ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

                                      Tassuddānaṃ
     [376] Pārivāsikā sādiyanti       pakatattānaṃ bhikkhūnaṃ 1-
              abhivādanaṃ paccuṭṭhānaṃ        añjaliñceva sāmiciṃ
              āsanaṃ 2- seyyābhihāraṃ     pādodakaṃ pādapīṭhaṃ
              pādakathalikaṃ                       pattacīvarapaṭiggāhaṇaṃ
              nahāne piṭṭhiparikammaṃ         ujjhāyanteva pesalā 3-.
              Dukkaṭaṃ sādiyantassa          mithu pañca yathāvuḍḍhaṃ 4-
              uposathaṃ pavāraṇaṃ               vassikañcāvaṇojanaṃ
              bhattaṃ 5- sammā pavattanā  pakatattena gacchare 6-
              yo ca hoti pariyanto            na pure pacchā samaṇena 7-
              araññaṃ piṇḍanīhāro 8-    āgantuke uposathe 9-
              pavāraṇā ca dūtena              gantabbo ca sabhikkhuko 10-
@Footnote: 1 Ma. pārivāsikā sādenti pakatattāna bhikkhunaṃ. Yu. pārivāsikā sādenti pakatattena
@bhikkhunā .  2 Ma. abhivādanaṃ paccuṭṭhānaṃ añjaliṃ ca sāmiciyaṃ āsanaṃ. Yu. abhivādanaṃ
@paccuṭṭhānaṃ añjalisāmiyaṃ āsanaṃ .  3 ma seyyābhihāraṃ pādo pīṭhaṃ kathalikaṃ ....
@Yu. seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattaṃ nahāne parikammaṃ ujjhāyanti
@ca pesalā .  4 Yu. pañca punāpare .   5 Ma. Yu. vassikoṇojabhojanaṃ .   6 Ma. Yu.
@sammā ca vattanā tattha pakatattassa gacchanaṃ .    7 Ma. Yu. yo ca hoti pariyanto
@pure pacchā tatheva ca .    8 Ma. āraññapiṇḍanīhāro. Yu. araññapiṇḍanihāro.
@9 Yu. uposathaṃ .   10 Yu. pavāraṇā ca dūto ca gantabbañca sabhikjuke.
              Ekacchanne na  vatthabbaṃ      na chamāyaṃ nisajjite 1-
              āsane nīce caṅkame 2-       chamāyaṃ caṅkame na ca
              vuḍḍhatarena akammaṃ             ratticchedā 3- ca sodhanā
              nikkhipanaṃ samādānaṃ             ñātabbaṃ pārivāsikā 4-
              mūlāya mānattārahā         tathā mānattacārikā
              abbhānārahakā cāpi          sambhedanayato puna 5-.
              Pārivāsikānaṃ 6- tayo         catumānattacārike
              na samenti ratticchedā 7-   mānattesu ca divāsikaṃ 8-.
              Dve kammā sadisā sesā      tayo kammā samānatāti 9-.
@Footnote: 1 Ma. Yu. ekacchanne ca vuṭṭhānaṃ tatheva ca nimantaye .    2 Yu. nīcacaṅkame.
@3 Ma. Yu. ratticchedo .   4 Ma. vattaṃ va parivāsike. Yu. ratti vā pārivāsike.
@5 Ma. abbhānārahena yo cāpi sambhedaṃ nayato puna. Yu. abbhānāraho yo cāpi
@sambhedaṃ nayato puna .  6 Ma. Yu. pārivāsikesu .   7 Ma. Yu. samanti racticchedesu.
@8 Ma. Yu. devasi .   9 Ma. Yu. samāsamāti.



             The Pali Tipitaka in Roman Character Volume 6 page 158-159. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3210              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3210              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=376&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=21              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]