ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page107.

[276] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena ariṭṭhassa nāma bhikkhuno gandhabādhipubbassa 1- evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato antarāyāyāti . assosuṃ kho sambahulā bhikkhū ariṭṭhassa kira nāma bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {276.1} Athakho te bhikkhū yena ariṭṭho bhikkhu gandhabādhipubbo 2- tenupasaṅkamiṃsu upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etadavocuṃ saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . Evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . mā āvuso ariṭṭha evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato @Footnote: 1 Ma. Yu. gaddhabādhipubbassa. aparaṃpi īdisameva . 2 Ma. Yu. gaddhabādhipubbo.

--------------------------------------------------------------------------------------------- page108.

Abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso ariṭṭha antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā 1- ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā .pe. tiṇukkūpamā kāmā vuttā bhagavatā .pe. 2- aṅgārakāsūpamā kāmā vuttā bhagavatā .pe. supinakūpamā kāmā vuttā bhagavatā .pe. yācitakūpamā kāmā vuttā bhagavatā .pe. rukkhaphalūpamā kāmā vuttā bhagavatā .pe. Asisūnūpamā kāmā vuttā bhagavatā .pe. sattisūlūpamā kāmā vuttā bhagavatā .pe. sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti. {276.2} Evaṃpi kho ariṭṭho bhikkhu gandhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmassa 4- abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . yato ca 5- kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ . Athakho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. @Footnote: 1 Ma. bahupāyāsā . 2 Ma. ito paraṃ satta peyyālā natthi . 3 Ma. parāmāsā. @4 Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page109.

[277] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ paṭipucchi saccaṃ kira te ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā vuttā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā mayā .pe. tiṇukkūpamā kāmā vuttā mayā .pe. aṅgārakāsūpamā kāmā vuttā mayā .pe. supinakūpamā kāmā vuttā mayā .pe. Yācitakūpamā kāmā vuttā mayā .pe. rukkhaphalūpamā kāmā vuttā mayā .pe. asisūnūpamā kāmā vuttā mayā .pe. sattisūlūpamā kāmā vuttā mayā .pe. sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo atha ca pana tvaṃ moghapurisa attanā duggahitena diṭṭhigatena 2- amhe ceva abbhācikkhasi attānañca @Footnote: 1 Ma. ito paraṃ sattapeyyālā natthi . 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page110.

Khaṇasi bahuñca apuññaṃ pasavasi taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena. [278] Evañca pana bhikkhave kātabbaṃ paṭhamaṃ ariṭṭho bhikkhu gandhabādhipubbo 1- codetabbo codetvā sāretabbo sāretvā āpatti āropetabbā 2- āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {278.1} suṇātu me bhante saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena . Esā ñatti. {278.2} Suṇātu me bhante saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. āpattiṃ āropetabbo. Yu. āpattiṃ ropetabbo. @sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page111.

Nappaṭinissajjati . saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena . yassāyasmato khamati ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa nakkhamati so bhāseyya. {278.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ nappaṭinissajjati . Saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena . Yassāyasmato khamati ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa nakkhamati so bhāseyya. {278.4} Kataṃ saṅghena ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ asambhogaṃ saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {278.5} Āvāsaparamparañca bhikkhave saṃsatha ariṭṭho bhikkhu gandhabādhipubbo saṅghena 1- pāpikāya diṭṭhiyā appaṭinissagge @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page112.

Ukkhepanīyakammakato asambhogaṃ saṅghenāti. [279] Tīhi bhikkhave aṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañceva 1- hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañceva 1- hoti avinayakammañca duvūpasantañca. [280] Aparehipi .pe. anāpattiyā kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya āpattiyā kataṃ hoti .pe. [281] Aparehipi .pe. acodetvā kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe. [282] Aparehipi .pe. asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [283] Aparehipi .pe. appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [284] Aparehipi .pe. appaṭiññāya kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi @Footnote: 1 Ma. evasaddo natthi.

--------------------------------------------------------------------------------------------- page113.

Samannāgataṃ .pe. [285] Aparehipi .pe. anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [286] Aparehipi .pe. adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [287] Aparehipi .pe. desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [288] Aparehipi .pe. acodetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [289] Aparehipi .pe. asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [290] Aparehipi .pe. āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page114.

[291] Tīhi bhikkhave aṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [292] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti .pe. [293] Aparehipi .pe. codetvā kataṃ hoti sāretvā kataṃ hoti āpattiṃ āropetvā kataṃ hoti .pe. [294] Aparehipi .pe. sammukhā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [295] Aparehipi .pe. paṭipucchā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [296] Aparehipi .pe. paṭiññāya kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [297] Aparehipi .pe. āpattiyā kataṃ hoti dhammena

--------------------------------------------------------------------------------------------- page115.

Kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [298] Aparehipi .pe. desanāgāminiyā āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti .pe. [299] Aparehipi .pe. adesitāya āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti .pe. [300] Aparehipi .pe. codetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [301] Aparehipi .pe. sāretvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [302] Aparehipi .pe. āpattiṃ āropetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 107-115. https://84000.org/tipitaka/read/roman_read.php?B=6&A=2179&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=2179&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=276&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=13              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]