ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [28]  Tīhi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho    tajjanīyakammaṃ    kareyya    bhaṇḍanakārako   hoti   kalahakārako
vivādakārako    bhassakārako    saṅghe   adhikaraṇakārako   bālo   hoti
abyatto   āpattibahulo   anapadāno   gihisaṃsaṭṭho  viharati  ananulomikehi
gihisaṃsaggehi     imehi    kho    bhikkhave    tīhaṅgehi    samannāgatassa

--------------------------------------------------------------------------------------------- page13.

Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. [29] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. [30] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. [31] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya eko bhaṇḍanakārako .pe. saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. [32] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya eko adhisīle sīlavipanno hoti eko ajjhācāre ācāravipanno hoti eko atidiṭṭhiyā diṭṭhivipanno hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho

--------------------------------------------------------------------------------------------- page14.

Tajjanīyakammaṃ kareyya. [33] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya eko buddhassa avaṇṇaṃ bhāsati eko dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. Ākaṅkhamānacchakkaṃ niṭṭhitaṃ. [34] Saṅghena 1- tajjanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ . tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā aññā va tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū 2- bhikkhūhi sampayojetabbanti. Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. [35] Athakho saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati . 2 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page15.

Akāsi . te saṅghena tajjanīyakammakatā sammā vattanti lomaṃ pātenti netthāraṃ vattanti bhikkhū upasaṅkamitvā evaṃ vadenti mayaṃ āvuso saṅghena tajjanīyakammakatā sammā vattāma lomaṃ pātema netthāraṃ vattāma kathaṃ nu kho amhehi paṭipajjitabbanti . [1]- Bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambhetu. [36] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ. [37] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ. [38] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposathaṃ ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti @Footnote: 1 Ma. bhikkhū.

--------------------------------------------------------------------------------------------- page16.

Okāsaṃ kāreti codeti sāreti bhikkhū 1- bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ. Napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ. [39] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ na upasampādeti na nissayaṃ deti na sāmaṇeraṃ upaṭṭhāpeti na bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo na ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. [40] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati aññaṃ vā tādisikaṃ tato vā pāpapiṭṭhataraṃ kammaṃ na garahati kammike na garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. [41] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti na anuvādaṃ paṭṭhapeti na okāsaṃ kāreti na codeti na sāreti na bhikkhū 1- bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page17.

Bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. Paṭippassambhetabbaṃ aṭṭhārasakaṃ niṭṭhitaṃ. [42] Evañca pana bhikkhave paṭippassambhetabbaṃ . tehi bhikkhave paṇḍukalohitakehi bhikkhūhi saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo mayaṃ bhante saṅghena tajjanīyakammakatā sammā vattāma lomaṃ pātema netthāraṃ vattāma tajjanīyakammassa paṭippassaddhiṃ yācāmāti . dutiyampi yācitabbā . tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {42.1} suṇātu me bhante saṅgho ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti lomaṃ pātenti netthāraṃ vattanti tajjanīyakammassa paṭippassaddhiṃ yācanti . Yadi saṅghassa pattakallaṃ saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheyya. Esā ñatti. {42.2} Suṇātu me bhante saṅgho ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti lomaṃ pātenti netthāraṃ vattanti tajjanīyakammassa paṭippassaddhiṃ yācanti . Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti . Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {42.3} Dutiyampi etamatthaṃ vadāmi . suṇātu

--------------------------------------------------------------------------------------------- page18.

Me bhante .pe. yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {42.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti lomaṃ pātenti netthāraṃ vattanti tajjanīyakammassa paṭippassaddhiṃ yācanti . saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti . yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {42.5} Paṭippassaddhaṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. Tajjanīyakammaṃ paṭhamaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 12-18. https://84000.org/tipitaka/read/roman_read.php?B=6&A=239&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=239&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=28&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=2              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]