ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [608]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  appaṭiññāya
bhikkhūnaṃ    kammāni    karonti    tajjanīyampi    niyassampi   pabbājanīyampi
paṭisāraṇīyampi   ukkhepanīyampi   .   ye   te   bhikkhū  appicchā  .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū     appaṭiññāya     bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi
niyassampi    pabbājanīyampi   paṭisāraṇīyampi   ukkhepanīyampīti   .   athakho
te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave .pe.
Saccaṃ    bhagavāti    .pe.    vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi    na    bhikkhave    appaṭiññāya    bhikkhūnaṃ   kammaṃ   kātabbaṃ
tajjanīyaṃ   vā  niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ
vā yo kareyya āpatti dukkaṭassa.
     [609]   Evaṃ   kho   bhikkhave   adhammikaṃ   hoti   paṭiññātakaraṇaṃ
evaṃ   dhammikaṃ   .   kathañca   bhikkhave  adhammikaṃ  hoti  paṭiññātakaraṇaṃ .
Bhikkhu   pārājikaṃ   ajjhāpanno   hoti   .   tamenaṃ   codeti   saṅgho
vā  sambahulā  vā  ekapuggalo  vā  pārājikaṃ āyasmā ajjhāpannoti.
So     evaṃ     vadeti    na    kho    ahaṃ    āvuso    pārājikaṃ
Ajjhāpanno   saṅghādisesaṃ   ajjhāpannoti  .  taṃ  saṅgho  saṅghādisesena
kāreti     .    adhammikaṃ    paṭiññātakaraṇaṃ    .    bhikkhu    pārājikaṃ
ajjhāpanno   hoti   .   tamenaṃ   codeti  saṅgho  vā  sambahulā  vā
ekapuggalo    vā    pārājikaṃ    āyasmā   ajjhāpannoti   .   so
evaṃ    vadeti    na    kho   ahaṃ   āvuso   pārājikaṃ   ajjhāpanno
thullaccayaṃ   ajjhāpannoti   .   taṃ   saṅgho   thullaccayena   kāreti .
Adhammikaṃ paṭiññātakaraṇaṃ.
     {609.1}  Bhikkhu  pārājikaṃ  ajjhāpanno  hoti  .  tamenaṃ codeti
saṅgho   vā   sambahulā   vā   ekapuggalo   vā  pārājikaṃ  āyasmā
ajjhāpannoti   .   so  evaṃ  vadeti  na  kho  ahaṃ  āvuso  pārājikaṃ
ajjhāpanno   pācittiyaṃ   ajjhāpannoti   .   taṃ   saṅgho   pācittiyena
kāreti   .   adhammikaṃ   paṭiññātakaraṇaṃ  .  bhikkhu  pārājikaṃ  ajjhāpanno
hoti  .  tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ
āyasmā  ajjhāpannoti  .  so  evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ
ajjhāpanno   pāṭidesanīyaṃ   ajjhāpannoti  .  taṃ  saṅgho  pāṭidesanīyena
kāreti   .   adhammikaṃ   paṭiññātakaraṇaṃ  .  bhikkhu  pārājikaṃ  ajjhāpanno
hoti  .  tamenaṃ  codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā
pārājikaṃ   āyasmā   ajjhāpannoti   .   so   evaṃ  vadeti  na  kho
ahaṃ    āvuso    pārājikaṃ   ajjhāpanno   dukkaṭaṃ   ajjhāpannoti  .
Taṃ   saṅgho   dukkaṭena   kāreti   .  adhammikaṃ  paṭiññātakaraṇaṃ  .  bhikkhu
Pārājikaṃ    ajjhāpanno   hoti   .   tamenaṃ   codeti   saṅgho   vā
sambahulā   vā  ekapuggalo  vā  pārājikaṃ  āyasmā  ajjhāpannoti .
So   evaṃ   vadeti   na   kho   ahaṃ   āvuso  pārājikaṃ  ajjhāpanno
dubbhāsitaṃ   ajjhāpannoti   .   taṃ   saṅgho   dubbhāsitena   kāreti .
Adhammikaṃ paṭiññātakaraṇaṃ.
     {609.2}   Bhikkhu   saṅghādisesaṃ   ajjhāpanno   .pe.  thullaccayaṃ
.pe.   pācittiyaṃ  .pe.  pāṭidesanīyaṃ  .pe.  dukkaṭaṃ  .pe.  dubbhāsitaṃ
ajjhāpanno  hoti  .  tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā  dubbhāsitaṃ  āyasmā  ajjhāpannoti  .  so  evaṃ  vadeti na kho ahaṃ
āvuso   dubbhāsitaṃ  ajjhāpanno  pārājikaṃ  ajjhāpannoti  .  taṃ  saṅgho
pārājikena   kāreti   .   adhammikaṃ  paṭiññātakaraṇaṃ  .  bhikkhu  dubbhāsitaṃ
ajjhāpanno   hoti   .   tamenaṃ   codeti  saṅgho  vā  sambahulā  vā
ekapuggalo  vā  dubbhāsitaṃ  āyasmā  ajjhāpannoti  .  so evaṃ vadeti
na   kho   ahaṃ   āvuso   dubbhāsitaṃ   ajjhāpanno  saṅghādisesaṃ  .pe.
Thullaccayaṃ    .pe.   pācittiyaṃ   .pe.   pāṭidesanīyaṃ   .pe.   dukkaṭaṃ
ajjhāpannoti    .    taṃ   saṅgho   dukkaṭena   kāreti   .   adhammikaṃ
paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.
     [610]   Kathañca   bhikkhave  dhammikaṃ  hoti  paṭiññātakaraṇaṃ  .  bhikkhu
pārājikaṃ  ajjhāpanno  hoti  .  tamenaṃ  codeti  saṅgho  vā  sambahulā
vā    ekapuggalo    vā    pārājikaṃ   āyasmā   ajjhāpannoti  .
So   evaṃ   vadeti   āmāvuso   1-  pārājikaṃ  ajjhāpannoti  .  taṃ
saṅgho   pārājikena   kāreti   .   dhammikaṃ   paṭiññātakaraṇaṃ   .  bhikkhu
saṅghādisesaṃ  .pe.  thullaccayaṃ  .pe.  pācittiyaṃ .pe. Pāṭidesanīyaṃ .pe.
Dukkaṭaṃ   .pe.   dubbhāsitaṃ   ajjhāpanno   hoti   .   tamenaṃ  codeti
saṅgho   vā   sambahulā   vā   ekapuggalo   vā  dubbhāsitaṃ  āyasmā
ajjhāpannoti  .  so evaṃ vadeti āmāvuso 1- dubbhāsitaṃ ajjhāpannoti.
Taṃ    saṅgho   dubbhāsitena   kāreti   .   dhammikaṃ   paṭiññātakaraṇaṃ  .
Evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇanti.



             The Pali Tipitaka in Roman Character Volume 6 page 321-324. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6543              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6543              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=608&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=50              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]