ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [162]   Tena   kho   pana   samayena   aññatarassa  bhikkhuno  bahuṃ
cīvaraṃ  uppannaṃ  hoti  .  so  ca  taṃ  cīvaraṃ  mātāpitūnaṃ  1-  dātukāmo
hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  mātāpitaroti  kho  bhikkhave
dadamāne   kiṃ   vadeyyāmi   2-  anujānāmi  bhikkhave  mātāpitūnaṃ  dātuṃ
na   ca   bhikkhave  saddhādeyyaṃ  vinipātetabbaṃ  yo  vinipāteyya  āpatti
dukkaṭassāti.
     [163]  Tena  kho  pana  samayena  aññataro  bhikkhu  andhavane cīvaraṃ
nikkhipitvā   santaruttarena   gāmaṃ   piṇḍāya   pāvisi   .   corā   taṃ
cīvaraṃ   avahariṃsu   .   so   bhikkhu  duccolo  hoti  lūkhacīvaro  .  bhikkhū
evamāhaṃsu   kissa   tvaṃ  āvuso  duccolo  lūkhacīvaroti  3-  .  idhāhaṃ
āvuso     andhavane     cīvaraṃ    nikkhipitvā    santaruttarena    gāmaṃ
piṇḍāya    pāvisiṃ   corā   taṃ   cīvaraṃ   avahariṃsu   tenāhaṃ   duccolo
lūkhacīvaroti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave santaruttarena
gāmo    pavisitabbo    yo    paviseyya    āpatti   dukkaṭassāti  .
Tena   kho   pana   samayena  āyasmā  ānando  asatiyā  santaruttarena
gāmaṃ   piṇḍāya   pāvisi   .   bhikkhū   āyasmantaṃ   ānandaṃ  etadavocuṃ
@Footnote: 1 Yu. mātāpitunnaṃ. 2 Ma. Yu. vadeyyāma. 3 Ma. lūkhacīvarosīti.
Nanu  [1]-  āvuso  ānanda  bhagavatā  paññattaṃ  na  santaruttarena gāmo
pavisitabboti  kissa  tvaṃ  āvuso  [2]-  santaruttarena  gāmaṃ paviṭṭhoti.
Saccaṃ   āvuso  bhagavatā  paññattaṃ  na  santaruttarena  gāmo  pavisitabboti
apicāhaṃ   āvuso   3-   asatiyā   paviṭṭhoti   .   bhagavato  etamatthaṃ
ārocesuṃ.
     {163.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  4-  pañcime  bhikkhave  paccayā
saṅghāṭiyā    nikkhepāya    gilāno   vā   hoti   vassikasaṅketaṃ   vā
hoti    nadīpāraṃ   gantuṃ   vā   hoti   aggaḷaguttivihāro   vā   hoti
atthatakaṭhinaṃ    vā    hoti    ime    kho   bhikkhave   pañca   paccayā
saṅghāṭiyā nikkhepāya.
     {163.2}     Pañcime     bhikkhave    paccayā    uttarāsaṅgassa
nikkhepāya   gilāno   vā   hoti   vassikasaṅketaṃ   vā  hoti  nadīpāraṃ
gantuṃ   vā   hoti   aggaḷaguttivihāro   vā   hoti   atthatakaṭhinaṃ   vā
hoti    ime    kho    bhikkhave    pañca    paccayā    uttarāsaṅgassa
nikkhepāya   .   pañcime   bhikkhave  paccayā  antaravāsakassa  nikkhepāya
gilāno   vā   hoti   vassikasaṅketaṃ   vā   hoti  nadīpāraṃ  gantuṃ  vā
hoti    aggaḷaguttivihāro    vā    hoti    atthatakaṭhinaṃ    vā   hoti
ime   kho   bhikkhave   pañca   paccayā   antaravāsakassa  nikkhepāya .
Pañcime    bhikkhave    paccayā    vassikasāṭikāya   nikkhepāya   gilāno
vā   hoti   nissīmaṃ   gantuṃ   vā   hoti   nadīpāraṃ   gantuṃ  vā  hoti
aggaḷaguttivihāro    vā    hoti   vassikasāṭikā   akatā   vā   hoti
@Footnote: 1 Ma. Yu. kho. 2 Po. Ma. ānanda. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. Yu. athakho bhagavā ... āmantesīti ime pāṭhā natthi.
Vippakatā   vā   ime   kho   bhikkhave   pañca  paccayā  vassikasāṭikāya
nikkhepāyāti.



             The Pali Tipitaka in Roman Character Volume 5 page 220-222. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4557              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4557              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=162&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=162              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4930              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]