ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page85.

Senāsanakkhandhakaṃ [198] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ appaññattaṃ hoti . te ca 1- bhikkhū tahaṃ tahaṃ viharanti araññe rukkhamūle pabbate kandarāyaṃ giriguhāyaṃ susāne vanapatthe ajjhokāse palālapuñje . te kālasseva tato tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā. [199] Tena kho pana samayena rājagahako seṭṭhī kālasseva uyyānaṃ agamāsi . addasā kho rājagahako seṭṭhī te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne . Disvānassa cittaṃ pasīdi . athakho rājagahako seṭṭhī yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca sacāhaṃ bhante vihāre kāreyyaṃ 2- vaseyyātha me vihāresūti. Na kho gahapati bhagavatā @Footnote: 1 Yu. tedha. 2 Ma. kārāpeyyaṃ. Yu. kārāpeyya.

--------------------------------------------------------------------------------------------- page86.

Vihārā anuññātāti . tenahi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthāti . evaṃ gahapatīti kho te bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ rājagahako bhante seṭṭhī vihāre kārāpetukāmo kathaṃ nu kho bhante amhehi 1- paṭipajjitabbanti. [200] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañca senāsanāni 3- vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhanti. [201] Athakho te bhikkhū yena rājagahako seṭṭhī tenupasaṅkamiṃsu upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ anuññātā kho gahapati bhagavatā vihārā yassidāni kālaṃ maññasīti . Athakho rājagahako seṭṭhī ekāheneva saṭṭhī vihāre patiṭṭhāpesi . Athakho rājagahako seṭṭhī te saṭṭhī vihāre pariyosāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. @3 Ma. leṇāni. Yu. lenāni.

--------------------------------------------------------------------------------------------- page87.

Athakho rājagahako seṭṭhī bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho rājagahako seṭṭhī tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. [202] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho rājagahako seṭṭhī buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca ete me bhante saṭṭhī vihārā puññatthikena saggatthikena kārāpitā kathāhaṃ bhante tesu vihāresu paṭipajjāmīti . tenahi tvaṃ gahapati te saṭṭhī vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehīti . evaṃ bhanteti kho rājagahako seṭṭhī bhagavato paṭissutvā te saṭṭhī vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi. Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi [203] Sītaṃ uṇhaṃ paṭihanti tato bāḷamigāni ca siriṃsape ca makase sisire cāpi vuṭṭhiyo

--------------------------------------------------------------------------------------------- page88.

Tato vātātapo ghoro sañjāto paṭihaññati. Leṇatthañca sukhatthañca jhāyituñca vipassituṃ vihāradānaṃ saṅghassa aggaṃ buddhehi 1- vaṇṇitaṃ. Tasmā hi paṇḍito poso sampassaṃ atthamattano vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti. Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 7 page 85-88. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1686&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1686&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=198&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=198              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7229              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7229              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]