ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [84]  Tena  kho  pana  samayena  assajipunabbasuka  nama kitagirismim
avasika   honti   alajjino   papabhikkhu   .  te  evarupam  anacaram
acaranti     malavaccham     ropentipi     ropapentipi     sincantipi
sincapentipi        ocinantipi       ocinapentipi       ganthentipi
ganthapentipi       ekatovantikamalam      karontipi      karapentipi
ubhatovantikamalam     karontipi     karapentipi    manjarikam    karontipi
karapentipi   vidhutikam   1-  karontipi   karapentipi  vatamsakam  karontipi
karapentipi   avelam   karontipi   karapentipi   uracchadam   karontipi
karapentipi   te  kulitthinam  kuladhitanam  kulakumarinam  kulasunhanam  kuladasinam
ekatovantikamalam    harantipi    harapentipi   ubhatovantikamalam   harantipi
harapentipi    manjarikam    harantipi    harapentipi    vidhutikam    harantipi
harapentipi    vatamsakam    harantipi    harapentipi    avelam    harantipi
harapentipi   uracchadam   harantipi   harapentipi   te  kulitthihi  kuladhitahi
kulakumarihi    kulasunhahi    kuladasihi    saddhim   ekabhajanepi   bhunjanti
@Footnote: 1 Ma. vidhutikam.
Ekathalakepi   pivanti   ekasanepi   nisidanti   ekamancepi  tuvattenti
ekattharanapi        tuvattenti       ekapavuranapi       tuvattenti
ekattharanapavuranapi     tuvattenti     vikalepi    bhunjanti    majjampi
pivanti   malagandhavilepanampi   dharenti  naccantipi  gayantipi  vadentipi
lasentipi   naccantiyapi   naccanti   naccantiyapi   gayanti  naccantiyapi
vadenti   naccantiyapi   lasenti   gayantiyapi   naccanti  gayantiyapi
gayanti   gayantiyapi   vadenti   gayantiyapi  lasenti  vadentiyapi
naccanti   vadentiyapi   gayanti  vadentiyapi  vadenti  vadentiyapi
lasenti      lasentiyapi     naccanti     lasentiyapi     gayanti
lasentiyapi   vadenti   lasentiyapi   lasenti   atthapadepi  kilanti
dasapadepi   kilanti   akasepi  kilanti  pariharapathepi  kilanti  santikayapi
kilanti    khalikayapi   kilanti   ghatikayapi   1-   kilanti   salakahatthenapi
kilanti   akkhenapi   kilanti  pankacirenapi  2-  kilanti  vankakenapi  kilanti
mokkhacikayapi    kilanti   cingulakenapi   kilanti   pattalhakenapi   kilanti
rathakenapi   kilanti   dhanukenapi   kilanti  akkharikayapi  kilanti  manesikayapi
kilanti    yathavajjenapi    kilanti    hatthismimpi    sikkhanti   assasmimpi
sikkhanti  rathasamimpi  sikkhanti  dhanusmimpi  sikkhanti  tharusmimpi  sikkhanti
hatthissapi    purato    dhavanti   assassapi   purato   dhavanti   rathassapi
purato    dhavanti    dhavantipi    adhavantipi    usselhentipi    3-
@Footnote: 1 Yu. ghatikenapi .   2 Ma. Yu. pangacirenapi .   3 Ma. usselenti.
Apphotentipi  1-  nibbujjhantipi  mutthihipi  yujjhanti  rangamajjhepi  sanghatim
pattharitva    naccantim   2-   evam   vadenti   idha   bhagini   naccassuti
nalatikampi denti vividhampi anacaram acaranti.
     [85]   Tena   kho  pana  samayena  annataro  bhikkhu  kasisu  vassam
vuttho    savatthim    gacchanto    bhagavantam   dassanaya   yena   kitagiri
tadavasari.
     {85.1}    Athakho    so    bhikkhu    pubbanhasamayam   nivasetva
pattacivaramadaya   kitagirim   pindaya   pavisi   pasadikena  abhikkantena
patikkantena     alokitena    vilokitena    samminjitena    pasaritena
okkhittacakkhu   iriyapathasampanno   .   manussa   tam   bhikkhum   passitva
evamahamsu   kvayam   abalabalo   viya   mandamando  viya  bhakutikabhakutiko
viya   ko   imassa   upagatassa   pindakampi   dassati  amhakam  pana  ayya
assajipunabbasuka     sanha     sakhila    sukhasambhasa    mihitapubbangama
ehisvagatavadino   abbhakutika   uttanamukha   pubbabhasino  tesam  kho
nama pindo databboti.
     {85.2}  Addasa  kho  annataro  upasako  tam  bhikkhum kitagirismimpi
pindaya   carantam   disvana  yena  so  bhikkhu  tenupasankami  upasankamitva
tam   bhikkhum   abhivadetva   etadavoca  api  bhante  pindo  labbhatiti .
Na kho avuso pindo labbhatiti. Ehi bhante gharam gamissamati.
     {85.3}  Athakho  so  upasako  tam  bhikkhum  gharam netva bhojetva
etadavoca       kaham      bhante      ayyo      gamissatiti     .
@Footnote: 1 Yu. appothenti .   2 Ma. Yu. naccakim.
Savatthim kho aham avuso gamissami bhagavantam dassanayati.
     {85.4}   Tenahi   bhante  mama  vacanena  bhagavato  pade  sirasa
vandahi    evanca    vadehi   duttho   bhante   kitagirismim   avaso
assajipunabbasuka      nama     kitagirismim     avasika     alajjino
papabhikkhu   te   evarupam   anacaram   acaranti  malavaccham  ropentipi
ropapentipi    sincantipi    sincapentipi   ocinantipi   ocinapentipi
ganthentipi   ganthapentipi   ekatovantikamalam   karontipi   karapentipi
ubhatovantikamalam     karontipi     karapentipi    manjarikam    karontipi
karapentipi    vidhutikam    karontipi   karapentipi   vatamsakam   karontipi
karapentipi   avelam   karontipi   karapentipi   uracchadam   karontipi
karapentipi
     {85.5}    te    kulitthinam   kuladhitanam   kulakumarinam   kulasunhanam
kuladasinam    ekatovantikamalam   harantipi   harapentipi   ubhatovantikamalam
harantipi    harapentipi    manjarikam    harantipi    harapentipi    vidhutikam
harantipi    harapentipi    vatamsakam    harantipi    harapentipi    avelam
harantipi harapentipi uracchadam harantipi harapentipi
     {85.6}    te    kulitthihi   kuladhitahi   kulakumarihi   kulasunhahi
kuladasihi    saddhim    ekabhajanepi    bhunjanti    ekathalakepi   pivanti
ekasanepi     nisidanti     ekamancepi    tuvattenti    ekattharanapi
tuvattenti      ekapavuranapi      tuvattenti     ekattharanapavuranapi
tuvattenti    vikalepi   bhunjanti   majjampi   pivanti   malagandhavilepanampi
dharenti      naccantipi      gayantipi      vadentipi     lasentipi
Naccantiyapi   naccanti   naccantiyapi   gayanti   naccantiyapi   vadenti
naccantiyapi   lasenti   gayantiyapi   naccanti   gayantiyapi   gayanti
gayantiyapi   vadenti   gayantiyapi   lasenti  vadentiyapi  naccanti
vadentiyapi   gayanti  vadentiyapi  vadenti  vadentiyapi  lasenti
lasentiyapi  naccanti  lasentiyapi  gayanti  lasentiyapi vadenti *-
lasentiyapi lasenti
     {85.7}    atthapadepi   kilanti   dasapadepi   kilanti   akasepi
kilanti     pariharapathepi    kilanti    santikayapi    kilanti    khalikayapi
kilanti   ghatikayapi   kilanti   salakahatthenapi   kilanti   akkhenapi  kilanti
pankacirenapi    kilanti    vankakenapi    kilanti    mokkhacikayapi   kilanti
cingulakenapi    kilanti    pattalhakenapi    kilanti    rathakenapi   kilanti
dhanukenapi     kilanti    akkharikayapi    kilanti    manesikayapi    kilanti
yathavajjenapi kilanti
     {85.8}    hatthismimpi    sikkhanti   assasmimpi   sikkhanti   rathasmimpi
sikkhanti    dhanusmimpi   sikkhanti   tharusmimpi   sikkhanti   hatthissapi   purato
dhavanti    assassapi    purato    dhavanti   rathassapi   purato   dhavanti
dhavantipi    adhavantipi    usselhentipi   apphotentipi   nibbujjhantipi
mutthihipi   yujjhanti   rangamajjhepi   sanghatim   pattharitva   naccantim  evam
vadenti   idha   bhagini   naccassuti   nalatikampi   denti  vividhampi  anacaram
acaranti   yepi   te  bhante  manussa  pubbe  saddha  ahesum  pasanna
tepi   etarahi   assaddha   appasanna   yanipi  tani  sanghassa  pubbe
danapathani     tanipi    etarahi    upacchinnani    rincanti    pesala
@Footnote:* mikar—kr khagoe vadantei peDna vadenti
Bhikkhu    nivasanti   papabhikkhu   sadhu   bhante   bhagava   kitagirim   bhikkhu
pahineyya yathayam kitagirismim avaso santhaheyyati.
     {85.9} Evamavusoti kho so bhikkhu tassa upasakassa patissunitva 1-
utthayasana  yena  savatthi  tena pakkami anupubbena yena savatthi [2]-
jetavanam    anathapindikassa    aramo    yena    bhagava   tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi.
     [86]   Acinnam   kho   panetam  buddhanam  bhagavantanam  agantukehi
bhikkhuhi   saddhim   patisammoditum   .   athakho  bhagava  tam  bhikkhum  etadavoca
kacci   bhikkhu   khamaniyam   kacci   yapaniyam   kacci   appakilamathena  addhanam
agato    kuto   ca   tvam   bhikkhu   agacchasiti   .   khamaniyam   bhagava
yapaniyam    bhagava    appakilamathena   caham   bhante   addhanam   agato
idhaham   bhante   kasisu   vassam   vuttho  savatthim  agacchanto  bhagavantam
dassanaya   yena   kitagiri   tadavasarim   athakhvaham   bhante   pubbanhasamayam
nivasetva    pattacivaramadaya    kitagirim   pindaya   pavisim   addasa
kho   mam   bhante   annataro   upasako   kitagirismim   pindaya  carantam
disvana    yenaham    tenupasankami    upasankamitva   mam   abhivadetva
etadavoca    api    bhante    pindo    labbhatiti   na   kho   avuso
pindo   labbhatiti   ehi   bhante   gharam   gamissamati   athakho   bhante
so   upasako   mam   gharam  netva  bhojetva  etadavoca  kaham  bhante
ayyo   gamissatiti   savatthim   kho   aham   avuso   gamissami  bhagavantam
@Footnote: 1 Yu. patissutva .   2 Ma. yena.
Dassanayati   tenahi   bhante   mama   vacanena   bhagavato  pade  sirasa
vandahi    evanca    vadehi   duttho   bhante   kitagirismim   avaso
assajipunabbasuka   nama   kitagirismim   avasika   alajjino   papabhikkhu
te  evarupam  anacaram acaranti malavaccham ropentipi ropapentipi .pe.
Vividhampi   anacaram   acaranti    yepi   te   bhante   manussa  pubbe
saddha    ahesum    pasanna    tepi   etarahi   assaddha   appasanna
yanipi   tani  sanghassa  pubbe  danapathani  tanipi  etarahi  upacchinnani
rincanti    pesala    bhikkhu    nivasanti    papabhikkhu    sadhu    bhante
bhagava    kitagirim    bhikkhu   pahineyya   yathayam   kitagirismim   avaso
santhaheyyati tato aham bhagava agacchamiti.
     [87]  Athakho  bhagava  etasmim  nidane  etasmim pakarane bhikkhusangham
sannipatapetva   bhikkhu   patipucchi  saccam  kira  bhikkhave  assajipunabbasuka
nama    kitagirismim   avasika   alajjino   papabhikkhu   te   evarupam
anacaram    acaranti   malavaccham   ropentipi   ropapentipi   .pe.
Vividhampi   anacaram   acaranti   yepi   te   manussa   pubbe   saddha
ahesum    pasanna    tepi    etarahi   assaddha   appasanna   yanipi
tani    sanghassa   pubbe   danapathani   tanipi   etarahi   upacchinnani
rincanti pesala bhikkhu nivasanti papabhikkhuti. Saccam bhagavati 1-.
     {87.1}   Vigarahi   buddho   bhagava   ananucchavikam   bhikkhave  tesam
moghapurisanam  .pe.  2-  katham  hi  nama  te  bhikkhave moghapurisa evarupam
@Footnote: 1 Yu. itisaddo na dissati .   2 Po. Yu. ananucchavikam .pe. akaraniyanti ime
@patha natthi.
Anacaram acarissanti
     {87.2}   malavaccham  ropessantipi  ropapessantipi  sincissantipi
sincapessantipi     ocinissantipi     ocinapessantipi     ganthissantipi
ganthapessantipi     ekatovantikamalam     karissantipi    karapessantipi
ubhatovantikamalam    karissantipi    karapessantipi   manjarikam   karissantipi
karapessantipi   vidhutikam  karissantipi  karapessantipi  vatamsakam  karissantipi
karapessantipi   avelam   1-   karissantipi   karapessantipi  uracchadam
karissantipi    karapessantipi    te   kulitthinam   kuladhitanam   kulakumarinam
kulasunhanam    kuladasinam   ekatovantikamalam   harissantipi   harapessantipi
ubhatovantikamalam    harissantipi    harapessantipi    manjarikam   harissantipi
harapessantipi   vidhutikam   harissantipi   harapessantipi  vatamsakam  harissantipi
harapessantipi    avelam   1-   harissantipi   harapessantipi   uracchadam
harissantipi harapessantipi
     {87.3}    te    kulitthihi   kuladhitahi   kulakumarihi   kulasunhahi
kuladasihi   saddhim   ekabhajanepi   bhunjissanti   ekathalakepi   pivissanti
ekasanepi    nisidissanti    ekamancepi   tuvattessanti   ekattharanapi
tuvattessanti  ekapavuranapi  2-  tuvattessanti  ekattharanapavuranapi 2-
tuvattessanti
     {87.4}  vikalepi  bhunjissanti  majjampi pivissanti malagandhavilepanampi
dharessanti    naccissantipi   gayissantipi   vadessantipi   lasessantipi
naccantiyapi     naccissanti    naccantiyapi    gayissanti    naccantiyapi
vadessanti        naccantiyapi        lasessanti       gayantiyapi
@Footnote: 1 Po. avelikam .        2 Po. ...papuranepi.
Naccissanti  gayantiyapi  gayissanti  gayantiyapi  vadessanti gayantiyapi
lasessanti    vadentiyapi    naccissanti    vadentiyapi   gayissanti
vadentiyapi   vadessanti   vadentiyapi   lasessanti   lasentiyapi
naccissanti    lasentiyapi    gayissanti    lasentiyapi   vadessanti
lasentiyapi lasessanti
     {87.5}   atthapadepi   kilissanti  dasapadepi  kilissanti  akasepi
kilissanti   pariharapathepi   kilissanti   santikayapi   kilissanti   khalikayapi
kilissanti      ghatikayapi     kilissanti     salakahatthenapi     kilissanti
akkhenapi    kilissanti   pankacirenapi   kilissanti   vankakenapi   kilissanti
mokkhacikayapi    kilissanti    cingulakenapi    kilissanti    pattalhakenapi
kilissanti    rathakenapi    kilissanti   dhanukenapi   kilissanti   akkharikayapi
kilissanti manesikayapi kilissanti yathavajjenapi kilissanti
     {87.6}    hatthismimpi    sikkhissanti    assasmimpi    sikkhissanti
rathasmimpi  sikkhissanti  dhanusmimpi  sikkhissanti tharusmimpi sikkhissanti
hatthissapi   purato   dhavissanti   assassapi   purato  dhavissanti  rathassapi
purato  dhavissanti  dhavissantipi  adhavissantipi  1- usselhessantipi 2-
apphotessantipi 3- nibbujjhissantipi mutthihipi yujjhissanti
     {87.7}    rangamajjhepi   sanghatim   pattharitva   naccantim   evam
vakkhanti    4-    idha    bhagini   naccassuti   nalatikampi   dassanti   5-
vividhampi   anacaram   acarissanti   yepi   6-   te   manussa   pubbe
saddha    ahesum    pasanna    tepi   etarahi   assaddha   appasanna
@Footnote: 1 Po. dhavissanti adhavissantipi vidhavissantipi. Ma. dhavissantipi
@adhavissantipi. 2 Po. Ma. usselessantipi .  3 Yu. usselhissantipi
@appothissantipi. 4 Po. naccissanti evam vadessanti. 5 Po. dassissanti.
@6 Ma. Yu. yepi te ... papabhikkhuti ime patha natthi.
Yanipi    tani    sanghassa    pubbe    danapathani    tanipi   etarahi
upacchinnani rincanti pesala bhikkhu nivasanti papabhikkhu
     {87.8}  netam  bhikkhave appasannanam va pasadaya .pe. Vigarahitva
dhammim   katham   katva   sariputtamoggallane   amantesi  gacchatha  tumhe
sariputta   kitagirim   gantva   assajipunabbasukanam   bhikkhunam  kitagirisma
pabbajaniyakammam karotha tumhakam ete saddhiviharinoti.
     {87.9}  Katham  mayam  bhante  assajipunabbasukanam  bhikkhunam  kitagirisma
pabbajaniyakammam  karoma  canda  ca  1-   te  bhikkhu  pharusati  .  tenahi
tumhe   sariputta  bahukehi  bhikkhuhi  saddhim  gacchathati  .  evam  bhanteti
kho sariputtamoggallana bhagavato paccassosum.
     [88]  Evanca  pana  bhikkhave  katabbam  .  pathamam  assajipunabbasuka
bhikkhu    codetabba    codetva   saretabba   saretva   apatti
aropetabba   apattim   aropetva   byattena   bhikkhuna  patibalena
sangho napetabbo
     {88.1}   sunatu   me   bhante   sangho  ime  assajipunabbasuka
bhikkhu    kuladusaka    papasamacara    imesam    papaka    samacara
dissanti   ceva  suyyanti  ca  kulani  ca  imehi  dutthani  dissanti  ceva
suyyanti    ca   .   yadi   sanghassa  pattakallam  sangho  assajipunabbasukanam
bhikkhunam    kitagirisma    pabbajaniyakammam    kareyya   nassajipunabbasukehi
bhikkhuhi kitagirismim vatthabbanti. Esa natti.
@Footnote: 1 Ma. Yu. casaddo na vijjati.
     {88.2}  Sunatu  me  bhante  sangho  ime  assajipunabbasuka bhikkhu
kuladusaka   papasamacara   imesam   papaka  samacara  dissanti  ceva
suyyanti  ca  kulani  ca  imehi  dutthani dissanti ceva suyyanti ca. Sangho
assajipunabbasukanam     bhikkhunam    kitagirisma    pabbajaniyakammam    karoti
nassajipunabbasukehi   bhikkhuhi   kitagirismim   vatthabbanti   .  yassayasmato
khamati    assajipunabbasukanam    bhikkhunam    kitagirisma    pabbajaniyakammassa
karanam    nassajipunabbasukehi    bhikkhuhi    kitagirismim    vatthabbanti   so
tunhassa yassa nakkhamati so bhaseyya.
     {88.3}  Dutiyampi  etamattham  vadami  .  sunatu  me bhante sangho
ime    assajipunabbasuka    bhikkhu    kuladusaka   papasamacara   imesam
papaka   samacara   dissanti   ceva   suyyanti  ca  kulani  ca  imehi
dutthani   dissanti   ceva   suyyanti   ca   .  sangho  assajipunabbasukanam
bhikkhunam    kitagirisma    pabbajaniyakammam    karoti    nassajipunabbasukehi
bhikkhuhi     kitagirismim     vatthabbanti     .     yassayasmato    khamati
assajipunabbasukanam       bhikkhunam      kitagirisma      pabbajaniyakammassa
karanam      nassajipunabbasukehi     bhikkhuhi     kitagirismim     vatthabbanti
so tunhassa yassa nakkhamati so bhaseyya.
     {88.4}   Tatiyampi   etamattham   vadami   .  sunatu  me  bhante
sangho    ime    assajipunabbasuka    bhikkhu   kuladusaka   papasamacara
imesam   papaka   samacara   dissanti   ceva  suyyanti  ca  kulani  ca
imehi    dutthani    dissanti    ceva    suyyanti    ca    .   sangho
Assajipunabbasukanam     bhikkhunam    kitagirisma    pabbajaniyakammam    karoti
nassajipunabbasukehi   bhikkhuhi   kitagirismim   vatthabbanti   .  yassayasmato
khamati    assajipunabbasukanam    bhikkhunam    kitagirisma    pabbajaniyakammassa
karanam    nassajipunabbasukehi    bhikkhuhi    kitagirismim    vatthabbanti   so
tunhassa yassa nakkhamati so bhaseyya.
     {88.5}   Katam   sanghena   assajipunabbasukanam  bhikkhunam  kitagirisma
pabbajaniyakammam    nassajipunabbasukehi    bhikkhuhi   kitagirismim   vatthabbanti
khamati sanghassa tasma tunhi. Evametam dharayamiti.
     [89]    Tihi    bhikkhave   angehi   samannagatam   pabbajaniyakammam
adhammakammanceva     hoti     avinayakammanca    duvupasantanca    asammukha
katam    hoti    appatipuccha    katam   hoti   appatinnaya   katam   hoti
imehi     kho    bhikkhave    tihangehi    samannagatam    pabbajaniyakammam
adhammakammanceva hoti avinayakammanca duvupasantanca.
     [90]   Aparehipi   bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
adhammakammanceva    hoti    avinayakammanca    duvupasantanca    anapattiya
katam    hoti    adesanagaminiya   apattiya   katam   hoti   desitaya
apattiya   katam   hoti   imehi   kho   bhikkhave  tihangehi  samannagatam
pabbajaniyakammam adhammakammanceva  hoti avinayakammanca  duvupasantanca.
     [91]   Aparehipi   bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
adhammakammanceva    hoti    avinayakammanca    duvupasantanca    acodetva
Katam   hoti   asaretva   katam   hoti   apattim   anaropetva  katam
hoti imehi kho bhikkhave .pe.
     [92]  Aparehipi  bhikkhave tihangehi samannagatam pabbajaniyakammam .pe.
Asammukha   katam   hoti   adhammena   katam   hoti   vaggena   katam  hoti
imehi   kho   bhikkhave   tihangehi   samannagatam   pabbajaniyakammam  .pe.
Appatipuccha    katam    hoti    adhammena   katam   hoti   vaggena   katam
hoti    .pe.    appatinnaya    katam   hoti   adhammena   katam   hoti
vaggena   katam   hoti   .pe.   anapattiya  katam  hoti  adhammena  katam
hoti    vaggena   katam   hoti   .pe.   adesanagaminiya   apattiya
katam    hoti   adhammena   katam   hoti   vaggena   katam   hoti   .pe.
Desitaya   apattiya   katam   hoti   adhammena   katam   hoti   vaggena
katam   hoti   .pe.   acodetva   katam   hoti   adhammena  katam  hoti
vaggena   katam   hoti   .pe.   asaretva  katam  hoti  adhammena  katam
hoti   vaggena   katam   hoti   .pe.   apattim   anaropetva   katam
hoti    adhammena   katam   hoti   vaggena   katam   hoti   imehi   kho
bhikkhave    tihangehi    samannagatam    pabbajaniyakammam    adhammakammanceva
hoti avinayakammanca duvupasantanca.
                Adhammakamme dvadasakam nitthitam.
     [93]    Tihi    bhikkhave   angehi   samannagatam   pabbajaniyakammam
dhammakammanceva   hoti   vinayakammanca   suvupasantanca   sammukha  katam  hoti
Patipuccha katam hoti patinnaya katam hoti .pe.
     [94]   Aparehipi   bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
dhammakammanceva    hoti    vinayakammanca   suvupasantanca   apattiya   katam
hoti   desanagaminiya   apattiya   katam  hoti  adesitaya  apattiya
katam   hoti   imehi  kho  bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
dhammakammanceva hoti vinayakammanca suvupasantanca.
     [95]   Aparehipi  .pe.  codetva  katam  hoti  saretva  katam
hoti    apattim   aropetva   katam   hoti   imehi   kho   bhikkhave
tihangehi samannagatam pabbajaniyakammam .pe.
     [96]   Aparehipi   bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
dhammakammanceva    hoti    vinayakammanca    suvupasantanca    sammukha   katam
hoti    dhammena   katam   hoti   samaggena   katam   hoti   imehi   kho
bhikkhave tihangehi samannagatam pabbajaniyakammam dhammakammanceva .pe.
     [97]   Aparehipi   bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
.pe.  patipuccha  katam  hoti  dhammena  katam hoti samaggena katam hoti imehi
kho bhikkhave tihangehi samannagatam pabbajaniyakammam .pe.
     [98]   Aparehipi   .pe.   patinnaya   katam  hoti  dhammena  katam
hoti   samaggena  katam  hoti  imehi  kho  bhikkhave  tihangehi  samannagatam
pabbajaniyakammam dhammakammanceva .pe.
     [99]   Aparehipi   bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
.pe.  apattiya  katam  hoti  dhammena  katam  hoti  samaggena  katam  hoti
imehi kho bhikkhave tihangehi samannagatam pabbajaniyakammam .pe.
     [100]   Aparehipi  bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
.pe.   desanagaminiya   apattiya   katam   hoti  dhammena  katam  hoti
samaggena   katam   hoti   imehi   kho   bhikkhave   tihangehi  samannagatam
pabbajaniyakammam .pe.
     [101]   Aparehipi  bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
.pe.  adesitaya  apattiya  katam  hoti  dhammena  katam  hoti  samaggena
katam hoti imehi kho bhikkhave tihangehi samannagatam pabbajaniyakammam .pe.
     [102]   Aparehipi  bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
.pe.  codetva  katam  hoti  dhammena  katam  hoti  samaggena  katam  hoti
imehi kho bhikkhave tihangehi samannagatam pabbajaniyakammam .pe.
     [103]   Aparehipi  bhikkhave  tihangehi  samannagatam  pabbajaniyakammam
.pe.  saretva  katam  hoti  dhammena  katam  hoti  samaggena  katam  hoti
imehi kho bhikkhave tihangehi samannagatam pabbajaniyakammam .pe.
     [104]  Aparehipi  .pe.  apattim  aropetva katam hoti dhammena
katam  hoti  samaggena  katam  hoti  imehi  kho bhikkhave tihangehi samannagatam
pabbajaniyakammam dhammakammanceva hoti vinayakammanca suvupasantanca.
                Dhammakamme  dvadasakam nitthitam.



             The Pali Tipitaka in Roman Character Volume 6 page 33-48. https://84000.org/tipitaka/read/roman_read.php?B=6&A=661&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=661&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=84&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=84              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5712              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5712              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]