ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [168] Tena kho pana samayena aññataro bhikkhu naggo hutvā yena [1]-
bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca   bhagavā
bhante     anekapariyāyena     appicchassa     santuṭṭhassa    sallekhassa
dhūtassa   pāsādikassa   apacayassa   viriyārambhassa   vaṇṇavādī  idaṃ  bhante
naggiyaṃ   anekapariyāyena   appicchatāya   santuṭṭhatāya   2-   sallekhāya
dhūtattāya   pāsādikatāya  apacayāya  viriyārambhāya  saṃvattati  sādhu  bhante
bhagavā  bhikkhūnaṃ  naggiyaṃ  anujānātūti  .  vigarahi  buddho  bhagavā ananucchavikaṃ
moghapurisa   .pe.  kathaṃ  hi  nāma  tvaṃ  moghapurisa  naggiyaṃ  titthiyasamādānaṃ
samādiyissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
@Footnote: 1 Yu. hi. 2 Yu. santuṭṭhiyā.
Naggiyaṃ    titthiyasamādānaṃ    samādiyitabbaṃ    yo   samādiyeyya   āpatti
thullaccayassāti.
     {168.1}   Tena   kho   pana   samayena  aññataro  bhikkhu  kusacīraṃ
nivāsetvā   .pe.  vākacīraṃ  nivāsetvā  .pe.  phalakacīraṃ  nivāsetvā
.pe.   kesakambalaṃ  nivāsetvā  .pe.  vālakambalaṃ  nivāsetvā  .pe.
Ulūkapakkhaṃ   nivāsetvā   .pe.   ajinakkhipaṃ   nivāsetvā  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ    etadavoca   bhagavā   bhante
anekapariyāyena   appicchassa  santuṭṭhassa  sallekhassa  dhūtassa  pāsādikassa
apacayassa     viriyārambhassa     vaṇṇavādī    idaṃ    bhante    ajinakkhipaṃ
anekapariyāyena    appicchatāya    santuṭṭhatāya    sallekhāya   dhūtattāya
pāsādikatāya   apacayāya   viriyārambhāya   saṃvattati  sādhu  bhante  bhagavā
bhikkhūnaṃ ajinakkhipaṃ anujānātūti.
     {168.2}  Vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisa .pe. Kathaṃ
hi  nāma  tvaṃ  moghapurisa  ajinakkhipaṃ  titthiyaddhajaṃ  dhāressasi netaṃ moghapurisa
appasannānaṃ  vā  pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  na  bhikkhave  ajinakkhipaṃ  titthiyaddhajaṃ  dhāretabbaṃ  yo  dhāreyya
āpatti thullaccayassāti.
     {168.3}   Tena   kho  pana  samayena  aññataro  bhikkhu  akkanālaṃ
nivāsetvā   .pe.   potthakaṃ   nivāsetvā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   bhagavā   bhante   anekapariyāyena
appicchassa    santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa   apacayassa
viriyārambhassa    vaṇṇavādī    ayaṃ   bhante   potthako   anekapariyāyena
Appicchatāya     santuṭṭhatāya    sallekhāya    dhūtattāya    pāsādikatāya
apacayāya   viriyārambhāya  saṃvattati  sādhu  bhante  bhagavā  bhikkhūnaṃ  potthakaṃ
anujānātūti    .    vigarahi    buddho   bhagavā   ananucchavikaṃ   moghapurisa
.pe.   kathaṃ   hi   nāma   tvaṃ   moghapurisa  potthakaṃ  nivāsessasi  netaṃ
moghapurisa    appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na  bhikkhave  potthako  nivāsetabbo
yo nivāseyya āpatti dukkaṭassāti.
     [169]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sabbanīlakāni
cīvarāni   dhārenti   sabbapītakāni   cīvarāni   dhārenti   sabbalohitakāni
cīvarāni   dhārenti   sabbamañjeṭṭhakāni   cīvarāni  dhārenti  sabbakaṇhāni
cīvarāni     dhārenti     sabbamahāraṅgarattāni     cīvarāni    dhārenti
sabbamahānāmarattāni    cīvarāni    dhārenti    acchinnadasāni    cīvarāni
dhārenti   dīghadasāni   cīvarāni  dhārenti  pupphadasāni  cīvarāni  dhārenti
phaṇadasāni   cīvarāni   dhārenti   kañcukaṃ   dhārenti   tirīṭakaṃ   dhārenti
veṭhanaṃ dhārenti.
     {169.1}  Manussā  ujjhāyanti  khīyanti vipācenti [1]- seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
sabbanīlakāni    cīvarāni    dhāretabbāni    na    sabbapītakāni   cīvarāni
dhāretabbāni    na    sabbalohitakāni    cīvarāni    dhāretabbāni    na
sabbamañjeṭṭhakāni   cīvarāni   dhāretabbāni   na   sabbakaṇhāni   cīvarāni
dhāretabbāni     na    sabbamahāraṅgarattāni    cīvarāni    dhāretabbāni
@Footnote: 1 Ma. kathaṃ hi nāma samaṇā sakyaputtiyā veṭhanaṃ dhāressanti.
Na    sabbamahānāmarattāni   cīvarāni   dhāretabbāni   na   acchinnadasāni
cīvarāni    dhāretabbāni   na   dīghadasāni   cīvarāni   dhāretabbāni   na
pupphadasāni   cīvarāni  dhāretabbāni  na  phaṇadasāni  cīvarāni  dhāretabbāni
na  kañcukaṃ  dhāretabbaṃ  na  tirīṭakaṃ  dhāretabbaṃ  na  veṭhanaṃ  dhāretabbaṃ yo
dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 232-235. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4820              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4820              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=168&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=168              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5083              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5083              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]