ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [180]  Tena  kho  pana  samayena  meṭṭhakokuṭṭhā  3-  nāma bhikkhū
dve    bhātikā    honti   brāhmaṇajātikā   kalyāṇavācā   kalyāṇa-
vākkaraṇā    .   te   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
@Footnote: 1 Yu. na abhirūhati. 2 Ma. porisaṃ. 3 Ma. yameḷakekuḷā. Yu. yameḷutekulā.

--------------------------------------------------------------------------------------------- page70.

Kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te sakāya niruttiyā buddhavacanaṃ dūsenti handa mayaṃ bhante buddhavacanaṃ chandaso āropemāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā evaṃ vakkhatha handa mayaṃ bhante buddhavacanaṃ chandaso āropemāti netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave buddhavacanaṃ chandaso āropetabbaṃ yo āropeyya āpatti dukkaṭassa anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṃ pariyāpuṇitunti. [181] Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ pariyāpuṇanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. api nu kho bhikkhave lokāyate sāradassāvī imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyāti. No hetaṃ bhanteti 1- . imasmiṃ vā pana dhammavinaye sāradassāvī lokāyataṃ pariyāpuṇeyyāti . no hetaṃ bhanteti 1- . na bhikkhave lokāyataṃ pariyāpuṇitabbaṃ yo pariyāpuṇeyya āpatti dukkaṭassāti. @Footnote: 1 Ma. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page71.

[182] Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti. Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave lokāyataṃ vācetabbaṃ yo vāceyya āpatti dukkaṭassāti. [183] Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ pariyāpuṇanti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave tiracchānavijjā pariyāpuṇitabbā yo pariyāpuṇeyya āpatti dukkaṭassāti. [184] Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ vācenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave tiracchānavijjā vācetabbā yo vāceyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1375&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1375&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=180&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=21              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]