ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [508]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā  vibbhamati  .  so  puna  1-  upasampanno
tā   āpattiyo   na   chādeti   .   tassa  bhikkhave  bhikkhuno  mānattaṃ
dātabbaṃ.
     [509]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā   vibbhamati   .   so   puna  upasampanno
tā   āpattiyo   chādeti   .   tassa   bhikkhave   bhikkhuno   pacchimasmiṃ
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [510]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā    paṭicchādetvā   vibbhamati   .   so   puna   upasampanno
tā   āpattiyo   na   chādeti   .   tassa  bhikkhave  bhikkhuno  purimasmiṃ
@Footnote: 1 Ma. so ce puna.
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [511]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā    paṭicchādetvā   vibbhamati   .   so   puna   upasampanno
tā   āpattiyo   chādeti   .   tassa   bhikkhave   bhikkhuno  purimasmiñca
pacchimasmiñca   āpattikkhandhe   yathāpaṭicchanne   parivāsaṃ  datvā  mānattaṃ
dātabbaṃ.
     [512]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So      vibbhamitvā      puna     upasampanno     yā     āpattiyo
pubbe   chādesi   tā  āpattiyo  pacchā  na  chādeti  yā  āpattiyo
pubbe   na   chādesi   tā   āpattiyo  pacchā  na  chādeti  .  tassa
bhikkhave   bhikkhuno   purimasmiṃ   āpattikkhandhe   yathāpaṭicchanne   parivāsaṃ
datvā mānattaṃ dātabbaṃ.
     [513]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So      vibbhamitvā      puna     upasampanno     yā     āpattiyo
pubbe   chādesi   tā  āpattiyo  pacchā  na  chādeti  yā  āpattiyo
pubbe   na   chādesi   tā   āpattiyo   pacchā   chādeti   .  tassa
bhikkhave     bhikkhuno     purimasmiñca     pacchimasmiñca     āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [514]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So      vibbhamitvā      puna     upasampanno     yā     āpattiyo
pubbe   chādesi  tā  āpattiyo  pacchā  chādeti  1-  yā  āpattiyo
pubbe  na  chādesi  tā  āpattiyo  pacchā  na  chādeti  2-  .  tassa
bhikkhave     bhikkhuno     purimasmiñca     pacchimasmiñca     āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [515]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So  vibbhamitvā  puna  upasampanno  yā  āpattiyo  pubbe  chādesi  tā
āpattiyo   pacchā   chādeti  yā  āpattiyo  pubbe  na  chādesi  tā
āpattiyo   pacchā   chādeti   .   tassa  bhikkhave  bhikkhuno  purimasmiñca
pacchimasmiñca     āpattikkhandhe     yathāpaṭicchanne    parivāsaṃ    datvā
mānattaṃ dātabbaṃ.
     [516]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo  na
jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti  yā
āpattiyo  na  jānāti  tā  āpattiyo  na  chādeti  .  so vibbhamitvā
puna    upasampanno    yā    āpattiyo   pubbe   jānitvā   chādesi
tā   āpattiyo   pacchā   jānitvā   na   chādeti   yā   āpattiyo
@Footnote: 1 Yu. pacchā na chādeti .  2 Yu. pacchā chādeti.
Pubbe   ajānitvā   na   chādesi   tā   āpattiyo  pacchā  jānitvā
na   chādeti   .   tassa   bhikkhave   bhikkhuno   purimasmiṃ  āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [517]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā    āpattiyo    jānāti   ekaccā   āpattiyo
na   jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti
yā   āpattiyo   na   jānāti   tā  āpattiyo  na  chādeti  .  so
vibbhamitvā    puna   upasampanno   yā   āpattiyo   pubbe   jānitvā
chādesi    tā    āpattiyo   pacchā   jānitvā   na   chādeti   yā
āpattiyo   pubbe   ajānitvā   na   chādesi  tā  āpattiyo  pacchā
jānitvā   chādeti  .  tassa  bhikkhave  bhikkhuno  purimasmiñca  pacchimasmiñca
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [518]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo  na
jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti  yā
āpattiyo   na   jānāti   tā   āpattiyo   na   chādeti   .   so
vibbhamitvā    puna   upasampanno   yā   āpattiyo   pubbe   jānitvā
chādesi   tā   āpattiyo   pacchā  jānitvā  chādeti  yā  āpattiyo
pubbe   ajānitvā   na   chādesi   tā   āpattiyo  pacchā  jānitvā
na   chādeti   .   tassa   bhikkhave   bhikkhuno   purimasmiñca  pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [519]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo  na
jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti  yā
āpattiyo   na   jānāti   tā   āpattiyo   na   chādeti   .   so
vibbhamitvā    puna   upasampanno   yā   āpattiyo   pubbe   jānitvā
chādesi   tā   āpattiyo   pacchā  jānitvā  chādeti  yā  āpattiyo
pubbe   ajānitvā   na   chādesi   tā   āpattiyo  pacchā  jānitvā
chādeti    .    tassa    bhikkhave   bhikkhuno   purimasmiñca   pacchimasmiñca
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [520]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo   pacchā   saritvā   na   chādeti   yā   āpattiyo  pubbe
asaritvā  na  chādesi  tā  āpattiyo  pacchā  saritvā  na  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiṃ   āpattikkhandhe   yathāpaṭicchanne
parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [521]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo   pacchā   saritvā   na   chādeti   yā   āpattiyo  pubbe
asaritvā   na   chādesi   tā  āpattiyo  pacchā  saritvā  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiñca   pacchimasmiñca   āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [522]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo    pacchā    saritvā    chādeti   yā   āpattiyo   pubbe
asaritvā  na  chādesi  tā  āpattiyo  pacchā  saritvā  na  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiñca   pacchimasmiñca   āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [523]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
Āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo    pacchā    saritvā    chādeti   yā   āpattiyo   pubbe
asaritvā   na   chādesi   tā  āpattiyo  pacchā  saritvā  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiñca   pacchimasmiñca   āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [524]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccāsu   āpattīsu   nibbematiko   ekaccāsu   āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vibbhamitvā   puna   upasampanno   yā   āpattiyo   pubbe  nibbematiko
chādesi   tā   āpattiyo   pacchā   nibbematiko   na   chādeti   yā
āpattiyo   pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā
nibbematiko    na   chādeti   .   tassa   bhikkhave   bhikkhuno   purimasmiṃ
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [525]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccāsu   āpattīsu   nibbematiko   ekaccāsu   āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vibbhamitvā   puna   upasampanno   yā   āpattiyo   pubbe  nibbematiko
Chādesi   tā   āpattiyo   pacchā   nibbematiko   na   chādeti   yā
āpattiyo   pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā
nibbematiko    chādeti    .    tassa   bhikkhave   bhikkhuno   purimasmiñca
pacchimasmiñca     āpattikkhandhe     yathāpaṭicchanne    parivāsaṃ    datvā
mānattaṃ dātabbaṃ.
     [526]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccāsu   āpattīsu   nibbematiko   ekaccāsu   āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vibbhamitvā   puna   upasampanno   yā   āpattiyo   pubbe  nibbematiko
chādesi    tā    āpattiyo    pacchā    nibbematiko   chādeti   yā
āpattiyo   pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā
nibbematiko   na   chādeti   .   tassa   bhikkhave   bhikkhuno  purimasmiñca
pacchimasmiñca   āpattikkhandhe   yathāpaṭicchanne   parivāsaṃ  datvā  mānattaṃ
dātabbaṃ.
     [527]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo   āpajjati   ekaccāsu   āpattīsu   nibbematiko  ekaccāsu
āpattīsu   vematiko   yāsu   āpattīsu   nibbematiko   tā  āpattiyo
chādeti   yāsu   āpattīsu   vematiko  tā  āpattiyo  na  chādeti .
So   vibbhamitvā   puna   upasampanno   yāsu   āpattīsu   1-   pubbe
@Footnote: 1 Ma. yā āpattiyo.
Nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko  chādeti
yā   āpattiyo   pubbe   vematiko   na   chādesi   tā   āpattiyo
pacchā   nibbematiko   chādeti   .  tassa  bhikkhave  bhikkhuno  purimasmiñca
pacchimasmiñca     āpattikkhandhe     yathāpaṭicchanne    parivāsaṃ    datvā
mānattaṃ dātabbaṃ.
     [528]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā   sāmaṇero   hoti   .pe.  ummattako
hoti    .pe.    khittacitto   hoti   .pe.   yathā   heṭṭhā   tathā
vitthāretabbaṃ  .pe.  vedanaṭṭo  hoti  .pe.  tassa  honti  āpattiyo
paṭicchannāyopi    appaṭicchannāyopi    .pe.    ekaccā    āpattiyo
jānāti  ekaccā  āpattiyo  na  jānāti  .pe.  ekaccā  āpattiyo
sarati   ekaccā   āpattiyo   na   sarati  .pe.  ekaccāsu  āpattīsu
nibbematiko    ekaccāsu    āpattīsu    vematiko    yāsu   āpattīsu
nibbematiko   tā   āpattiyo   chādeti   yāsu   āpattīsu   vematiko
tā āpattiyo na chādeti. So vedanaṭṭo hoti.
     {528.1}  So  puna  avedanaṭṭo  hutvā  yā  āpattiyo  pubbe
nibbematiko   chādesi  tā  āpattiyo  pacchā  nibbematiko  na  chādeti
yā   āpattiyo  pubbe  vematiko  na  chādesi  tā  āpattiyo  pacchā
nibbematiko   na   chādeti  .pe.  yā  āpattiyo  pubbe  nibbematiko
chādesi  tā  āpattiyo  pacchā  nibbematiko  na  chādeti yā āpattiyo
Pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā  nibbematiko
chādeti   .pe.   yā   āpattiyo   pubbe  nibbematiko  chādesi  tā
āpattiyo   pacchā   nibbematiko   chādeti   yā   āpattiyo   pubbe
vematiko   na   chādesi   tā   āpattiyo   pacchā   nibbematiko   na
chādeti   .pe.   yā   āpattiyo   pubbe  nibbematiko  chādesi  tā
āpattiyo   pacchā   nibbematiko   chādeti   yā   āpattiyo   pubbe
vematiko    na    chādesi    tā    āpattiyo   pacchā   nibbematiko
chādeti    .    tassa    bhikkhave   bhikkhuno   purimasmiñca   pacchimasmiñca
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
                   Mānattasataṃ niṭṭhitaṃ 1-.



             The Pali Tipitaka in Roman Character Volume 6 page 258-267. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5263              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5263              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=508&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=40              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]