ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page304.

[589] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti yaṅkiñci sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti natthi cassa kiñci uttari 1- karaṇīyaṃ katassa vā paticayo. [590] Athakho āyasmato dabbassa mallaputtassa rahogatassa paṭisallīnassa evañcetaso parivitakko udapādi mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ natthi ca me kiñci uttari karaṇīyaṃ katassa vā paticayo kiṃ nu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti. Athakho āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti. [591] Athakho āyasmā dabbo mallaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evañcetaso parivitakko udapādi mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ natthi ca me kiñci uttari karaṇīyaṃ katassa vā paticayo kiṃ nu kho ahaṃ saṅghassa veyyāvaccaṃ @Footnote: 1 Yu. uttariṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page305.

Kareyyanti tassa mayhaṃ bhante etadahosi yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti icchāmahaṃ bhante saṅghassa senāsanañca paññāpetuṃ bhattāni ca uddisitunti . Sādhu sādhu dabba tenahi tvaṃ dabba saṅghassa senāsanañca paññāpehi bhattāni ca uddisāhīti . evaṃ bhanteti kho āyasmā dabbo mallaputto bhagavato paccassosi. [592] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannatu . Evañca pana bhikkhave sammannitabbo . paṭhamaṃ dabbo yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammanneyya . esā ñatti . suṇātu me bhante saṅgho saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati . yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca khamati saṅghassa tasmā tuṇhī . evametaṃ

--------------------------------------------------------------------------------------------- page306.

Dhārayāmīti. [593] Sammato cāyasmā 1- dabbo mallaputto sabhāgānaṃ sabhāgānaṃ 2- bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ suttantaṃ saṅgāyissantīti ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ vinayaṃ vinicchinissantīti ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ dhammaṃ sākacchissantīti ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ na byābādhissantīti ye te bhikkhū tiracchānakathikā kāyadaḷhibahulā 3- viharanti tesampi ekajjhaṃ senāsanaṃ paññāpeti imāyapīme 4- āyasmantā 5- ratiyā acchissantīti yepi te bhikkhū vikāle āgacchanti tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññāpeti . Apissu bhikkhū sañcicca vikāle āgacchanti mayaṃ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmāti. {593.1} Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti amhākaṃ āvuso dabba senāsanaṃ paññāpehīti . Te āyasmā dabbo mallaputto evaṃ vadeti kattha āyasmantā icchanti kattha paññāpemīti . te sañcicca dūre apadissanti amhākaṃ āvuso dabba gijjhakūṭe pabbate 6- @Footnote: 1 Ma. ca panāyasmā. Yu. ca āyasmā . 2 Ma. Yu. ayaṃ pāṭho natthi. @3 Yu. kāyadaḷhībahulā . 4 Ma. Yu. imāyapime . 5 Ma. āyasmanto. @6 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page307.

Senāsanaṃ paññāpehi . amhākaṃ āvuso dabba 1- corappapāte senāsanaṃ paññāpehi . amhākaṃ āvuso dabba isigilipasse kāḷasilāyaṃ senāsanaṃ paññāpehi . amhākaṃ āvuso dabba vebhārapasse sattapaṇṇaguhāyaṃ senāsanaṃ paññāpehi . amhākaṃ āvuso dabba sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba gomaṭakandarāyaṃ senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba tiṇḍukakandarāyaṃ 2- senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba kapotakandarāyaṃ 3- senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba tapodārāme senāsanaṃ paññāpehi . Amhākaṃ āvuso dabba jīvakambavane senāsanaṃ paññāpehi . amhākaṃ āvuso dabba maddakucchimhi migadāye senāsanaṃ paññāpehīti. {593.2} Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati . Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ bimbohanaṃ idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pānīyaṃ idaṃ paribhojanīyaṃ ayaṃ kattaradaṇḍo idaṃ saṅghassa katikasaṇṭhānaṃ imaṃ kālaṃ @Footnote: 1 ito paraṃ dabbātyālapanaṃ sabbattha na dissati . 2 Yu. Rā. tindukakandarāyaṃ. @3 Yu. tapodakandarāyaṃ.

--------------------------------------------------------------------------------------------- page308.

Pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.


             The Pali Tipitaka in Roman Character Volume 6 page 304-308. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6180&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6180&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=589&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=47              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]