ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [13]   Athakho   bhagavā   bhaddiye   yathābhirantaṃ   viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
chabbaggiyā   bhikkhū   aciravatiyā   nadiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gaṇhanti    kaṇṇesupi    gaṇhanti   gīvāyapi   gaṇhanti   cheppāyapi   1-
gaṇhanti   piṭṭhiṃpi   abhirūhanti   rattacittāpi   aṅgajātaṃ  chupanti  vacchatarīpi
ogāhetvā   mārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gahessanti    kaṇṇesupi   gahessanti   gīvāyapi   gahessanti   cheppāyapi
gahessanti      piṭṭhiṃpi      abhirūhissanti     rattacittāpi     aṅgajātaṃ
chupissanti    vacchatarīpi    ogāhetvā   māressanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. cheppeti.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  gāvīnaṃ  visāṇesu  gahetabbaṃ  na  kaṇṇesu
gahetabbaṃ   na   gīvāya   gahetabbaṃ   na   cheppāya  gahetabbaṃ  na  piṭṭhi
abhirūhitabbā   yo   abhirūheyya   āpatti   dukkaṭassa   na   ca  bhikkhave
rattacittena   aṅgajātaṃ   chupitabbaṃ   yo   chupeyya  āpatti  thullaccayassa
na vacchatarī māretabbā yo māreyya yathādhammo kāretabboti.
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū yānena yāyanti
itthīyuttenapi   purisantarena   purisayuttenapi   itthantarena   .   manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gaṅgāmahiyāyāti  1- .
Bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  yānena  yāyitabbaṃ  yo
yāyeyya   āpatti  dukkaṭassāti  .  tena  kho  pana  samayena  aññataro
bhikkhu   kosalesu   janapadesu   sāvatthiṃ   gacchanto   bhagavantaṃ   dassanāya
antarāmagge   gilāno   hoti  .  athakho  so  bhikkhu  maggā  okkamma
aññatarasmiṃ   rukkhamūle   nisīdi   .   manussā   taṃ  bhikkhuṃ  passitvā  2-
etadavocuṃ   kahaṃ   bhante  ayyo  3-  gamissatīti  .  sāvatthiṃ  kho  ahaṃ
āvuso    gamissāmi    bhagavantaṃ    dassanāyāti    .    ehi   bhante
gamissāmāti   4-   .   nāhaṃ  āvuso  sakkomi  gilānomhīti  .  ehi
bhante  yānaṃ  abhirūhāti  .  alaṃ  āvuso  paṭikkhittaṃ  bhagavatā  yānanti.
Kukkuccāyanto   yānaṃ  nābhirūhi  .  athakho  so  bhikkhu  sāvatthiṃ  gantvā
@Footnote: 1 Ma. Yu. kaṅgāmahiyāyāti. 2 Ma. Yu. disvā. 3 Ma. Yu. ayyo bhante.
@4 Ma. gamissāmīti.
Bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi   anujānāmi   bhikkhave  gilānassa  yānanti  .  athakho
bhikkhūnaṃ   etadahosi  itthīyuttaṃ  nu  kho  purisayuttaṃ  nu  khoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  purisayuttaṃ  hatthavaṭṭakanti.
Tena   kho   pana  samayena  aññatarassa  bhikkhuno  yānugghāṭena  bāḷhataraṃ
aphāsu  ahosi  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
sivikaṃ pāṭaṅkinti.



             The Pali Tipitaka in Roman Character Volume 5 page 23-25. https://84000.org/tipitaka/read/roman_read.php?B=5&A=474              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=474              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=13&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=13              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3769              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3769              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]