ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [180]  Tena  kho  pana  samayena  meṭṭhakokuṭṭhā  3-  nāma bhikkhū
dve    bhātikā    honti   brāhmaṇajātikā   kalyāṇavācā   kalyāṇa-
vākkaraṇā    .   te   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
@Footnote: 1 Yu. na abhirūhati. 2 Ma. porisaṃ. 3 Ma. yameḷakekuḷā. Yu. yameḷutekulā.
Kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  etarahi  bhante  bhikkhū  nānānāmā
nānāgottā    nānājaccā    nānākulā    pabbajitā    te   sakāya
niruttiyā    buddhavacanaṃ    dūsenti    handa    mayaṃ    bhante   buddhavacanaṃ
chandaso   āropemāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma
tumhe    moghapurisā   evaṃ   vakkhatha   handa   mayaṃ   bhante   buddhavacanaṃ
chandaso   āropemāti   netaṃ   moghapurisā  appasannānaṃ  vā  pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
buddhavacanaṃ    chandaso    āropetabbaṃ    yo    āropeyya    āpatti
dukkaṭassa     anujānāmi    bhikkhave    sakāya    niruttiyā    buddhavacanaṃ
pariyāpuṇitunti.
     [181]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  lokāyataṃ
pariyāpuṇanti    .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī  kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .pe.   athakho   te   bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .pe.  api  nu  kho  bhikkhave  lokāyate
sāradassāvī  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyyāti.
No   hetaṃ  bhanteti  1-  .  imasmiṃ  vā  pana  dhammavinaye  sāradassāvī
lokāyataṃ  pariyāpuṇeyyāti  .  no  hetaṃ  bhanteti  1-  .  na  bhikkhave
lokāyataṃ pariyāpuṇitabbaṃ yo pariyāpuṇeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. itisaddo na dissati.
     [182]  Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
lokāyataṃ vācetabbaṃ yo vāceyya āpatti dukkaṭassāti.
     [183]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  tiracchānavijjaṃ
pariyāpuṇanti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
tiracchānavijjā pariyāpuṇitabbā yo pariyāpuṇeyya āpatti dukkaṭassāti.
     [184]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  tiracchānavijjaṃ
vācenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihī  kāmabhoginoti  .pe.  bhagavato  etamatthaṃ ārocesuṃ .pe. Na bhikkhave
tiracchānavijjā vācetabbā yo vāceyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1375              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1375              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=180&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=21              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]