ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [189]  Tena  kho  pana  samayena  bhikkhū  ārāme tahaṃ tahaṃ passāvaṃ
karonti  .  ārāmo  dussati  .  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi  bhikkhave  ekamantaṃ  passāvaṃ  kātunti  .  ārāmo  duggandho
hoti   .pe.   anujānāmi   bhikkhave  passāvakumbhinti  .  dukkhaṃ  nisinnā
passāvaṃ   karonti   .pe.   anujānāmi   bhikkhave   passāvapādukanti .
Passāvapādukā   pākaṭā   honti   .   bhikkhū   hiriyanti  passāvaṃ  kātuṃ
.pe.   anujānāmi   bhikkhave  parikkhipituṃ  tayo  pākāre  iṭṭhakāpākāraṃ
silāpākāraṃ    dārupākāranti   .   passāvakumbhī   apārutā   duggandhā
hoti .pe. Anujānāmi bhikkhave apidhānanti.
     [190]  Tena  kho  pana  samayena  bhikkhū  ārāme  tahaṃ  tahaṃ vaccaṃ
karonti   .   ārāmo   dussati  .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   Anujānāmi   bhikkhave   ekamantaṃ   vaccaṃ  kātunti  .  ārāmo
duggandho   hoti  .pe.  anujānāmi  bhikkhave  vaccakūpanti  .  vaccakūpassa
kūlaṃ   lujjati  .pe.  anujānāmi  bhikkhave  cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ   dārucayanti   .   vaccakūpo   nīcavatthuko   hoti   .  udakena
otthariyati    .pe.   anujānāmi   bhikkhave   uccavatthukaṃ   kātunti  .
Cayo    paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ   tayo   caye
iṭṭhakācayaṃ   silācayaṃ   dārucayanti   .   ārohantā   vihaññanti  .pe.
Anujānāmi    bhikkhave   tayo   sopāṇe   iṭṭhakāsopāṇaṃ   silāsopāṇaṃ
dārusopāṇanti    .    ārohantā    paripatanti    .pe.   anujānāmi
bhikkhave    ālambanabāhanti    .   ante   nisinnā   vaccaṃ   karontā
paripatanti    .pe.   anujānāmi   bhikkhave   santharitvā   majjhe   chiddaṃ
katvā   vaccaṃ   kātunti   .   dukkhaṃ   nisinnā   vaccaṃ  karonti  .pe.
Anujānāmi  bhikkhave  vaccapādukanti  .  bahiddhā  passāvaṃ  karonti  .pe.
Anujānāmi   bhikkhave   passāvadoṇikanti   .   avalekhanakaṭṭhaṃ   na   hoti
.pe.  anujānāmi  bhikkhave  avalekhanakaṭṭhanti  .  avalekhanapiṭharo  1-  na
hoti   .pe.   anujānāmi   bhikkhave   avalekhanapiṭharanti   .   vaccakūpo
apāruto duggandho hoti .pe. Anujānāmi bhikkhave apidhānanti.
     [191]   Tena   kho   pana   samayena   bhikkhū  ajjhokāse  vaccaṃ
karontā    sītenapi   uṇhenapi   kilamanti   .   te   bhikkhū   bhagavato
@Footnote: 1 Yu. pidharo
Etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave   vaccakuṭinti  .
Vaccakuṭiyā   kavāṭaṃ   na   hoti   .pe.   anujānāmi   bhikkhave  kavāṭaṃ
piṭṭhasaṅghāṭaṃ    udukkhalikaṃ    uttarapāsakaṃ    aggaḷavaṭṭiṃ   kapisīsakaṃ   sūcikaṃ
ghaṭikaṃ    tālacchiddaṃ   āviñchanacchiddaṃ   āviñchanarajjunti   .   vaccakuṭiyā
tiṇacuṇṇaṃ   paripatati   .pe.   anujānāmi   bhikkhave   ogumbetvā   1-
ullittāvalittaṃ   kātuṃ   setavaṇṇaṃ   kāḷavaṇṇaṃ   gerukaparikammaṃ  mālākammaṃ
latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
     [192]   Tena   kho  pana  samayena  aññataro  bhikkhu  jarādubbalo
vaccaṃ  katvā  vuṭṭhahanto  paripatati  .  te  bhikkhū  2-  bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave olambakanti.
     [193]  Tena  kho  pana  samayena  vaccakuṭī 3- aparikkhittā hoti.
Te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi bhikkhave parikkhipituṃ
tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti.
     [194]  Koṭṭhako  na  hoti .pe. Anujānāmi bhikkhave koṭṭhakanti.
Koṭṭhako   nīcavatthuko   hoti   .pe.   anujānāmi  bhikkhave  uccavatthukaṃ
kātunti   .   cayo   paripatati  .pe.  anujānāmi  bhikkhave  cinituṃ  tayo
caye   iṭṭhakācayaṃ   silācayaṃ   dārucayanti   .   ārohantā   vihaññanti
.pe.    anujānāmi    bhikkhave    tayo    posāṇe    iṭṭhakāsopāṇaṃ
silāsopāṇaṃ    dārusopāṇanti    .    ārohantā   paripatanti   .pe.
Anujānāmi    bhikkhave    ālambanabāhanti    .    koṭṭhakassa    kavāṭaṃ
@Footnote: 1 Ma. Yu. ogumphetvā 2 Ma. Yu. te bhikkhūti pāṭhadvayaṃ na dissati.
@3 Ma. vaccakuṭi.
Na   hoti   .pe.   anujānāmi  bhikkhave  kavāṭaṃ  piṭṭhasaṅghāṭaṃ  udukkhalikaṃ
uttarapāsakaṃ     aggaḷavaṭṭiṃ     kapisīsakaṃ    sūcikaṃ    ghaṭikaṃ    tālacchiddaṃ
āviñchanacchiddaṃ    āviñchanarajjunti    .   koṭṭhake   tiṇacuṇṇaṃ   paripatati
.pe.  anujānāmi  bhikkhave  ogumbetvā  ullitāvalittaṃ  kātuṃ  setavaṇṇaṃ
kāḷavaṇṇaṃ     gerukaparikammaṃ     mālākammaṃ     latākammaṃ     makaradantakaṃ
pañcapaṭṭhikanti   .   pariveṇaṃ  cikkhallaṃ  hoti  .pe.  anujānāmi  bhikkhave
marumbaṃ   pakiritunti   .   na   pariyāpuṇanti   .pe.  anujānāmi  bhikkhave
padarasilaṃ  1-  nikkhipitunti  .  udakaṃ  santiṭṭhati  .pe.  anujānāmi bhikkhave
udakaniddhamananti   .   ācamanakumbhī  na  hoti  .pe.  anujānāmi  bhikkhave
ācamanakumbhinti   .   ācamanasarāvako   na   hoti   .pe.   anujānāmi
bhikkhave   ācamanasarāvakanti   .   dukkhaṃ   nisinnā   ācamenti   .pe.
Anujānāmi    bhikkhave   ācamanapādukanti   .   ācamanapādukā   pākaṭā
hoti   .   bhikkhū   hiriyanti   ācametuṃ   .pe.   anujānāmi   bhikkhave
parikkhipituṃ  tayo  pākāre  iṭṭhakāpākāraṃ  silāpākāraṃ  dārupākāranti.
Ācamanakumbhī     apārutā     hoti     .    tiṇacuṇṇehipi    paṃsukehipi
okiriyati .pe. Anujānāmi bhikkhave apidhānanti.



             The Pali Tipitaka in Roman Character Volume 7 page 73-76. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1443              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1443              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=189&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=24              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]