ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [446]  Tena  kho  pana  samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo   āpanno  hoti  dvemāsapaṭicchannāyo  .  tassa  etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ   ekissā  āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāci  .  tassa  saṅgho  ekissā
āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   .   tassa

--------------------------------------------------------------------------------------------- page223.

Parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā devamāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. {446.1} So bhikkhūnaṃ ārocesi ahaṃ āvuso dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya

--------------------------------------------------------------------------------------------- page224.

Dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu. [447] Evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā .pe. Evamassa vacanīyo ahaṃ bhante dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo

--------------------------------------------------------------------------------------------- page225.

Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ bhante saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo. [448] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {448.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo . tassa etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci . Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi . tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo

--------------------------------------------------------------------------------------------- page226.

Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi . Tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ dadeyya. Esā ñatti. {448.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo . tassa etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci . tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi . Tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ

--------------------------------------------------------------------------------------------- page227.

Saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi . tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {448.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {448.4} Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. [449] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo . tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ

--------------------------------------------------------------------------------------------- page228.

Yāceyyanti . so saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. [450] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekaṃ āpattiṃ jānāti ekaṃ āpattiṃ na jānāti . so saṅghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . so

--------------------------------------------------------------------------------------------- page229.

Parivasanto itarampi āpattiṃ jānāti . tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo ekaṃ āpattiṃ jāniṃ ekaṃ āpattiṃ na jāniṃ sohaṃ saṅghaṃ yaṃ āpattiṃ jāniṃ tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho tassā āpattiyā devamāsapaṭicchannāya dvemāsaparivāsaṃ adāsi sohaṃ parivasanto itaraṃpi āpattiṃ jānāmi yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. [451] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekaṃ āpattiṃ sarati ekaṃ āpattiṃ na sarati . so saṅghaṃ yaṃ āpattiṃ sarati tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . so parivasanto itarampi āpattiṃ sarati . tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo ekaṃ āpattiṃ sariṃ ekaṃ āpattiṃ na sariṃ sohaṃ saṅghaṃ yaṃ āpattiṃ sariṃ tassā āpattiyā dvemāsapaṭicchannāya

--------------------------------------------------------------------------------------------- page230.

Dvemāsaparivāsaṃ yāciṃ tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi sohaṃ parivasanto itarampi āpattiṃ sarāmi yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. [452] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekāya āpattiyā nibbematiko ekāya āpattiyā vematiko . so saṅghaṃ yāya āpattiyā nibbematiko tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . so parivasanto itarissāpi āpattiyā nibbematiko hoti . Tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo ekāya āpattiyā nibbematiko ekāya āpattiyā vematiko sohaṃ saṅghaṃ yāya āpattiyā nibbematiko tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi sohaṃ parivasanto itarissāpi āpattiyā nibbematiko

--------------------------------------------------------------------------------------------- page231.

Yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti . so saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati . tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti . Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. [453] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekā āpatti jānapaṭicchannā ekā āpatti ajānapaṭicchannā . so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti . te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo ekā āpatti jānapaṭicchannā ekā āpatti ajānapaṭicchannā so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti . so evaṃ vadeti yāyaṃ

--------------------------------------------------------------------------------------------- page232.

Āvuso āpatti jānapaṭicchannā dhammikaṃ tassā āpattiyā parivāsadānaṃ dhammatā 1- rūhati yā ca khvāyaṃ āvuso āpatti ajānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ adhammatā 2- na rūhati etissā 3- āvuso āpattiyā bhikkhu mānattārahoti. [454] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekā āpatti saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā . so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti. {454.1} Te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo ekā āpatti saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti. So evaṃ vadeti yāyaṃ @Footnote: 1 Ma. Yu. dhammattā. evamuparipi . 2 Ma. Yu. adhammattā. evamuparipi. @3 Ma. ekissā. evamuparipi.

--------------------------------------------------------------------------------------------- page233.

Āvuso āpatti saramānapaṭicchannā dhammikaṃ tassā āpattiyā parivāsadānaṃ dhammatā rūhati yā ca khvāyaṃ āvuso āpatti asaramānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ adhammatā na rūhati etissā āvuso āpattiyā bhikkhu mānattārahoti. [455] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā . so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti. {455.1} Te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā so saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti . so evaṃ vadeti

--------------------------------------------------------------------------------------------- page234.

Yāyaṃ āvuso āpatti nibbematikapaṭicchannā dhammikaṃ tassā āpattiyā parivāsadānaṃ dhammatā rūhati yā ca khvāyaṃ āvuso āpatti vematikapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ adhammatā na rūhati etissā āvuso āpattiyā bhikkhu mānattārahoti.


             The Pali Tipitaka in Roman Character Volume 6 page 222-234. https://84000.org/tipitaka/read/roman_read.php?B=6&A=4540&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=4540&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=446&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=33              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]