ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                        Tassuddānaṃ.
     [237] Campāyaṃ bhagavā āsi           vatthu vāsabhagāmake
        āgantukānaṃ ussukkaṃ               akāsi icchitabbake 3-
        pakataññunoti ñatvā               ussukkaṃ na karī tadā
@Footnote: 1 Ma. itisaddo na dissati. 2 Ma. campeyyakkhandhako navamo. 3 Po. icchitabbako.

--------------------------------------------------------------------------------------------- page307.

Ukkhitto na karotīti agamā 1- jinasantike. Adhammena vaggakammaṃ samaggaṃ adhammena ca dhammena vaggakammaṃ ca paṭirūpakena vaggikaṃ paṭirūpakena samaggaṃ eko ukkhipatekakaṃ eko ca dve sambahule saṅghaṃ ukkhipatekato 2- duvepi sambahulāpi saṅgho saṅghaṃ ca ukkhipi sabbaññū pavaro sutvā adhammanti paṭikkhipi. Ñattivipannaṃ yaṃ kammaṃ sampannaṃ anusāvanaṃ anussāvanavipannaṃ sampannaṃ ñattiyā ca yaṃ ubhayena vipannañca aññatra dhammameva ca vinayaṃ 3- satthu paṭikuṭṭhaṃ kuppaṃ aṭṭhānarūpakaṃ 4- adhammavaggasamaggaṃ paṭirūpena ye duve 5- dhammeneva ca sāmaggiṃ anuññāsi tathāgato. Catuvaggo pañcavaggo dasavaggo ca vīsati atirekavīsativaggo 6- saṅgho pañcavidho tathā. Ṭhapetvā upasampadaṃ yañca kammaṃ pavāraṇaṃ abbhānakammena saha catuvaggehi kammiko. Duve kamme ṭhapetvāna majjhadesupasampadaṃ 7- abbhānaṃ pañcavaggiko sabbakammesu kammiko. Abbhānekaṃ ṭhapetvāna ye bhikkhū dasavaggikā. @Footnote: 1 Ma. sāgamā. 2 Po. ukkhipasegakako. Ma. ukkhipatekako. 3 Yu. vinā. @4 Ma. Yu. uṭṭhānārahikaṃ. 5 Ma. dhammapaṭirūpāni ye duve. Yu. paṭirūpāni ye duve. @6 Ma. Yu. parovisativaggo ca. 7 Yu. majjhe desupasampadā.

--------------------------------------------------------------------------------------------- page308.

Sabbakammakaro saṅgho vīso sabbattha kammiko. Bhikkhunī sikkhamānā ca sāmaṇero sāmaṇerikā 1- paccakkhātantimavatthū 2- ukkhittāpattidassane appaṭikammadiṭṭhiyā paṇḍakatheyyasaṃvāsakaṃ 3- titthiyatiracchānagataṃ mātu pitu ca ghātakaṃ arahaṃ bhikkhunīdūsiṃ bhedakaṃ lohitupādakaṃ 4- byañjanaṃ nānāsaṃvāsaṃ 5- nānāsīmāya iddhiyā yassa saṅgho kare kammaṃ honti 6- te catuvīsati sambuddhena paṭikkhittā na hete gaṇapūrakā pārivāsikacatuttho parivāsaṃ dadeyya vā mūlamānattamabbheyya 7- akammaṃ na ca karaṇaṃ mūlaarahamānattaṃ abbhānārahameva ca akammakārakā 8- pañca sambuddhena pakāsitā. Bhikkhunī sikkhamānā ca sāmaṇero sāmaṇerikā paccakkhantimaummattā khittavedanadassane appaṭikammadiṭṭhiyā paṇḍakatheyyasaṃvāsakaṃ 9- titthiyatiracchānagataṃ mātā pitu ca ghātakaṃ arahaṃ bhikkhunīdūsiṃ bhedakaṃ lohitupādakaṃ ubhatobyañjanañceva nānāsaṃvāsakaṃpica 10- nānāsīmāya ṭhitakaṃ 11- vehāsaṃ yassa kamma ca @Footnote: 1 Ma. sāmaṇerī. 2 Yu. paccakkhātantimavatthuṃ. 3. Po. paṇḍakaṃ theyyasaṃvāsakaṃ. @Ma. paṇḍako theyyasaṃvāsakaṃ. 4 Ma. Yu. lohituppādaṃ. 5 Yu. nānāsaṃvāsako ceva. @6 honte te. 7 Ma. Yu. mūlā. 8 Ma. Yu. na kammakārakā. 9 Ma. Yu. paṇḍakāpica @byañjanā. 10 Ma. Yu. titthiyatiracchānagataṃ .pe. nānāsaṃvāsakaṃpicāti diyaḍḍhagāthā @na dissati. 11 Ma. Yu. nānāsaṃvāsakā sīmā.

--------------------------------------------------------------------------------------------- page309.

Sattavīsānametesaṃ 1- paṭikosaṃ na rūhati. Bhikkhussa pakatattassa rūhati paṭikosanā suddhassa dunnisārito bālo hi sunisārito paṇḍako theyyasaṃvāso 2- pakkanto tiracchānago 3- mātāpituarahanto 4- dūsako saṅghabhedako lohituppādako ceva ubhatobyañjano ca yo ekādasannametesaṃ 5- osāraṇaṃ na yujjati. Hatthapādā 6- tadubbhayaṃ kaṇṇanāsā 7- tadubbhayaṃ 8- aṅgulīaḷakaṇḍaraṃ phaṇaṃ khujjo ca vāmano gaṇḍilakkhaṇakāsā 9- ca likhitako ca sīpadī pāpaparisakāṇo 10- ca kuṇi khañjo hatopi 11- ca iriyāpathadubbalo andho mūgo ca bādhiro 12- andhamūgandhabādhiro mūgabādhīrameva ca andhamūgabadhīro 13- ca dvattiṃsete anūnakā tesaṃ osāraṇaṃ hoti sambuddhena pakāsitaṃ. Daṭṭhabbā paṭikātabbā nissajjetā 14- na vijjati tassa ukkhepanā kammā satta honti adhammikā āpannaṃ anuvattanti 15- satta tepi adhammikā āpannaṃ anuvattanti 15- satta kammā sudhammikā sammukhā paṭipucchā ca paṭiññāya ca kārakā 16- @Footnote: 1 Po. sattavīsonametesaṃ. Ma. Yu. aṭṭhārasannametesaṃ. 2 Yu. theyyasaṃvāsaṃ. @3 Po. tiracchānako. Ma. Yu. tiracchānagato. 4 Ma. Yu. mātupituarahanta. @5 Po. Yu. ekādasannaṃ etesaṃ. 6 Ma. hatthapādaṃ. 7 Ma. kaṇṇanāsā @8 Yu. tadubbhayā. 9 Ma. Yu. lakkhaṇakasā. 10 Ma. pāpā-. 11 Po. hatenaca. @12 Ma. Yu. badhiro. 13 Yu. andhabadhiramūgo. 14 Po. nissajjetvā. @Yu. nissajjetaṃ. 15 Po. Ma. Yu. anuvattantaṃ. 16 Po. Ma. kāraṇā.

--------------------------------------------------------------------------------------------- page310.

Satiamūḷhapāpikā tajjanīniyasena ca pabbājanīyapaṭisārā 1- ukkhepaparivāsa ca mūlamānattaabbhānā tatheva upasampadā aññaṃ kareyya aññassa soḷasete adhammikā tantaṃ kareyya tantassa soḷasete sudhammikā paccāropeyya aññoññaṃ 2- soḷasete adhammikā dve dve mūlā katā 3- tassa tepi soḷasa dhammikā. Ekekamūlakaṃ cakkaṃ adhammanti jino bravi akāsi tajjanīyaṃ kammaṃ saṅgho bhaṇḍanakārako adhammena vaggakammaṃ aññaṃ āvāsa gacchi so tatthādhammena samaggā tassa tajjaniyaṃ karuṃ aññattha vaggadhammena tassa tajjaniyaṃ karuṃ paṭirūpakena 4- vaggāpi samaggāpi tathā karuṃ adhammena samaggā ca dhammena vaggameva ca paṭirūpakena vaggā ca samaggā ca ime padā ekekaṃ mūlakaṃ katvā cakkaṃ bandhe vicakkhaṇo. Bālāpyattassa niyassaṃ 5- pabbāje kuladūsakaṃ paṭisāraṇīyaṃ kammaṃ kare akkosakassa ca adassanāpaṭikkamme yo ca diṭṭhiṃ na nissaje tesaṃ ukkhepanaṃ kammaṃ 6- satthavāhena bhāsitaṃ @Footnote: 1 Ma. Yu. pabbājanīya paṭisāro. 2 Po. aññamaññaṃ. Ma. aññaññaṃ. @Yu. aññañño. 3 Po. dosa mūlā katā. Ma. Yu. dve dve tamūlakaṃ. 4 Ma. paṭirūpena. @5 Yu. nissayaṃ. 6 Ma. Yu. ukkhepanīyakammaṃ.

--------------------------------------------------------------------------------------------- page311.

Upavinayakammānaṃ 1- pañño tajjaniyaṃ naye tesaṃyeva anulomaṃ sammā vattati yācati 2- passaddhiṃ tesaṃ kammānaṃ heṭṭhā kammanayena ca tasmiṃ tasmiṃ hi 3- kammesu tatraṭṭho ca vivādati 4- akataṃ dukkaṭañceva puna kātabbakanti ca kamme passaddhiyā cāpi te bhikkhū dhammavādino vipattibyādhite disvā kammappatte mahāmuni paṭippassaddhimakkhāsi sallakattova osadhanti 5-. ---------------- @Footnote: 1 Ma. upari-. Yu. ukkhepaniyakammānaṃ. 2 Ma. Yu. yācite. 3 Ma. Yu. tu. 4 Ma. @Yu. vivadati. 5 idaṃ uddānaṃ Yu. Sī. potthakehi yebhuyyena visadisanti ñātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 306-311. https://84000.org/tipitaka/read/roman_read.php?B=5&A=6348&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=6348&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=237&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=57              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]