ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [200]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ   kareyya  bhaṇḍanakārako
hoti      kalahakārako      vivādakārako      bhassakārako     saṅghe

--------------------------------------------------------------------------------------------- page81.

Adhikaraṇakārako bālo hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya. [201] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya. [202] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya. [203] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya eko bhaṇḍanakārako hoti .pe. Saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi

--------------------------------------------------------------------------------------------- page82.

Gihisaṃsaggehi imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya. [204] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya eko adhisīle sīlavipanno hoti eko ajjhācāre ācāravipanno hoti eko atidiṭṭhiyā diṭṭhivipanno hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya. [205] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya eko buddhassa avaṇṇaṃ bhāsati eko dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya. Āpattiyā adassane ukkhepanīyakamme ākaṅkhamānacchakkaṃ niṭṭhitaṃ. [206] Āpattiyā adassane ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ . tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na

--------------------------------------------------------------------------------------------- page83.

Garahitabbā na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ na pakatatto bhikkhu sīlavipattiyā anuddhaṃsitabbo na ācāravipattiyā anuddhaṃsitabbo na diṭṭhivipattiyā anuddhaṃsitabbo na ājīvavipattiyā anuddhaṃsitabbo na bhikkhū bhikkhūhi bhedetabbā 1- na gihiddhajo dhāretabbo na titthiyaddhajo dhāretabbo na titthiyā sevitabbā bhikkhū sevitabbā bhikkhusikkhā sikkhitabbā 2- na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ na pakatatto bhikkhu āsādetabbo anto vā bahi vā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū bhikkhūhi sampayojetabbanti . Āpattiyā adassane ukkhepanīyakamme tecattāḷīsavattaṃ niṭṭhitaṃ. [207] Atha kho saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ akāsi asambhogaṃ saṅghena . so saṅghena āpattiyā adassane ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi tattha bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ @Footnote: 1 Po. Ma. Yu. na bhikkhu bhikkhūhi bhedetabbo . 2 Ma. Yu. bhikkhusikkhāya @sikkhitabbaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page84.

Na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu 1- na mānesuṃ na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārakato 2- tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi tatthapi bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu 1- na mānesuṃ na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārakato 2- tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi tatthapi bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu 1- na mānesuṃ na pūjesuṃ. {207.1} So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārakato 2- punadeva kosambiṃ paccāgacchi so sammā vattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṅkamitvā evaṃ vadeti ahaṃ āvuso saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi kathannu kho mayā paṭipajjitabbabanti . te 3- bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetu. [208] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ upasampādeti @Footnote: 1 Ma. garuṃ. kariṃsu. ito paraṃ sabbattha ñātabbaṃ. 2 Ma. Yu. asakkārapakato. ito @paraṃsabbattha ñātabbaṃ . 3 Po. Ma. Yu. teti na dissati.

--------------------------------------------------------------------------------------------- page85.

Nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [209] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [210] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [211] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ

--------------------------------------------------------------------------------------------- page86.

Pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sādiyati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [212] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti ācāravipattiyā anuddhaṃseti diṭṭhivipattiyā anuddhaṃseti ājīvavipattiyā anuddhaṃseti bhikkhū 1- bhikkhūhi bhedeti imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [213] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ gihiddhajaṃ dhāreti titthiyaddhajaṃ dhāreti titthiye sevati bhikkhū na sevati bhikkhusikkhāya na sikkhati imehi kho bhikkhave pañcaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [214] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati ekacchanne anāvāse vasati ekacchanne āvāse vā anāvāse vā vasati pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti pakatattaṃ bhikkhuṃ @Footnote: 1 Ma. Yu. bhikkhuṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page87.

Āsādeti anto vā bahi vā imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [215] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposakaṃ ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti okāsaṃ kāreti codeti sāreti bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. Āpattiyā adassane ukkhepanīyakamme na paṭippassambhetabba- tecattāḷīsakaṃ niṭṭhitaṃ. [216] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na upasampādeti na nissayaṃ deti na sāmaṇeraṃ upaṭṭhāpeti na bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo na ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [217] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti

--------------------------------------------------------------------------------------------- page88.

Taṃ āpattiṃ na āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ na garahati kammike na garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [218] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [219] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sādiyati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [220] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti na ācāravipattiyā anuddhaṃseti na diṭṭhivipattiyā anuddhaṃseti na ājīvavipattiyā anuddhaṃseti na

--------------------------------------------------------------------------------------------- page89.

Bhikkhū bhikkhūhi bhedeti imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [221] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na gihiddhajaṃ dhāreti na titthiyaddhajaṃ dhāreti na titthiye sevati bhikkhū sevati bhikkhusikkhāya sikkhati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [222] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati na ekacchanne anāvāse vasati na ekacchanne āvāse vā anāvāse vā vasati pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhāti na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [223] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti

--------------------------------------------------------------------------------------------- page90.

Na anuvādaṃ paṭṭhapeti na okāsaṃ kāreti na codeti na sāreti na bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Āpattiyā adassane ukkhepanīyakamme paṭippassambhetabba- tecattāḷīsakaṃ niṭṭhitaṃ. [224] Evañca pana bhikkhave paṭippassambhetabbaṃ . tena bhikkhave channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācāmīti . dutiyampi yācitabbā . tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {224.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheyya . Esā ñatti. {224.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato

--------------------------------------------------------------------------------------------- page91.

Sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati . saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti . Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {224.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati . saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {224.4} Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. Āpattiyā adassane ukkhepanīyakammaṃ pañcamaṃ niṭṭhitaṃ 1-.


             The Pali Tipitaka in Roman Character Volume 6 page 80-91. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1642&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1642&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=200&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=10              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]