ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [84]  Tena  kho  pana  samayena  assajipunabbasukā  nāma kiṭāgirismiṃ
āvāsikā   honti   alajjino   pāpabhikkhū   .  te  evarūpaṃ  anācāraṃ
ācaranti     mālāvacchaṃ     ropentipi     ropāpentipi     siñcantipi
siñcāpentipi        ocinantipi       ocināpentipi       ganthentipi
ganthāpentipi       ekatovaṇṭikamālaṃ      karontipi      kārāpentipi
ubhatovaṇṭikamālaṃ     karontipi     kārāpentipi    mañjarikaṃ    karontipi
kārāpentipi   vidhutikaṃ   1-  karontipi   kārāpentipi  vaṭaṃsakaṃ  karontipi
kārāpentipi   āveḷaṃ   karontipi   kārāpentipi   uracchadaṃ   karontipi
kārāpentipi   te  kulitthīnaṃ  kuladhītānaṃ  kulakumārīnaṃ  kulasuṇhānaṃ  kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi    mañjarikaṃ    harantipi    harāpentipi    vidhutikaṃ    harantipi
harāpentipi    vaṭaṃsakaṃ    harantipi    harāpentipi    āveḷaṃ    harantipi
harāpentipi   uracchadaṃ   harantipi   harāpentipi   te  kulitthīhi  kuladhītāhi
kulakumārīhi    kulasuṇhāhi    kuladāsīhi    saddhiṃ   ekabhājanepi   bhuñjanti
@Footnote: 1 Ma. vidhūtikaṃ.
Ekathālakepi   pivanti   ekāsanepi   nisīdanti   ekamañcepi  tuvaṭṭenti
ekattharaṇāpi        tuvaṭṭenti       ekapāvuraṇāpi       tuvaṭṭenti
ekattharaṇapāvuraṇāpi     tuvaṭṭenti     vikālepi    bhuñjanti    majjampi
pivanti   mālāgandhavilepanampi   dhārenti  naccantipi  gāyantipi  vādentipi
lāsentipi   naccantiyāpi   naccanti   naccantiyāpi   gāyanti  naccantiyāpi
vādenti   naccantiyāpi   lāsenti   gāyantiyāpi   naccanti  gāyantiyāpi
gāyanti   gāyantiyāpi   vādenti   gāyantiyāpi  lāsenti  vādentiyāpi
naccanti   vādentiyāpi   gāyanti  vādentiyāpi  vādenti  vādentiyāpi
lāsenti      lāsentiyāpi     naccanti     lāsentiyāpi     gāyanti
lāsentiyāpi   vādenti   lāsentiyāpi   lāsenti   aṭṭhapadepi  kīḷanti
dasapadepi   kīḷanti   ākāsepi  kīḷanti  parihārapathepi  kīḷanti  santikāyapi
kīḷanti    khalikāyapi   kīḷanti   ghaṭikāyapi   1-   kīḷanti   salākahatthenapi
kīḷanti   akkhenapi   kīḷanti  paṅkacirenapi  2-  kīḷanti  vaṅkakenapi  kīḷanti
mokkhacikāyapi    kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi   kīḷanti
rathakenapi   kīḷanti   dhanukenapi   kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi
kīḷanti    yathāvajjenapi    kīḷanti    hatthismimpi    sikkhanti   assasmimpi
sikkhanti  rathasamimpi  sikkhanti  dhanusmimpi  sikkhanti  tharusmimpi  sikkhanti
hatthissapi    purato    dhāvanti   assassapi   purato   dhāvanti   rathassapi
purato    dhāvanti    dhāvantipi    ādhāvantipi    usseḷhentipi    3-
@Footnote: 1 Yu. ghaṭikenapi .   2 Ma. Yu. paṅgacīrenapi .   3 Ma. usseḷenti.
Apphoṭentipi  1-  nibbujjhantipi  muṭṭhīhipi  yujjhanti  raṅgamajjhepi  saṅghāṭiṃ
pattharitvā    naccantiṃ   2-   evaṃ   vadenti   idha   bhagini   naccassūti
nalāṭikaṃpi denti vividhaṃpi anācāraṃ ācaranti.
     [85]   Tena   kho  pana  samayena  aññataro  bhikkhu  kāsīsu  vassaṃ
vuttho    sāvatthiṃ    gacchanto    bhagavantaṃ   dassanāya   yena   kiṭāgiri
tadavasari.
     {85.1}    Athakho    so    bhikkhu    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   kiṭāgiriṃ   piṇḍāya   pāvisi   pāsādikena  abhikkantena
paṭikkantena     ālokitena    vilokitena    sammiñjitena    pasāritena
okkhittacakkhu   iriyāpathasampanno   .   manussā   taṃ   bhikkhuṃ   passitvā
evamāhaṃsu   kvāyaṃ   abalabalo   viya   mandamando  viya  bhākuṭikabhākuṭiko
viya   ko   imassa   upagatassa   piṇḍakaṃpi   dassati  amhākaṃ  pana  ayyā
assajipunabbasukā     saṇhā     sakhilā    sukhasambhāsā    mihitapubbaṅgamā
ehisvāgatavādino   abbhākuṭikā   uttānamukhā   pubbabhāsino  tesaṃ  kho
nāma piṇḍo dātabboti.
     {85.2}  Addasā  kho  aññataro  upāsako  taṃ  bhikkhuṃ kiṭāgirismiṃpi
piṇḍāya   carantaṃ   disvāna  yena  so  bhikkhu  tenupasaṅkami  upasaṅkamitvā
taṃ   bhikkhuṃ   abhivādetvā   etadavoca  api  bhante  piṇḍo  labbhatīti .
Na kho āvuso piṇḍo labbhatīti. Ehi bhante gharaṃ gamissāmāti.
     {85.3}  Athakho  so  upāsako  taṃ  bhikkhuṃ  gharaṃ netvā bhojetvā
etadavoca       kahaṃ      bhante      ayyo      gamissatīti     .
@Footnote: 1 Yu. appoṭhenti .   2 Ma. Yu. naccakiṃ.
Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti.
     {85.4}   Tenahi   bhante  mama  vacanena  bhagavato  pāde  sirasā
vandāhi    evañca    vadehi   duṭṭho   bhante   kiṭāgirismiṃ   āvāso
assajipunabbasukā      nāma     kiṭāgirismiṃ     āvāsikā     alajjino
pāpabhikkhū   te   evarūpaṃ   anācāraṃ   ācaranti  mālāvacchaṃ  ropentipi
ropāpentipi    siñcantipi    siñcāpentipi   ocinantipi   ocināpentipi
ganthentipi   ganthāpentipi   ekatovaṇṭikamālaṃ   karontipi   kārāpentipi
ubhatovaṇṭikamālaṃ     karontipi     kārāpentipi    mañjarikaṃ    karontipi
kārāpentipi    vidhutikaṃ    karontipi   kārāpentipi   vaṭaṃsakaṃ   karontipi
kārāpentipi   āveḷaṃ   karontipi   kārāpentipi   uracchadaṃ   karontipi
kārāpentipi
     {85.5}    te    kulitthīnaṃ   kuladhītānaṃ   kulakumārīnaṃ   kulasuṇhānaṃ
kuladāsīnaṃ    ekatovaṇṭikamālaṃ   harantipi   harāpentipi   ubhatovaṇṭikamālaṃ
harantipi    harāpentipi    mañjarikaṃ    harantipi    harāpentipi    vidhutikaṃ
harantipi    harāpentipi    vaṭaṃsakaṃ    harantipi    harāpentipi    āveḷaṃ
harantipi harāpentipi uracchadaṃ harantipi harāpentipi
     {85.6}    te    kulitthīhi   kuladhītāhi   kulakumārīhi   kulasuṇhāhi
kuladāsīhi    saddhiṃ    ekabhājanepi    bhuñjanti    ekathālakepi   pivanti
ekāsanepi     nisīdanti     ekamañcepi    tuvaṭṭenti    ekattharaṇāpi
tuvaṭṭenti      ekapāvuraṇāpi      tuvaṭṭenti     ekattharaṇapāvuraṇāpi
tuvaṭṭenti    vikālepi   bhuñjanti   majjaṃpi   pivanti   mālāgandhavilepanaṃpi
dhārenti      naccantipi      gāyantipi      vādentipi     lāsentipi
Naccantiyāpi   naccanti   naccantiyāpi   gāyanti   naccantiyāpi   vādenti
naccantiyāpi   lāsenti   gāyantiyāpi   naccanti   gāyantiyāpi   gāyanti
gāyantiyāpi   vādenti   gāyantiyāpi   lāsenti  vādentiyāpi  naccanti
vādentiyāpi   gāyanti  vādentiyāpi  vādenti  vādentiyāpi  lāsenti
lāsentiyāpi  naccanti  lāsentiyāpi  gāyanti  lāsentiyāpi vādenti *-
lāsentiyāpi lāsenti
     {85.7}    aṭṭhapadepi   kīḷanti   dasapadepi   kīḷanti   ākāsepi
kīḷanti     parihārapathepi    kīḷanti    santikāyapi    kīḷanti    khalikāyapi
kīḷanti   ghaṭikāyapi   kīḷanti   salākahatthenapi   kīḷanti   akkhenapi  kīḷanti
paṅkacirenapi    kīḷanti    vaṅkakenapi    kīḷanti    mokkhacikāyapi   kīḷanti
ciṅgulakenapi    kīḷanti    pattāḷhakenapi    kīḷanti    rathakenapi   kīḷanti
dhanukenapi     kīḷanti    akkharikāyapi    kīḷanti    manesikāyapi    kīḷanti
yathāvajjenapi kīḷanti
     {85.8}    hatthismiṃpi    sikkhanti   assasmiṃpi   sikkhanti   rathasmiṃpi
sikkhanti    dhanusmiṃpi   sikkhanti   tharusmiṃpi   sikkhanti   hatthissapi   purato
dhāvanti    assassapi    purato    dhāvanti   rathassapi   purato   dhāvanti
dhāvantipi    ādhāvantipi    usseḷhentipi   apphoṭentipi   nibbujjhantipi
muṭṭhīhipi   yujjhanti   raṅgamajjhepi   saṅghāṭiṃ   pattharitvā   naccantiṃ  evaṃ
vadenti   idha   bhagini   naccassūti   nalāṭikaṃpi   denti  vividhaṃpi  anācāraṃ
ācaranti   yepi   te  bhante  manussā  pubbe  saddhā  ahesuṃ  pasannā
tepi   etarahi   assaddhā   appasannā   yānipi  tāni  saṅghassa  pubbe
dānapathāni     tānipi    etarahi    upacchinnāni    riñcanti    pesalā
@Footnote:* mīkār—kṛ´์ khagœ vādantei peḌna vādenti
Bhikkhū    nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ   bhikkhū
pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti.
     {85.9} Evamāvusoti kho so bhikkhu tassa upāsakassa paṭissuṇitvā 1-
uṭṭhāyāsanā  yena  sāvatthī  tena pakkāmi anupubbena yena sāvatthī [2]-
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [86]   Āciṇṇaṃ   kho   panetaṃ  buddhānaṃ  bhagavantānaṃ  āgantukehi
bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci   bhikkhu   khamanīyaṃ   kacci   yāpanīyaṃ   kacci   appakilamathena  addhānaṃ
āgato    kuto   ca   tvaṃ   bhikkhu   āgacchasīti   .   khamanīyaṃ   bhagavā
yāpanīyaṃ    bhagavā    appakilamathena   cāhaṃ   bhante   addhānaṃ   āgato
idhāhaṃ   bhante   kāsīsu   vassaṃ   vuttho  sāvatthiṃ  āgacchanto  bhagavantaṃ
dassanāya   yena   kiṭāgiri   tadavasariṃ   athakhvāhaṃ   bhante   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    kiṭāgiriṃ   piṇḍāya   pāvisiṃ   addasā
kho   maṃ   bhante   aññataro   upāsako   kiṭāgirismiṃ   piṇḍāya  carantaṃ
disvāna    yenāhaṃ    tenupasaṅkami    upasaṅkamitvā   maṃ   abhivādetvā
etadavoca    api    bhante    piṇḍo    labbhatīti   na   kho   āvuso
piṇḍo   labbhatīti   ehi   bhante   gharaṃ   gamissāmāti   athakho   bhante
so   upāsako   maṃ   gharaṃ  netvā  bhojetvā  etadavoca  kahaṃ  bhante
ayyo   gamissatīti   sāvatthiṃ   kho   ahaṃ   āvuso   gamissāmi  bhagavantaṃ
@Footnote: 1 Yu. paṭissutvā .   2 Ma. yena.
Dassanāyāti   tenahi   bhante   mama   vacanena   bhagavato  pāde  sirasā
vandāhi    evañca    vadehi   duṭṭho   bhante   kiṭāgirismiṃ   āvāso
assajipunabbasukā   nāma   kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū
te  evarūpaṃ  anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi .pe.
Vividhaṃpi   anācāraṃ   ācaranti    yepi   te   bhante   manussā  pubbe
saddhā    ahesuṃ    pasannā    tepi   etarahi   assaddhā   appasannā
yānipi   tāni  saṅghassa  pubbe  dānapathāni  tānipi  etarahi  upacchinnāni
riñcanti    pesalā    bhikkhū    nivasanti    pāpabhikkhū    sādhu    bhante
bhagavā    kiṭāgiriṃ    bhikkhū   pahiṇeyya   yathāyaṃ   kiṭāgirismiṃ   āvāso
saṇṭhaheyyāti tato ahaṃ bhagavā āgacchāmīti.
     [87]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi  saccaṃ  kira  bhikkhave  assajipunabbasukā
nāma    kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū   te   evarūpaṃ
anācāraṃ    ācaranti   mālāvacchaṃ   ropentipi   ropāpentipi   .pe.
Vividhaṃpi   anācāraṃ   ācaranti   yepi   te   manussā   pubbe   saddhā
ahesuṃ    pasannā    tepi    etarahi   assaddhā   appasannā   yānipi
tāni    saṅghassa   pubbe   dānapathāni   tānipi   etarahi   upacchinnāni
riñcanti pesalā bhikkhū nivasanti pāpabhikkhūti. Saccaṃ bhagavāti 1-.
     {87.1}   Vigarahi   buddho   bhagavā   ananucchavikaṃ   bhikkhave  tesaṃ
moghapurisānaṃ  .pe.  2-  kathaṃ  hi  nāma  te  bhikkhave moghapurisā evarūpaṃ
@Footnote: 1 Yu. itisaddo na dissati .   2 Po. Yu. ananucchavikaṃ .pe. akaraṇīyanti ime
@pāṭhā natthi.
Anācāraṃ ācarissanti
     {87.2}   mālāvacchaṃ  ropessantipi  ropāpessantipi  siñcissantipi
siñcāpessantipi     ocinissantipi     ocināpessantipi     ganthissantipi
ganthāpessantipi     ekatovaṇṭikamālaṃ     karissantipi    kārāpessantipi
ubhatovaṇṭikamālaṃ    karissantipi    kārāpessantipi   mañjarikaṃ   karissantipi
kārāpessantipi   vidhutikaṃ  karissantipi  kārāpessantipi  vaṭaṃsakaṃ  karissantipi
kārāpessantipi   āveḷaṃ   1-   karissantipi   kārāpessantipi  uracchadaṃ
karissantipi    kārāpessantipi    te   kulitthīnaṃ   kuladhītānaṃ   kulakumārīnaṃ
kulasuṇhānaṃ    kuladāsīnaṃ   ekatovaṇṭikamālaṃ   harissantipi   harāpessantipi
ubhatovaṇṭikamālaṃ    harissantipi    harāpessantipi    mañjarikaṃ   harissantipi
harāpessantipi   vidhutikaṃ   harissantipi   harāpessantipi  vaṭaṃsakaṃ  harissantipi
harāpessantipi    āveḷaṃ   1-   harissantipi   harāpessantipi   uracchadaṃ
harissantipi harāpessantipi
     {87.3}    te    kulitthīhi   kuladhītāhi   kulakumārīhi   kulasuṇhāhi
kuladāsīhi   saddhiṃ   ekabhājanepi   bhuñjissanti   ekathālakepi   pivissanti
ekāsanepi    nisīdissanti    ekamañcepi   tuvaṭṭessanti   ekattharaṇāpi
tuvaṭṭessanti  ekapāvuraṇāpi  2-  tuvaṭṭessanti  ekattharaṇapāvuraṇāpi 2-
tuvaṭṭessanti
     {87.4}  vikālepi  bhuñjissanti  majjaṃpi pivissanti mālāgandhavilepanaṃpi
dhāressanti    naccissantipi   gāyissantipi   vādessantipi   lāsessantipi
naccantiyāpi     naccissanti    naccantiyāpi    gāyissanti    naccantiyāpi
vādessanti        naccantiyāpi        lāsessanti       gāyantiyāpi
@Footnote: 1 Po. āvelikaṃ .        2 Po. ...pāpuraṇepi.
Naccissanti  gāyantiyāpi  gāyissanti  gāyantiyāpi  vādessanti gāyantiyāpi
lāsessanti    vādentiyāpi    naccissanti    vādentiyāpi   gāyissanti
vādentiyāpi   vādessanti   vādentiyāpi   lāsessanti   lāsentiyāpi
naccissanti    lāsentiyāpi    gāyissanti    lāsentiyāpi   vādessanti
lāsentiyāpi lāsessanti
     {87.5}   aṭṭhapadepi   kīḷissanti  dasapadepi  kīḷissanti  ākāsepi
kīḷissanti   parihārapathepi   kīḷissanti   santikāyapi   kīḷissanti   khalikāyapi
kīḷissanti      ghaṭikāyapi     kīḷissanti     salākahatthenapi     kīḷissanti
akkhenapi    kīḷissanti   paṅkacirenapi   kīḷissanti   vaṅkakenapi   kīḷissanti
mokkhacikāyapi    kīḷissanti    ciṅgulakenapi    kīḷissanti    pattāḷhakenapi
kīḷissanti    rathakenapi    kīḷissanti   dhanukenapi   kīḷissanti   akkharikāyapi
kīḷissanti manesikāyapi kīḷissanti yathāvajjenapi kīḷissanti
     {87.6}    hatthismimpi    sikkhissanti    assasmimpi    sikkhissanti
rathasmimpi  sikkhissanti  dhanusmimpi  sikkhissanti tharusmimpi sikkhissanti
hatthissapi   purato   dhāvissanti   assassapi   purato  dhāvissanti  rathassapi
purato  dhāvissanti  dhāvissantipi  ādhāvissantipi  1- usseḷhessantipi 2-
apphoṭessantipi 3- nibbujjhissantipi muṭṭhīhipi yujjhissanti
     {87.7}    raṅgamajjhepi   saṅghāṭiṃ   pattharitvā   naccantiṃ   evaṃ
vakkhanti    4-    idha    bhagini   naccassūti   nalāṭikaṃpi   dassanti   5-
vividhaṃpi   anācāraṃ   ācarissanti   yepi   6-   te   manussā   pubbe
saddhā    ahesuṃ    pasannā    tepi   etarahi   assaddhā   appasannā
@Footnote: 1 Po. dhāvissanti ādhāvissantipi vidhāvissantipi. Ma. dhāvissantipi
@ādhāvissantipi. 2 Po. Ma. usselessantipi .  3 Yu. usseḷhissantipi
@appoṭhissantipi. 4 Po. naccissanti evaṃ vadessanti. 5 Po. dassissanti.
@6 Ma. Yu. yepi te ... pāpabhikkhūti ime pāṭhā natthi.
Yānipi    tāni    saṅghassa    pubbe    dānapathāni    tānipi   etarahi
upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhū
     {87.8}  netaṃ  bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā
dhammiṃ   kathaṃ   katvā   sārīputtamoggallāne   āmantesi  gacchatha  tumhe
sārīputtā   kiṭāgiriṃ   gantvā   assajipunabbasukānaṃ   bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ karotha tumhākaṃ ete saddhivihārinoti.
     {87.9}  Kathaṃ  mayaṃ  bhante  assajipunabbasukānaṃ  bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ  karoma  caṇḍā  ca  1-   te  bhikkhū  pharusāti  .  tenahi
tumhe   sārīputtā  bahukehi  bhikkhūhi  saddhiṃ  gacchathāti  .  evaṃ  bhanteti
kho sārīputtamoggallānā bhagavato paccassosuṃ.
     [88]  Evañca  pana  bhikkhave  kātabbaṃ  .  paṭhamaṃ  assajipunabbasukā
bhikkhū    codetabbā    codetvā   sāretabbā   sāretvā   āpatti
āropetabbā   āpattiṃ   āropetvā   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {88.1}   suṇātu   me   bhante   saṅgho  ime  assajipunabbasukā
bhikkhū    kuladūsakā    pāpasamācārā    imesaṃ    pāpakā    samācārā
dissanti   ceva  suyyanti  ca  kulāni  ca  imehi  duṭṭhāni  dissanti  ceva
suyyanti    ca   .   yadi   saṅghassa  pattakallaṃ  saṅgho  assajipunabbasukānaṃ
bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammaṃ    kareyya   nāssajipunabbasukehi
bhikkhūhi kiṭāgirismiṃ vatthabbanti. Esā ñatti.
@Footnote: 1 Ma. Yu. casaddo na vijjati.
     {88.2}  Suṇātu  me  bhante  saṅgho  ime  assajipunabbasukā bhikkhū
kuladūsakā   pāpasamācārā   imesaṃ   pāpakā  samācārā  dissanti  ceva
suyyanti  ca  kulāni  ca  imehi  duṭṭhāni dissanti ceva suyyanti ca. Saṅgho
assajipunabbasukānaṃ     bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammaṃ    karoti
nāssajipunabbasukehi   bhikkhūhi   kiṭāgirismiṃ   vatthabbanti   .  yassāyasmato
khamati    assajipunabbasukānaṃ    bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammassa
karaṇaṃ    nāssajipunabbasukehi    bhikkhūhi    kiṭāgirismiṃ    vatthabbanti   so
tuṇhassa yassa nakkhamati so bhāseyya.
     {88.3}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ime    assajipunabbasukā    bhikkhū    kuladūsakā   pāpasamācārā   imesaṃ
pāpakā   samācārā   dissanti   ceva   suyyanti  ca  kulāni  ca  imehi
duṭṭhāni   dissanti   ceva   suyyanti   ca   .  saṅgho  assajipunabbasukānaṃ
bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammaṃ    karoti    nāssajipunabbasukehi
bhikkhūhi     kiṭāgirismiṃ     vatthabbanti     .     yassāyasmato    khamati
assajipunabbasukānaṃ       bhikkhūnaṃ      kiṭāgirismā      pabbājanīyakammassa
karaṇaṃ      nāssajipunabbasukehi     bhikkhūhi     kiṭāgirismiṃ     vatthabbanti
so tuṇhassa yassa nakkhamati so bhāseyya.
     {88.4}   Tatiyampi   etamatthaṃ   vadāmi   .  suṇātu  me  bhante
saṅgho    ime    assajipunabbasukā    bhikkhū   kuladūsakā   pāpasamācārā
imesaṃ   pāpakā   samācārā   dissanti   ceva  suyyanti  ca  kulāni  ca
imehi    duṭṭhāni    dissanti    ceva    suyyanti    ca    .   saṅgho
Assajipunabbasukānaṃ     bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammaṃ    karoti
nāssajipunabbasukehi   bhikkhūhi   kiṭāgirismiṃ   vatthabbanti   .  yassāyasmato
khamati    assajipunabbasukānaṃ    bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammassa
karaṇaṃ    nāssajipunabbasukehi    bhikkhūhi    kiṭāgirismiṃ    vatthabbanti   so
tuṇhassa yassa nakkhamati so bhāseyya.
     {88.5}   Kataṃ   saṅghena   assajipunabbasukānaṃ  bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ    nāssajipunabbasukehi    bhikkhūhi   kiṭāgirismiṃ   vatthabbanti
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [89]    Tīhi    bhikkhave   aṅgehi   samannāgataṃ   pabbājanīyakammaṃ
adhammakammañceva     hoti     avinayakammañca    duvūpasantañca    asammukhā
kataṃ    hoti    appaṭipucchā    kataṃ   hoti   appaṭiññāya   kataṃ   hoti
imehi     kho    bhikkhave    tīhaṅgehi    samannāgataṃ    pabbājanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [90]   Aparehipi   bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    anāpattiyā
kataṃ    hoti    adesanāgāminiyā   āpattiyā   kataṃ   hoti   desitāya
āpattiyā   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ
pabbājanīyakammaṃ adhammakammañceva  hoti avinayakammañca  duvūpasantañca.
     [91]   Aparehipi   bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    acodetvā
Kataṃ   hoti   asāretvā   kataṃ   hoti   āpattiṃ   anāropetvā  kataṃ
hoti imehi kho bhikkhave .pe.
     [92]  Aparehipi  bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
Asammukhā   kataṃ   hoti   adhammena   kataṃ   hoti   vaggena   kataṃ  hoti
imehi   kho   bhikkhave   tīhaṅgehi   samannāgataṃ   pabbājanīyakammaṃ  .pe.
Appaṭipucchā    kataṃ    hoti    adhammena   kataṃ   hoti   vaggena   kataṃ
hoti    .pe.    appaṭiññāya    kataṃ   hoti   adhammena   kataṃ   hoti
vaggena   kataṃ   hoti   .pe.   anāpattiyā  kataṃ  hoti  adhammena  kataṃ
hoti    vaggena   kataṃ   hoti   .pe.   adesanāgāminiyā   āpattiyā
kataṃ    hoti   adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   .pe.
Desitāya   āpattiyā   kataṃ   hoti   adhammena   kataṃ   hoti   vaggena
kataṃ   hoti   .pe.   acodetvā   kataṃ   hoti   adhammena  kataṃ  hoti
vaggena   kataṃ   hoti   .pe.   asāretvā  kataṃ  hoti  adhammena  kataṃ
hoti   vaggena   kataṃ   hoti   .pe.   āpattiṃ   anāropetvā   kataṃ
hoti    adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho
bhikkhave    tīhaṅgehi    samannāgataṃ    pabbājanīyakammaṃ    adhammakammañceva
hoti avinayakammañca duvūpasantañca.
                Adhammakamme dvādasakaṃ niṭṭhitaṃ.
     [93]    Tīhi    bhikkhave   aṅgehi   samannāgataṃ   pabbājanīyakammaṃ
dhammakammañceva   hoti   vinayakammañca   suvūpasantañca   sammukhā  kataṃ  hoti
Paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti .pe.
     [94]   Aparehipi   bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca   suvūpasantañca   āpattiyā   kataṃ
hoti   desanāgāminiyā   āpattiyā   kataṃ  hoti  adesitāya  āpattiyā
kataṃ   hoti   imehi  kho  bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [95]   Aparehipi  .pe.  codetvā  kataṃ  hoti  sāretvā  kataṃ
hoti    āpattiṃ   āropetvā   kataṃ   hoti   imehi   kho   bhikkhave
tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
     [96]   Aparehipi   bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti    dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho
bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañceva .pe.
     [97]   Aparehipi   bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
.pe.  paṭipucchā  kataṃ  hoti  dhammena  kataṃ hoti samaggena kataṃ hoti imehi
kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
     [98]   Aparehipi   .pe.   paṭiññāya   kataṃ  hoti  dhammena  kataṃ
hoti   samaggena  kataṃ  hoti  imehi  kho  bhikkhave  tīhaṅgehi  samannāgataṃ
pabbājanīyakammaṃ dhammakammañceva .pe.
     [99]   Aparehipi   bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
.pe.  āpattiyā  kataṃ  hoti  dhammena  kataṃ  hoti  samaggena  kataṃ  hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
     [100]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
.pe.   desanāgāminiyā   āpattiyā   kataṃ   hoti  dhammena  kataṃ  hoti
samaggena   kataṃ   hoti   imehi   kho   bhikkhave   tīhaṅgehi  samannāgataṃ
pabbājanīyakammaṃ .pe.
     [101]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
.pe.  adesitāya  āpattiyā  kataṃ  hoti  dhammena  kataṃ  hoti  samaggena
kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
     [102]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
.pe.  codetvā  kataṃ  hoti  dhammena  kataṃ  hoti  samaggena  kataṃ  hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
     [103]   Aparehipi  bhikkhave  tīhaṅgehi  samannāgataṃ  pabbājanīyakammaṃ
.pe.  sāretvā  kataṃ  hoti  dhammena  kataṃ  hoti  samaggena  kataṃ  hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ .pe.
     [104]  Aparehipi  .pe.  āpattiṃ  āropetvā kataṃ hoti dhammena
kataṃ  hoti  samaggena  kataṃ  hoti  imehi  kho bhikkhave tīhaṅgehi samannāgataṃ
pabbājanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
                Dhammakamme  dvādasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 33-48. https://84000.org/tipitaka/read/roman_read.php?B=6&A=661              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=661              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=84&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=84              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5712              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5712              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]