ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [129]  Tena  kho  pana  samayena  āyasmā  sudhammo macchikāsaṇḍe
cittassa    gahapatino   āvāsiko   hoti   navakammiko   dhuvabhattiko  .
Yadā   citto  gahapati  saṅghaṃ  vā  gaṇaṃ  vā  puggalaṃ  vā  nimantetukāmo
hoti   [1]-   na   āyasmantaṃ  sudhammaṃ  anapaloketvā  saṅghaṃ  vā  gaṇaṃ
vā   puggalaṃ   vā   nimanteti   .  tena  kho  pana  samayena  sambahulā
therā   bhikkhū  āyasmā  ca  sārīputto  āyasmā  ca  mahāmoggallāno
āyasmā   ca   mahākaccāno   āyasmā   ca   mahākoṭṭhiko  āyasmā
ca   mahākappino   āyasmā   ca   mahācundo   āyasmā  ca  anuruddho
āyasmā   ca   revato   āyasmā  ca  upāli  āyasmā  ca  ānando
āyasmā   ca   rāhulo   kāsīsu   cārikañcaramānā  yena  macchikāsaṇḍo
tadavasaruṃ.
     [130]  Assosi  kho  citto  gahapati  therā kira bhikkhū macchikāsaṇḍaṃ
anuppattāti    .    athakho    citto   gahapati   yena   therā   bhikkhū
tenupasaṅkami    upasaṅkamitvā   there   bhikkhū   abhivādetvā   ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  cittaṃ  gahapatiṃ  āyasmā  sārīputto
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho    citto   gahapati   āyasmatā   sārīputtena   dhammiyā   kathāya
sandassito    samādapito    samuttejito    sampahaṃsito    there   bhikkhū
@Footnote: 1 Ma. tadā.

--------------------------------------------------------------------------------------------- page58.

Etadavoca adhivāsentu me bhante therā svātanāya āgantukabhattanti. Adhivāsesuṃ kho te 1- therā bhikkhū tuṇhībhāvena. [131] Athakho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā sudhammo tenupasaṅkami upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti . athakho āyasmā sudhammo pubbe khvāyaṃ citto gahapati yadā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti sodāni maṃ anapaloketvā there bhikkhū nimantesi duṭṭhodānāyaṃ citto gahapati anapekkho virattarūpo mayīti cittaṃ gahapatiṃ etadavoca alaṃ gahapati nādhivāsemīti. {131.1} Dutiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti . alaṃ gahapati nādhivāsemīti . tatiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti . alaṃ gahapati nādhivāsemīti . athakho citto gahapati kiṃ me karissati ayyo @Footnote: 1 Ma. Yu. tesaddo na dissati.

--------------------------------------------------------------------------------------------- page59.

Sudhammo adhivāsento vā anadhivāsento vāti āyasmantaṃ sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [132] Athakho citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi . athakho āyasmā sudhammo yannūnāhaṃ cittassa gahapatino therānaṃ bhikkhūnaṃ paṭiyattaṃ passeyyanti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho citto gahapati yenāyasmā sudhammo tenupasaṅkami upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sudhammo etadavoca pahūtaṃ kho te idaṃ gahapati khādanīyaṃ bhojanīyaṃ paṭiyattaṃ ekā ca kho idha natthi yadidaṃ tilasaṅguḷikāti. {132.1} Bahumhi vata bhante [1]- buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṅguḷikāti bhūtapubbaṃ bhante dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu te vāṇijā 2- tato kukkuṭiṃ ānesuṃ athakho sā bhante kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi sā potakaṃ janesi yadā kho so bhante @Footnote: 1 Ma. Yu. ratane. ito paraṃ īdisameva . 2 Ma. Yu. vāṇijjāya. te

--------------------------------------------------------------------------------------------- page60.

Kukkuṭapotako kākavassaṃ vassitukāmo hoti kākākukkuṭīti 1- vassati yadā kukkuṭavassaṃ 2- vassitukāmo hoti kukkuṭīkākāti 3- vassati evameva kho bhante bahumhi buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṅguḷikāti. {132.2} Akkosasi maṃ tvaṃ gahapati paribhāsasi maṃ tvaṃ gahapati eso te gahapati āvāso tamhā āvāsā 4- pakkamissāmīti . Nāhaṃ bhante ayyaṃ sudhammaṃ akkosāmi na 5- paribhāsāmi vasatu kho 6- bhante ayyo sudhammo macchikāsaṇḍe rammaṇīye ambāṭakavane 7- ahaṃ ayyassa sudhammassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti. {132.3} Dutiyampi kho āyasmā sudhammo cittaṃ gahapatiṃ etadavoca akkosasi maṃ tvaṃ gahapati paribhāsasi maṃ tvaṃ gahapati eso te gahapati āvāso tamhā āvāsā pakkamissāmīti . Nāhaṃ bhante ayyaṃ sudhammaṃ akkosāmi na paribhāsāmi vasatu kho bhante ayyo sudhammo macchikāsaṇḍe rammaṇīye ambāṭakavane ahaṃ ayyassa sudhammassa ussukkaṃ karissāmi @Footnote: 1 Yu. kukkuṭakāti. Ma. kākakukkuṭīti . 2 Ma. kukkuṭivassaṃ . 3 Yu. kākāti. @4 Ma. Yu. tamhā āvāsāti dvayaṃ na dissati. ito paraṃ sabbattha īdisameva. @5 Ma. Yu. nasaddo natthi . 6 Ma. Yu. khosaddo natthi. @7 Ma. Yu. rammaṇīyaṃ ambāṭakavanaṃ.

--------------------------------------------------------------------------------------------- page61.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Tatiyampi kho āyasmā sudhammo cittaṃ gahapatiṃ etadavoca akkosasi maṃ tvaṃ gahapati paribhāsasi maṃ tvaṃ gahapati eso te gahapati āvāso tamhā āvāsā pakkamissāmīti . kahaṃ bhante ayyo sudhammo gamissatīti . sāvatthiṃ kho ahaṃ gahapati gamissāmi bhagavantaṃ dassanāyāti. Tenahi bhante yañca attanā bhaṇitaṃ yañca mayā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocehi anacchariyaṃ kho panetaṃ bhante yaṃ ayyo sudhammo punadeva macchikāsaṇḍaṃ paccāgaccheyyāti. [133] Athakho āyasmā sudhammo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena pakkāmi anupubbena yena sāvatthī [1]- jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sudhammo yañca attanā bhaṇitaṃ yañca cittena gahapatinā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocesi. [134] Vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa cittaṃ gahapatiṃ saddhiṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsessasi hīnena vambhessasi netaṃ moghapurisa appasannānaṃ @Footnote: 1 Ma. yena.

--------------------------------------------------------------------------------------------- page62.

Vā pasādāya .pe. vigarahitvā .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu citto te gahapati khamāpetabbo 1- . Evañca pana bhikkhave kātabbaṃ . paṭhamaṃ sudhammo bhikkhu codetabbo codetvā sāretabbo sāretvā āpatti āropetabbā 2- āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {134.1} suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti hīnena vambheti . yadi saṅghassa pattakallaṃ saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ kareyya citto te gahapati khamāpetabboti . Esā ñatti. {134.2} Suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti hīnena vambheti . saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti citto te gahapati khamāpetabboti . yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyakammassa karaṇaṃ citto te gahapati khamāpetabboti so tuṇhassa yassa nakkhamati so bhāseyya. {134.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti hīnena vambheti . saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti @Footnote: 1 Ma. Yu. khamāpetabboti. 2 Ma. Yu. āpattiṃ āropetabbo.

--------------------------------------------------------------------------------------------- page63.

Citto te gahapati khamāpetabboti . yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyakammassa karaṇaṃ citto te gahapati khamāpetabboti so tuṇhassa yassa nakkhamati so bhāseyya. {134.4} Kataṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ citto te gahapati khamāpetabboti khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. [135] Tīhi bhikkhave aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [136] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [137] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ

--------------------------------------------------------------------------------------------- page64.

Hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [138] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave .pe. [139] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [140] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭiññāya kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [141] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva

--------------------------------------------------------------------------------------------- page65.

Hoti avinayakammañca duvūpasantañca. [142] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi .pe. [143] Aparehipi .pe. desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva .pe. [144] Aparehipi bhikkhave .pe. acodetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [145] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [146] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva .pe. āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi

--------------------------------------------------------------------------------------------- page66.

Samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. Paṭisāraṇīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ. [147] Tīhi bhikkhave aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [148] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [149] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca codetvā kataṃ hoti sāretvā kataṃ hoti āpattiṃ āropetvā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe. [150] Aparehipi bhikkhave .pe. sammukhā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ .pe.

--------------------------------------------------------------------------------------------- page67.

[151] Aparehipi bhikkhave .pe. paṭipucchā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [152] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ .pe. Paṭiññāya kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe. [153] Aparehipi bhikkhave .pe. āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave .pe. [154] Aparehipi bhikkhave .pe. desanāgāminiyā āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi .pe. [155] Aparehipi bhikkhave .pe. adesitāya āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave .pe. [156] Aparehipi bhikkhave .pe. codetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave .pe. [157] Aparehipi bhikkhave .pe. sāretvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [158] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiṃ

--------------------------------------------------------------------------------------------- page68.

Āropetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. Paṭisāraṇīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 57-68. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1157&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1157&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=129&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=129              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5722              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5722              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]