ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [368]   Tena  kho  pana  samayena  abbhānārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  abbhānārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [369]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
abbhānārahā    bhikkhū    sādiyanti    pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  bhikkhave  abbhānārahā  bhikkhū
sādiyissanti   pakatattānaṃ   bhikkhūnaṃ  abhivādanaṃ  paccuṭṭhānaṃ  .pe.  nahāne
@Footnote: 1 Yu. na sakkonti. 2 Yu. samādituṃ. 3 Yu. mānattacārikavattaṃ niṭṭhitanti natthi.

--------------------------------------------------------------------------------------------- page155.

Piṭṭhiparikammaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave abbhānārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave abbhānārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ . Anujānāmi bhikkhave abbhānārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattañca . tenahi bhikkhave abbhānārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā abbhānārahehi bhikkhūhi vattitabbaṃ. [370] Abbhānārahena bhikkhave bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo .pe. yathā mūlāya paṭikassanārahassa vattaṃ tathā mānattārahassa ca mānattacārikassa ca abbhānārahassa ca tiṇṇaṃ ekasadisaṃ vitthāretabbaṃ .pe. na bhikkhū bhikkhūhi sampayojetabbaṃ. [371] Na bhikkhave abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ na purato nisīditabbaṃ yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo tena ca so sāditabbo . na bhikkhave abbhānārahena

--------------------------------------------------------------------------------------------- page156.

Bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni na āraññikaṅgaṃ samāditabbaṃ na piṇḍapātikaṅgaṃ samāditabbaṃ na ca tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsūti. [372] Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā yathā heṭṭhā tathā vitthāretabbaṃ . .pe. gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā .pe. Anāvāsā .pe. Āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [373] Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ pakatatto bhikkhu āsanena nimantetabbo na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce

--------------------------------------------------------------------------------------------- page157.

Caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [374] Na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ .pe. mūlāya paṭikassanārahena bhikkhunā saddhiṃ .pe. Mānattārahena bhikkhunā saddhiṃ .pe. mānattacārikena bhikkhunā saddhiṃ .pe. abbhānārahena vuḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ na ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [375] Abbhānārahacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya tabbīso abbheyya akammaṃ taṃ na ca karaṇīyanti. Abbhānārahavattaṃ niṭṭhitaṃ 1- . Pārivāsikakkhandhakaṃ niṭṭhitaṃ dutiyaṃ 2-. Imasmiṃ khandhake vatthū 3- pañca. ---------------------- @Footnote: 1 Yu. abbhānārahavattaṃ niṭṭhitanti natthi . 2 Ma. pārivāsikakkhandhako dutiyo. @3 Yu. vatthu.


             The Pali Tipitaka in Roman Character Volume 6 page 154-157. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3136&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3136&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=368&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=20              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]