ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [84]  Tena  kho  pana  samayena  assajipunabbasukā  nāma kiṭāgirismiṃ
āvāsikā   honti   alajjino   pāpabhikkhū   .  te  evarūpaṃ  anācāraṃ
ācaranti     mālāvacchaṃ     ropentipi     ropāpentipi     siñcantipi
siñcāpentipi        ocinantipi       ocināpentipi       ganthentipi
ganthāpentipi       ekatovaṇṭikamālaṃ      karontipi      kārāpentipi
ubhatovaṇṭikamālaṃ     karontipi     kārāpentipi    mañjarikaṃ    karontipi
kārāpentipi   vidhutikaṃ   1-  karontipi   kārāpentipi  vaṭaṃsakaṃ  karontipi
kārāpentipi   āveḷaṃ   karontipi   kārāpentipi   uracchadaṃ   karontipi
kārāpentipi   te  kulitthīnaṃ  kuladhītānaṃ  kulakumārīnaṃ  kulasuṇhānaṃ  kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi    mañjarikaṃ    harantipi    harāpentipi    vidhutikaṃ    harantipi
harāpentipi    vaṭaṃsakaṃ    harantipi    harāpentipi    āveḷaṃ    harantipi
harāpentipi   uracchadaṃ   harantipi   harāpentipi   te  kulitthīhi  kuladhītāhi
kulakumārīhi    kulasuṇhāhi    kuladāsīhi    saddhiṃ   ekabhājanepi   bhuñjanti
@Footnote: 1 Ma. vidhūtikaṃ.

--------------------------------------------------------------------------------------------- page34.

Ekathālakepi pivanti ekāsanepi nisīdanti ekamañcepi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikālepi bhuñjanti majjampi pivanti mālāgandhavilepanampi dhārenti naccantipi gāyantipi vādentipi lāsentipi naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi lāsenti gāyantiyāpi naccanti gāyantiyāpi gāyanti gāyantiyāpi vādenti gāyantiyāpi lāsenti vādentiyāpi naccanti vādentiyāpi gāyanti vādentiyāpi vādenti vādentiyāpi lāsenti lāsentiyāpi naccanti lāsentiyāpi gāyanti lāsentiyāpi vādenti lāsentiyāpi lāsenti aṭṭhapadepi kīḷanti dasapadepi kīḷanti ākāsepi kīḷanti parihārapathepi kīḷanti santikāyapi kīḷanti khalikāyapi kīḷanti ghaṭikāyapi 1- kīḷanti salākahatthenapi kīḷanti akkhenapi kīḷanti paṅkacirenapi 2- kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi kīḷanti ciṅgulakenapi kīḷanti pattāḷhakenapi kīḷanti rathakenapi kīḷanti dhanukenapi kīḷanti akkharikāyapi kīḷanti manesikāyapi kīḷanti yathāvajjenapi kīḷanti hatthismimpi sikkhanti assasmimpi sikkhanti rathasamimpi sikkhanti dhanusmimpi sikkhanti tharusmimpi sikkhanti hatthissapi purato dhāvanti assassapi purato dhāvanti rathassapi purato dhāvanti dhāvantipi ādhāvantipi usseḷhentipi 3- @Footnote: 1 Yu. ghaṭikenapi . 2 Ma. Yu. paṅgacīrenapi . 3 Ma. usseḷenti.

--------------------------------------------------------------------------------------------- page35.

Apphoṭentipi 1- nibbujjhantipi muṭṭhīhipi yujjhanti raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ 2- evaṃ vadenti idha bhagini naccassūti nalāṭikaṃpi denti vividhaṃpi anācāraṃ ācaranti. [85] Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kiṭāgiri tadavasari. {85.1} Athakho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kiṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno . manussā taṃ bhikkhuṃ passitvā evamāhaṃsu kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya ko imassa upagatassa piṇḍakaṃpi dassati amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino tesaṃ kho nāma piṇḍo dātabboti. {85.2} Addasā kho aññataro upāsako taṃ bhikkhuṃ kiṭāgirismiṃpi piṇḍāya carantaṃ disvāna yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca api bhante piṇḍo labbhatīti . Na kho āvuso piṇḍo labbhatīti. Ehi bhante gharaṃ gamissāmāti. {85.3} Athakho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca kahaṃ bhante ayyo gamissatīti . @Footnote: 1 Yu. appoṭhenti . 2 Ma. Yu. naccakiṃ.

--------------------------------------------------------------------------------------------- page36.

Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti. {85.4} Tenahi bhante mama vacanena bhagavato pāde sirasā vandāhi evañca vadehi duṭṭho bhante kiṭāgirismiṃ āvāso assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipi ocinantipi ocināpentipi ganthentipi ganthāpentipi ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ karontipi kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ karontipi kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi uracchadaṃ karontipi kārāpentipi {85.5} te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi ubhatovaṇṭikamālaṃ harantipi harāpentipi mañjarikaṃ harantipi harāpentipi vidhutikaṃ harantipi harāpentipi vaṭaṃsakaṃ harantipi harāpentipi āveḷaṃ harantipi harāpentipi uracchadaṃ harantipi harāpentipi {85.6} te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti ekathālakepi pivanti ekāsanepi nisīdanti ekamañcepi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikālepi bhuñjanti majjaṃpi pivanti mālāgandhavilepanaṃpi dhārenti naccantipi gāyantipi vādentipi lāsentipi

--------------------------------------------------------------------------------------------- page37.

Naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi lāsenti gāyantiyāpi naccanti gāyantiyāpi gāyanti gāyantiyāpi vādenti gāyantiyāpi lāsenti vādentiyāpi naccanti vādentiyāpi gāyanti vādentiyāpi vādenti vādentiyāpi lāsenti lāsentiyāpi naccanti lāsentiyāpi gāyanti lāsentiyāpi vādenti *- lāsentiyāpi lāsenti {85.7} aṭṭhapadepi kīḷanti dasapadepi kīḷanti ākāsepi kīḷanti parihārapathepi kīḷanti santikāyapi kīḷanti khalikāyapi kīḷanti ghaṭikāyapi kīḷanti salākahatthenapi kīḷanti akkhenapi kīḷanti paṅkacirenapi kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi kīḷanti ciṅgulakenapi kīḷanti pattāḷhakenapi kīḷanti rathakenapi kīḷanti dhanukenapi kīḷanti akkharikāyapi kīḷanti manesikāyapi kīḷanti yathāvajjenapi kīḷanti {85.8} hatthismiṃpi sikkhanti assasmiṃpi sikkhanti rathasmiṃpi sikkhanti dhanusmiṃpi sikkhanti tharusmiṃpi sikkhanti hatthissapi purato dhāvanti assassapi purato dhāvanti rathassapi purato dhāvanti dhāvantipi ādhāvantipi usseḷhentipi apphoṭentipi nibbujjhantipi muṭṭhīhipi yujjhanti raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ evaṃ vadenti idha bhagini naccassūti nalāṭikaṃpi denti vividhaṃpi anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā @Footnote:* mīkār—kṛ´์ khagœ vādantei peḌna vādenti

--------------------------------------------------------------------------------------------- page38.

Bhikkhū nivasanti pāpabhikkhū sādhu bhante bhagavā kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti. {85.9} Evamāvusoti kho so bhikkhu tassa upāsakassa paṭissuṇitvā 1- uṭṭhāyāsanā yena sāvatthī tena pakkāmi anupubbena yena sāvatthī [2]- jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [86] Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā taṃ bhikkhuṃ etadavoca kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kacci appakilamathena addhānaṃ āgato kuto ca tvaṃ bhikkhu āgacchasīti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena cāhaṃ bhante addhānaṃ āgato idhāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kiṭāgiri tadavasariṃ athakhvāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kiṭāgiriṃ piṇḍāya pāvisiṃ addasā kho maṃ bhante aññataro upāsako kiṭāgirismiṃ piṇḍāya carantaṃ disvāna yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā etadavoca api bhante piṇḍo labbhatīti na kho āvuso piṇḍo labbhatīti ehi bhante gharaṃ gamissāmāti athakho bhante so upāsako maṃ gharaṃ netvā bhojetvā etadavoca kahaṃ bhante ayyo gamissatīti sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ @Footnote: 1 Yu. paṭissutvā . 2 Ma. yena.

--------------------------------------------------------------------------------------------- page39.

Dassanāyāti tenahi bhante mama vacanena bhagavato pāde sirasā vandāhi evañca vadehi duṭṭho bhante kiṭāgirismiṃ āvāso assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi .pe. Vividhaṃpi anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhū sādhu bhante bhagavā kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti tato ahaṃ bhagavā āgacchāmīti. [87] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi .pe. Vividhaṃpi anācāraṃ ācaranti yepi te manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhūti. Saccaṃ bhagavāti 1-. {87.1} Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ .pe. 2- kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ @Footnote: 1 Yu. itisaddo na dissati . 2 Po. Yu. ananucchavikaṃ .pe. akaraṇīyanti ime @pāṭhā natthi.

--------------------------------------------------------------------------------------------- page40.

Anācāraṃ ācarissanti {87.2} mālāvacchaṃ ropessantipi ropāpessantipi siñcissantipi siñcāpessantipi ocinissantipi ocināpessantipi ganthissantipi ganthāpessantipi ekatovaṇṭikamālaṃ karissantipi kārāpessantipi ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi mañjarikaṃ karissantipi kārāpessantipi vidhutikaṃ karissantipi kārāpessantipi vaṭaṃsakaṃ karissantipi kārāpessantipi āveḷaṃ 1- karissantipi kārāpessantipi uracchadaṃ karissantipi kārāpessantipi te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi harāpessantipi ubhatovaṇṭikamālaṃ harissantipi harāpessantipi mañjarikaṃ harissantipi harāpessantipi vidhutikaṃ harissantipi harāpessantipi vaṭaṃsakaṃ harissantipi harāpessantipi āveḷaṃ 1- harissantipi harāpessantipi uracchadaṃ harissantipi harāpessantipi {87.3} te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti ekathālakepi pivissanti ekāsanepi nisīdissanti ekamañcepi tuvaṭṭessanti ekattharaṇāpi tuvaṭṭessanti ekapāvuraṇāpi 2- tuvaṭṭessanti ekattharaṇapāvuraṇāpi 2- tuvaṭṭessanti {87.4} vikālepi bhuñjissanti majjaṃpi pivissanti mālāgandhavilepanaṃpi dhāressanti naccissantipi gāyissantipi vādessantipi lāsessantipi naccantiyāpi naccissanti naccantiyāpi gāyissanti naccantiyāpi vādessanti naccantiyāpi lāsessanti gāyantiyāpi @Footnote: 1 Po. āvelikaṃ . 2 Po. ...pāpuraṇepi.

--------------------------------------------------------------------------------------------- page41.

Naccissanti gāyantiyāpi gāyissanti gāyantiyāpi vādessanti gāyantiyāpi lāsessanti vādentiyāpi naccissanti vādentiyāpi gāyissanti vādentiyāpi vādessanti vādentiyāpi lāsessanti lāsentiyāpi naccissanti lāsentiyāpi gāyissanti lāsentiyāpi vādessanti lāsentiyāpi lāsessanti {87.5} aṭṭhapadepi kīḷissanti dasapadepi kīḷissanti ākāsepi kīḷissanti parihārapathepi kīḷissanti santikāyapi kīḷissanti khalikāyapi kīḷissanti ghaṭikāyapi kīḷissanti salākahatthenapi kīḷissanti akkhenapi kīḷissanti paṅkacirenapi kīḷissanti vaṅkakenapi kīḷissanti mokkhacikāyapi kīḷissanti ciṅgulakenapi kīḷissanti pattāḷhakenapi kīḷissanti rathakenapi kīḷissanti dhanukenapi kīḷissanti akkharikāyapi kīḷissanti manesikāyapi kīḷissanti yathāvajjenapi kīḷissanti {87.6} hatthismimpi sikkhissanti assasmimpi sikkhissanti rathasmimpi sikkhissanti dhanusmimpi sikkhissanti tharusmimpi sikkhissanti hatthissapi purato dhāvissanti assassapi purato dhāvissanti rathassapi purato dhāvissanti dhāvissantipi ādhāvissantipi 1- usseḷhessantipi 2- apphoṭessantipi 3- nibbujjhissantipi muṭṭhīhipi yujjhissanti {87.7} raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ evaṃ vakkhanti 4- idha bhagini naccassūti nalāṭikaṃpi dassanti 5- vividhaṃpi anācāraṃ ācarissanti yepi 6- te manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā @Footnote: 1 Po. dhāvissanti ādhāvissantipi vidhāvissantipi. Ma. dhāvissantipi @ādhāvissantipi. 2 Po. Ma. usselessantipi . 3 Yu. usseḷhissantipi @appoṭhissantipi. 4 Po. naccissanti evaṃ vadessanti. 5 Po. dassissanti. @6 Ma. Yu. yepi te ... pāpabhikkhūti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page42.

Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhū {87.8} netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā sārīputtamoggallāne āmantesi gacchatha tumhe sārīputtā kiṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karotha tumhākaṃ ete saddhivihārinoti. {87.9} Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoma caṇḍā ca 1- te bhikkhū pharusāti . tenahi tumhe sārīputtā bahukehi bhikkhūhi saddhiṃ gacchathāti . evaṃ bhanteti kho sārīputtamoggallānā bhagavato paccassosuṃ. [88] Evañca pana bhikkhave kātabbaṃ . paṭhamaṃ assajipunabbasukā bhikkhū codetabbā codetvā sāretabbā sāretvā āpatti āropetabbā āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {88.1} suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā imesaṃ pāpakā samācārā dissanti ceva suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca . yadi saṅghassa pattakallaṃ saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ kareyya nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti. Esā ñatti. @Footnote: 1 Ma. Yu. casaddo na vijjati.

--------------------------------------------------------------------------------------------- page43.

{88.2} Suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā imesaṃ pāpakā samācārā dissanti ceva suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoti nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti . yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammassa karaṇaṃ nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {88.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā imesaṃ pāpakā samācārā dissanti ceva suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca . saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoti nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti . yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammassa karaṇaṃ nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {88.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā imesaṃ pāpakā samācārā dissanti ceva suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca . saṅgho

--------------------------------------------------------------------------------------------- page44.

Assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoti nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti . yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammassa karaṇaṃ nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {88.5} Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [89] Tīhi bhikkhave aṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [90] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [91] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā

--------------------------------------------------------------------------------------------- page45.

Kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ hoti imehi kho bhikkhave .pe. [92] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. Asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. Appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. appaṭiññāya kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. Desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. acodetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. Adhammakamme dvādasakaṃ niṭṭhitaṃ. [93] Tīhi bhikkhave aṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti

--------------------------------------------------------------------------------------------- page46.

Paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti .pe. [94] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [95] Aparehipi .pe. codetvā kataṃ hoti sāretvā kataṃ hoti āpattiṃ āropetvā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. [96] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva .pe. [97] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. paṭipucchā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. [98] Aparehipi .pe. paṭiññāya kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva .pe.

--------------------------------------------------------------------------------------------- page47.

[99] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. [100] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. desanāgāminiyā āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. [101] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. adesitāya āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. [102] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. codetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. [103] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe. sāretvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.

--------------------------------------------------------------------------------------------- page48.

[104] Aparehipi .pe. āpattiṃ āropetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. Dhammakamme dvādasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 33-48. https://84000.org/tipitaka/read/roman_read.php?B=6&A=661&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=661&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=84&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=84              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5712              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5712              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]