ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [248]   Athakho   bhagavā   saṅghamajjhe  ṭhitako  va  imā  gāthāyo
bhāsitvā   yena   bālakaloṇakārakagāmo   1-   tenupasaṅkami   .  tena
kho   pana   samayena   āyasmā   bhagu  bālakaloṇakārakagāme  viharati .
Addasā   kho   āyasmā  bhagu  bhagavantaṃ  dūrato  va  āgacchantaṃ  disvāna
āsanaṃ    paññāpesi    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ    upanikkhipi
paccuggantvā    pattacīvaraṃ   paṭiggahesi   .   nisīdi   bhagavā   paññatte
āsane   nisajja   pāde  pakkhālesi  .  āyasmāpi  kho  bhagu  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {248.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   bhaguṃ   bhagavā
etadavoca   kacci   bhikkhu   khamanīyaṃ   kacci  yāpanīyaṃ  kacci  piṇḍakena  na
kilamasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na  cāhaṃ  bhante  piṇḍakena
kilamāmīti    .   athakho   bhagavā   āyasmantaṃ   bhaguṃ   dhammiyā   kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.
     {248.2}  Tena  kho  pana  samayena āyasmā ca anuruddho āyasmā
ca   nandiyo   āyasmā   ca  kimbilo  2-  pācīnavaṃsadāye  viharanti .
Addasā  kho  dāyapālo  bhagavantaṃ  dūrato  va  āgacchantaṃ disvāna bhagavantaṃ
etadavoca   mā   samaṇa  etaṃ  dāyaṃ  pāvisi  santettha  tayo  kulaputtā
@Footnote: 1 Yu. bālakaloṇakāragāmo. Ma. bālakaloṇakagāmo. 2 Ma. kimilo.

--------------------------------------------------------------------------------------------- page338.

Attakāmarūpā viharanti mā tesaṃ aphāsumakāsīti . assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa sutvāna dāyapālaṃ etadavoca mā āvuso dāyapāla bhagavantaṃ vāresi satthā no bhagavā anuppattoti . athakho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ etadavoca abhikkamathāyasmanto abhikkamathāyasmanto satthā no bhagavā anuppattoti. {248.3} Athakho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi . nisīdi bhagavā paññatte āsane nisajja [1]- pāde pakkhālesi . tepi kho āyasmanto 2- bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca kacci vo anuruddhā khamanīyaṃ kacci yāpanīyaṃ kacci piṇḍakena na kilamathāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā na ca mayaṃ bhante piṇḍakena kilamāmāti. {248.4} Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti . taggha te 3- mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā @Footnote: 1 Po. Ma. kho bhagavā. 2 Sī. Po. Yu. āyasmantā. 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page339.

Aññamaññaṃ piyacakkhūhi sampassantā viharāmāti . yathākathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti . idha mayhaṃ bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi nānā hi kho no bhante kāyā ekañca pana maññe cittanti. {248.5} Āyasmāpi kho nandiyo āyasmāpi kho kimbilo bhagavantaṃ etadavoca mayhaṃpi kho bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi

--------------------------------------------------------------------------------------------- page340.

Nānā hi kho no bhante kāyā ekañca pana maññe cittanti evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. {248.6} Kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti . taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti . yathākathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti. {248.7} Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃpi 1- āmantetvā hatthavilaṅghakena upaṭṭhāpema na tveva mayaṃ bhante tappaccayā vācaṃ bhindāma pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya sannisīdāma evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmāti . @Footnote: 1 Ma. Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page341.

Athakho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pārileyyakaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena pārileyyakaṃ tadavasari . tatra sudaṃ bhagavā pārileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle. [249] Athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ahaṃ kho pubbe ākiṇṇo na phāsuṃ 1- vihāsiṃ tehi kosambikehi 2- bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva tehi kosambikehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehīti. {249.1} Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi 3- hatthicchāpehi 4- chinnaggāni ceva tiṇāni khādati obhaggobhaggañcassa sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivati ogāhañcassa 5- otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti . athakho tassa hatthināgassa etadahosi ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me @Footnote: 1 Ma. Yu. phāsu. 2 Ma. Yu. kosambakehi. 3 Ma. Yu. hatthikaḷabhehi. 4 Yu. @hatthicchāpakehi. 5 Po. Ma. ogāhācassa. Yu. ogāhantassa.

--------------------------------------------------------------------------------------------- page342.

Sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivāmi ogāhañca 1- me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko va gaṇasmā vūpakaṭṭho vihareyyanti . athakho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti apaharitañca karoti. {249.2} Athakho tassa hatthināgassa etadahosi ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādiṃ obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu āvilāni ca pānīyāni apāyiṃ ogāhañca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehīti. {249.3} Athakho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi etaṃ 2- nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yadeko ramatī vaneti. [250] Athakho bhagavā pārileyyake yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno @Footnote: 1 Yu. ogāhantassa. 2 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page343.

Yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [251] Athakho kosambikānaṃ upāsakānaṃ 1- etadahosi 2- ime kho ayyā kosambikā bhikkhū bahuno amhākaṃ anatthassa kārakā imehi ubbāḷho bhagavā pakkanto handa mayaṃ ayye kosambike bhikkhū neva abhivādeyyāma na paccuṭṭheyyāma na añjalikammaṃ sāmīcikammaṃ kareyyāma na sakkareyyāma na garukareyyāma na māneyyāma [3]- na pūjeyyāma upagatānaṃpi piṇḍakaṃ 4- na dajjeyyāma 5- evaṃ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā [6]- apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissanti vā bhagavantaṃ vā pasādessantīti. {251.1} Athakho kosambikā upāsakā kosambike bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ [7]- na pūjesuṃ upagatānaṃpi piṇḍakaṃ na adaṃsu . athakho kosambikā bhikkhū kosambikehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā [8]- apūjiyamānā asakkārapakatā evamāhaṃsu handa mayaṃ āvuso sāvatthiṃ gantvā bhagavato santike imaṃ adhikaraṇaṃ vūpasameyyāmāti 9- . athakho kosambikā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tenupasaṅkamiṃsu.


             The Pali Tipitaka in Roman Character Volume 5 page 337-343. https://84000.org/tipitaka/read/roman_read.php?B=5&A=6990&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=6990&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=248&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=62              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]