Kissa tvaṃ sārīputta idha nisinnoti . athakho āyasmā sārīputto bhagavato etamatthaṃ ārocesi. [266] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṅghikaññeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ no uddissakatanti buddhappamukhassa saṅghassa purato purato gantvā maṇḍape pariggaṇhanti santhare pariggaṇhanti okāse pariggaṇhanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti . Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave uddissakatampi yathāvuḍḍhaṃ paṭibāhitabbaṃ @Footnote: 1 Ma. maṇḍapepi. 2 Ma. santharepi. 3 Ma. okāsepi.

--------------------------------------------------------------------------------------------- page120.

Yo paṭibāheyya āpatti dukkaṭassāti. [267] Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññāpenti 1- seyyathīdaṃ āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikaṭikaṃ uddhalomiṃ ekantalomiṃ kaṭissaṃ 2- koseyyaṃ kambalaṃ 3- kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ . Bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ avasesaṃ 4- gihivikaṭaṃ abhinisīdituṃ na tveva abhinipajjitunti. [268] Tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcampi piṭhampi paññāpenti 1- . bhikkhū kukkuccāyantā na abhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gihivikaṭaṃ abhinisīdituṃ na tveva abhinipajjitunti.


             The Pali Tipitaka in Roman Character Volume 7 page 113-120. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2271&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2271&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=260&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=260              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7398              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7398              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]