ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [344]   Tena  kho  pana  samayena  mānattārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  mānattārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ    kira    bhikkhave   mānattārahā   bhikkhū   sādiyanti   pakatattānaṃ
bhikkhūnaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
@Footnote: 1 Ma. taṃ vīso. Yu. vīso. 2 Ma. Yu. tanti natthi. 3 Yu. mūlāya ...
@niṭṭhitanti natthi.

--------------------------------------------------------------------------------------------- page143.

Mānattārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mānattārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave mānattārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ .pe. nahāne piṭṭhiparikammaṃ . Anujānāmi bhikkhave mānattārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattañca 1- . tenahi bhikkhave mānattārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mānattārahehi bhikkhūhi vattitabbaṃ. [345] Mānattārahena bhikkhave bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā mānattāraho hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page144.

Bhikkhū bhikkhūhi sampayojetabbaṃ. [346] Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ na purato nisīditabbaṃ yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo tena ca so sāditabbo . na bhikkhave mānattārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni na āraññikaṅgaṃ samāditabbaṃ na piṇḍapātikaṅgaṃ samāditabbaṃ 1- na ca tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsūti. [347] Mānattārahena bhikkhave bhikkhunā āgantukena ārocetabbaṃ āgantukassa ārocetabbaṃ uposathe ārocetabbaṃ pavāraṇāya ārocetabbaṃ devasikaṃ ārocetabbaṃ sace gilāno hoti dūtenapi ārocāpetabbaṃ 2-. [348] Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā @Footnote: 1 Ma. samādātabbaṃ. 2 Ma. Yu. mānattārahena bhikkhave .pe. dūtenapi ārocāpetabbanti @natthi.

--------------------------------------------------------------------------------------------- page145.

Abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo .pe. abhikkhuko anāvāso gantabbo .pe. abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo .pe. abhikkhuko anāvāso gantabbo .pe. abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. [349] Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo .pe. Sabhikkhuko anāvāso gantabbo .pe. Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo .pe. sabhikkhuko anāvāso gantabbo .pe. Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo .pe. Sabhikkhuko anāvāso gantabbo .pe. Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu

--------------------------------------------------------------------------------------------- page146.

Bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. [350] Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. Sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakukomi ajjeva gantunti gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. Sabhikkhuko anāvāso .pe. sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [351] Na bhikkhave mānattārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ pakatatto bhikkhu āsanena nimantetabbo na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ

--------------------------------------------------------------------------------------------- page147.

Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [352] Na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ .pe. mūlāya paṭikassanārahena bhikkhunā saddhiṃ .pe. Mānattārahena vuḍḍhatarena bhikkhunā saddhiṃ .pe. mānattacārikena bhikkhunā saddhiṃ .pe. abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ na ekāsane nisīditabbaṃ na nīce āsane nisinne ucce āsane nisīditabbaṃ na chamāyaṃ nisinne āsane nisīditabbaṃ na ekacaṅkame caṅkamitabbaṃ na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ. [353] Mānattārahacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya tabbīso abbheyya akammaṃ taṃ na ca karaṇīyanti. Mānattārahavattaṃ niṭṭhitaṃ 1-.


             The Pali Tipitaka in Roman Character Volume 6 page 142-147. https://84000.org/tipitaka/read/roman_read.php?B=6&A=2896&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=2896&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=344&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=18              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]