ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [578]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
@Footnote: 1 Yu. idaṃ visuddhinavakaṃ na dissati.
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyo   appaṭicchannāyo   1-   .  so  saṅghaṃ  antarā  āpattīnaṃ
mūlāya   paṭikassanaṃ   yācati   .   taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassati    adhammikena   kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    deti   .   so   parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjati    parimāṇāyo
appaṭicchannāyo 1-.
     {578.1}  So  tasmiṃ  2-  bhūmiyaṃ  ṭhito purimāāpattīnaṃ 3- antarā
āpattiyo   sarati   aparāāpattīnaṃ   4-  antarā  āpattiyo  sarati .
Tassa  evaṃ  hoti  ahaṃ  kho  sambahulā  saṅghādisesā  āpattiyo āpajjiṃ
parimāṇampi    aparimāṇampi    .pe.    vavatthitampi    sambhinnampi   sohaṃ
saṅghaṃ   tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yāciṃ  tassa  me  saṅgho  tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ  adāsi  sohaṃ  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo  appaṭicchannāyo  1-
sohaṃ   saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ  yāciṃ  taṃ  maṃ  saṅgho
antarā   āpattīnaṃ   mūlāya   paṭikassi   adhammikena   kammena   kuppena
aṭṭhānārahena 2- adhammena samodhānaparivāsaṃ adāsi.
     {578.2}   Sohaṃ   parivasāmīti   maññamāno   antarā   sambahulā
saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo  appaṭicchannāyo  1-
@Footnote: 1 Yu. paṭicchannāyo .  2 tassaṃ .  3 Yu. purimānaṃ āpattīnaṃ. evamuparipi.
@4 Yu. aparāpattīnaṃ. evamuparipi.
Sohaṃ      tasmiṃ      bhūmiyaṃ      ṭhito     purimāāpattīnaṃ     antarā
āpattiyo    sarāmi    aparāāpattīnaṃ    antarā   āpattiyo   sarāmi
yannūnāhaṃ   saṅghaṃ   purimāāpattīnaṃ   antarā  āpattīnañca  aparāāpattīnaṃ
antarā   āpattīnañca   mūlāya   paṭikassanaṃ  yāceyyaṃ  dhammikena  kammena
akuppena   ṭhānārahena   dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ
dhammena abbhānanti.
     {578.3}   So   saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca
aparāāpattīnaṃ    antarā    āpattīnañca    mūlāya   paṭikassanaṃ   yācati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena   mānattaṃ   dhammena   abbhānaṃ   .   taṃ  saṅgho  purimāāpattīnaṃ
antarā   āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya
paṭikassati    dhammikena    kammena    akuppena    ṭhānārahena   dhammena
samodhānaparivāsaṃ   deti   dhammena   mānattaṃ  deti  dhammena  abbheti .
So bhikkhave bhikkhu visuddho tāhi āpattīhi.
     [579]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyo    paṭicchannāyo    .pe.    parimāṇāyo    paṭicchannāyopi
appaṭicchannāyopi   .   so  saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ
Yācati   .  taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya  paṭikassati  adhammikena
kammena     kuppena     aṭṭhānārahena    adhammena    samodhānaparivāsaṃ
deti.
     {579.1}    So   parivasāmīti   maññamāno   antarā   sambahulā
saṅghādisesā    āpattiyo    āpajjati    parimāṇāyo   paṭicchannāyopi
appaṭicchannāyopi   .   so  tasmiṃ  bhūmiyaṃ  ṭhito  purimāāpattīnaṃ  antarā
āpattiyo sarati aparāāpattīnaṃ antarā āpattiyo sarati.
     {579.2} Tassa evaṃ hoti ahaṃ kho sambahulā saṅghādisesā āpattiyo
āpajjiṃ    parimāṇampi    aparimāṇampi   .pe.   vavatthitampi   sambhinnampi
sohaṃ   saṅghaṃ   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   yāciṃ   tassa   me
saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   adāsi   sohaṃ  parivasanto
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo
paṭicchannāyopi    appaṭicchannāyopi   sohaṃ   saṅghaṃ   antarā   āpattīnaṃ
mūlāya    paṭikassanaṃ    yāciṃ    taṃ    maṃ   saṅgho   antarā   āpattīnaṃ
mūlāya    paṭikassi    adhammikena    kammena    kuppena   aṭṭhānārahena
adhammena    samodhānaparivāsaṃ    adāsi   sohaṃ   parivasāmīti   maññamāno
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo
paṭicchannāyopi     appaṭicchannāyopi    sohaṃ    tasmiṃ    bhūmiyaṃ    ṭhito
purimāāpattīnaṃ   antarā   āpattiyo   sarāmi   aparāāpattīnaṃ  antarā
āpattiyo    sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ    antarā
āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya  paṭikassanaṃ
Yāceyyaṃ    dhammikena    kammena    akuppena    ṭhānārahena   dhammena
samodhānaparivāsaṃ    dhammena   mānattaṃ   dhammena   abbhānanti   .   so
saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca   aparāāpattīnaṃ  antarā
āpattīnañca   mūlāya   paṭikassanaṃ   yācati   dhammikena  kammena  akuppena
ṭhānārahena    dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ   dhammena
abbhānanti   1-   .   taṃ  saṅgho  purimāāpattīnaṃ  antarā  āpattīnañca
aparāāpattīnaṃ    antarā   āpattīnañca   mūlāya   paṭikassati   dhammikena
kammena    akuppena    ṭhānārahena   dhammena   samodhānaparivāsaṃ   deti
dhammena   mānattaṃ   deti   dhammena   abbheti   .  so  bhikkhave  bhikkhu
visuddho tāhi āpattīhi.
     [580]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati     parimāṇampi    aparimāṇampi    ekanāmampi    nānānāmampi
sabhāgampi   visabhāgampi   vavatthitampi   sambhinnampi   .   so  saṅghaṃ  tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ   yācati   .  tassa  saṅgho  tāsaṃ  āpattīnaṃ
samodhānaparivāsaṃ    deti    .   so   parivasanto   antarā   sambahulā
saṅghādisesā    āpattiyo   āpajjati   aparimāṇāyo   appaṭicchannāyo
.pe.     aparimāṇāyo     paṭicchannāyo     .pe.     aparimāṇāyo
paṭicchannāyopi   appaṭicchannāyopi   .   so   saṅghaṃ  antarā  āpattīnaṃ
mūlāya   paṭikassanaṃ   yācati   .   taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassati    adhammikena   kammena   kuppena   aṭṭhānārahena   adhammena
@Footnote: 1 Ma. itisaddo natti.
Samodhānaparivāsaṃ    deti    .   so   parivasāmīti   maññamāno   .pe.
Dhammena   samodhānaparivāsaṃ   deti   dhammena   mānattaṃ   deti   dhammena
abbheti. So bhikkhave bhikkhu visuddho tāhi āpattīhi.
     [581]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyopi    aparimāṇāyopi    appaṭicchannāyo    .    so   saṅghaṃ
antarā   āpattīnaṃ   mūlāya   paṭikassanaṃ  yācati  .  taṃ  saṅgho  antarā
āpattīnaṃ     mūlāya     paṭikassati    adhammikena    kammena    kuppena
aṭṭhānārahena  adhammena  samodhānaparivāsaṃ  deti  1-  .  so parivasāmīti
maññamāno    .pe.    dhammena    samodhānaparivāsaṃ    deti    dhammena
mānattaṃ   deti  dhammena  abbheti  .  so  bhikkhave  bhikkhu  visuddho  2-
tāhi āpattīhi.
     [582]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
@Footnote: 1 Yu. adhammena samodhānaparivāsaṃ detīti natthi .  2 Yu. avisuddho.
Parimāṇāyopi   aparimāṇāyopi   paṭicchannāyo   .   so  saṅghaṃ  antarā
āpattīnaṃ   mūlāya   paṭikassanaṃ  yācati  .  taṃ  saṅgho  antarā  āpattīnaṃ
mūlāya    paṭikassati    adhammikena    kammena   kuppena   aṭṭhānārahena
adhammena   samodhānaparivāsaṃ   deti   .   so   parivasāmīti   maññamāno
antarā   sambahulā   saṅghādisesā   āpattiyo  āpajjati  parimāṇāyopi
aparimāṇāyopi paṭicchannāyo.
     {582.1}  So  tasmiṃ  bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo
sarati  aparāāpattīnaṃ  antarā  āpattiyo  sarati  .  tassa evaṃ hoti ahaṃ
kho  sambahulā  saṅghādisesā  āpattiyo  āpajjiṃ  parimāṇampi aparimāṇampi
.pe.  vavatthitampi  sambhinnampi  sohaṃ  saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ
yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ  parimāṇāyopi
aparimāṇāyopi    paṭicchannāyo    sohaṃ    saṅghaṃ    antarā   āpattīnaṃ
mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassi    adhammikena    kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjiṃ    parimāṇāyopi
aparimāṇāyopi   paṭicchannāyo   sohaṃ  tasmiṃ  bhūmiyaṃ  ṭhito  purimāāpattīnaṃ
antarā    āpattiyo    sarāmi   aparāāpattīnaṃ   antarā   āpattiyo
sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ    antarā   āpattīnañca
Aparāāpattīnaṃ    antarā   āpattīnañca   mūlāya   paṭikassanaṃ   yāceyyaṃ
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena mānattaṃ dhammena abbhānanti.
     {582.2}   So   saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca
aparāāpattīnaṃ    antarā    āpattīnañca    mūlāya   paṭikassanaṃ   yācati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena   mānattaṃ   dhammena   abbhānaṃ   .   taṃ  saṅgho  purimāāpattīnaṃ
antarā     āpattīnañca     aparāāpattīnaṃ     antarā    āpattīnañca
mūlāya    paṭikassati    dhammikena    kammena    akuppena    ṭhānārahena
dhammena   samodhānaparivāsaṃ   deti   dhammena   mānattaṃ   deti   dhammena
abbheti. So bhikkhave bhikkhu visaddho tāhi āpattīhi.
     [583]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa  saṅgho  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  deti  .  so parivasanto
antarā      sambahulā      saṅghādisesā     āpattiyo     āpajjati
parimāṇāyopi    aparimāṇāyopi   paṭicchannāyopi   appaṭicchannāyopi  .
So   saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ  yācati  .  taṃ  saṅgho
antarā   āpattīnaṃ   mūlāya   paṭikassati   adhammikena   kammena  kuppena
aṭṭhānārahena   adhammena   samodhānaparivāsaṃ   deti  .  so  parivasāmīti
Maññamāno      antarā     sambahulā     saṅghādisesā     āpattiyo
āpajjati       parimāṇāyopi       aparimāṇāyopi      paṭicchannāyopi
appaṭicchannāyopi.
     {583.1}   So   tasmiṃ   bhūmiyaṃ   ṭhito   purimāāpattīnaṃ  antarā
āpattiyo    sarati   aparāāpattīnaṃ   antarā   āpattiyo   sarati  .
Tassa   evaṃ   hoti   ahaṃ   kho   sambahulā   saṅghādisesā  āpattiyo
āpajjiṃ     parimāṇampi     aparimāṇampi    ekanāmampi    nānānāmampi
sabhāgampi    visabhāgampi   vavatthitampi   sambhinnampi   sohaṃ   saṅghaṃ   tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ   yāciṃ   tassa  me  saṅgho  tāsaṃ  āpattīnaṃ
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasanto    antarā   sambahulā
saṅghādisesā    āpattiyo    āpajjiṃ    parimāṇāyopi   aparimāṇāyopi
paṭicchannāyopi    appaṭicchannāyopi   sohaṃ   saṅghaṃ   antarā   āpattīnaṃ
mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassi    adhammikena    kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjiṃ    parimāṇāyopi
aparimāṇāyopi   paṭicchannāyopi   appaṭicchannāyopi   sohaṃ   tasmiṃ  bhūmiyaṃ
ṭhito    purimāāpattīnaṃ   antarā   āpattiyo   sarāmi   aparāāpattīnaṃ
antarā    āpattiyo    sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ
antarā   āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya
paṭikassanaṃ    yāceyyaṃ    dhammikena    kammena   akuppena   ṭhānārahena
Dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ   dhammena  abbhānanti .
So    saṅghaṃ    purimāāpattīnaṃ   antarā   āpattīnañca   aparāāpattīnaṃ
antarā   āpattīnañca   mūlāya   paṭikassanaṃ   yācati   dhammikena  kammena
akuppena   ṭhānārahena   dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ
dhammena    abbhānaṃ    .    taṃ    saṅgho    purimāāpattīnaṃ    antarā
āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya  paṭikassati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
deti   dhammena   mānattaṃ   deti   dhammena   abbheti  .  so  bhikkhave
bhikkhu visuddho tāhi āpattīhīti 1-.
                           Samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ.
                                          ------------



             The Pali Tipitaka in Roman Character Volume 6 page 288-297. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5876              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5876              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=578&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=44              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]