ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [156]   Tena   kho   pana   samayena   bhikkhū  paṇītāni  bhojanāni
bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ   okkamanti   .   tesaṃ
muṭṭhassatīnaṃ    asampajānānaṃ    niddaṃ   okkamantānaṃ   supinantena   asuci
muccati   senāsanaṃ   asucinā   makkhiyati   .   athakho  bhagavā  āyasmatā
ānandena     pacchāsamaṇena    senāsanacārikaṃ    āhiṇḍanto    addasa
@Footnote: 1 Ma. dadatippamoditā. Yu. atipamoditā. 2 Ma. Yu. dibbaṃ sā labhate āyuṃ.
@3 Ma. visākhābhāṇavāro niṭṭhito.
Senāsanaṃ   asucinā   makkhitaṃ   disvāna   āyasmantaṃ  ānandaṃ  āmantesi
kimetaṃ   ānanda   senāsanaṃ   makkhitanti   .   etarahi   bhante   bhikkhū
paṇītāni     bhojanāni    bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ
okkamanti    tesaṃ    muṭṭhassatīnaṃ   asampajānānaṃ   niddaṃ   okkamantānaṃ
supinantena  asuci  muccati  tayidaṃ  bhagavā  senāsanaṃ  asucinā  makkhitanti .
Evametaṃ   ānanda   evametaṃ   ānanda   muccati   hi   ānanda  tesaṃ
muṭṭhassatīnaṃ     asampajānānaṃ     niddaṃ     okkamantānaṃ     supinantena
asuci    ye   te   ānanda   bhikkhū   upaṭṭhitassatī   sampajānā   niddaṃ
okkamanti   tesaṃ   asuci   na   muccati   yepi  te  ānanda  puthujjanā
kāmesu   vītarāgā   tesaṃ   asuci   na   muccati   aṭṭhānametaṃ  ānanda
anavakāso yaṃ arahato asuci mucceyyāti.
     {156.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  idhāhaṃ  bhikkhave  ānandena  pacchāsamaṇena
senāsanacārikaṃ    āhiṇḍanto    addasaṃ    senāsanaṃ   asucinā   makkhitaṃ
disvāna   ānandaṃ   āmantesi   kimetaṃ   ānanda   senāsanaṃ  makkhitanti
etarahi    bhante    bhikkhū   paṇītāni   bhojanāni   bhuñjitvā   muṭṭhassatī
asampajānā    niddaṃ    okkamanti    tesaṃ   muṭṭhassatīnaṃ   asampajānānaṃ
niddaṃ   okkamantānaṃ   supinantena  asuci  muccati  tayidaṃ  bhagavā  senāsanaṃ
asucinā   makkhitanti   evametaṃ   ānanda  evametaṃ  ānanda  muccati  hi
ānanda   tesaṃ   1-   muṭṭhassatīnaṃ   asampajānānaṃ   niddaṃ  okkamantānaṃ
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi.
Supinantena   asuci   ye   te   ānanda  bhikkhū  upaṭṭhitassatī  sampajānā
niddaṃ  okkamanti  tesaṃ  asuci  na  muccati  yepi  te  ānanda  puthujjanā
kāmesu   vītarāgā   tesaṃ  1-  asuci  na  muccati  aṭṭhānametaṃ  ānanda
anavakāso yaṃ arahato asuci mucceyyāti.
     {156.2}  Pañcime  bhikkhave  ādīnavā  muṭṭhassatissa  asampajānassa
niddaṃ   okkamato   2-   dukkhaṃ   supati   dukkhaṃ  paṭibujjhati  pāpakaṃ  supinaṃ
passati   devatā   na  rakkhanti  asuci  muccati  ime  kho  bhikkhave  pañca
ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.
     {156.3}  Pañcime  bhikkhave  ānisaṃsā  upaṭṭhitassatissa sampajānassa
niddaṃ   okkamato   3-   sukhaṃ   supati  sukhaṃ  paṭibujjhati  na  pāpakaṃ  supinaṃ
passati  devatā  rakkhanti  asuci  na muccati ime kho bhikkhave pañca ānisaṃsā
upaṭṭhitassatissa    sampajānassa    niddaṃ    okkamato    .   anujānāmi
bhikkhave    kāyaguttiyā   cīvaraguttiyā   senāsanaguttiyā   nisīdananti  .
Tena   kho   pana   samayena   atikhuddakaṃ   nisīdanaṃ   na   sabbaṃ  senāsanaṃ
gopeti  4-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
yāvamahantaṃ paccattharaṇaṃ ākaṅkhati tāvamahantaṃ paccattharaṇaṃ kātunti.
     [157]  Tena  kho  pana  samayena āyasmato ānandassa upajjhāyassa
āyasmato   velaṭṭhasīsassa   thullakacchābādho   hoti   .  tassa  lasikāya
cīvarāni  kāye  lagganti  .  tāni  bhikkhū  udakena  temetvā temetvā
apakaḍḍhanti    .   athakho   5-   bhagavā   senāsanacārikaṃ   āhiṇḍanto
@Footnote: 1 Ma. tesaṃpi. 2-3 Po. Yu. okkamayato. 4 Ma. saṃgopeti. 5 Po. Ma.
@addasā kho. Yu. addasakho.
Te   bhikkhū  tāni  cīvarāni  udakena  temetvā  temetvā  apakaḍḍhante
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kiṃ  imassa  bhikkhave  bhikkhuno  ābādhoti  .  imassa  bhante
āyasmato    thullakacchābādho    lasikāya    cīvarāni   kāye   lagganti
tāni   mayaṃ   udakena   temetvā  temetvā  apakaḍḍhāmāti  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi    anujānāmi   bhikkhave   yassa   kaṇḍu   vā   piḷakā   vā
assāvo vā thullakacchā vā ābādho kaṇḍupaṭicchādinti.
     [158]  Athakho  visākhā  migāramātā  mukhapuñchanacolaṃ  1-  ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnā   kho  visākhā  migāramātā
bhagavantaṃ   etadavoca   paṭiggaṇhātu   me   bhante  [2]-  mukhapuñchanacolaṃ
yaṃ   mama   assa   dīgharattaṃ   hitāya   sukhāyāti   .  paṭiggahesi  bhagavā
mukhapuñchanacolaṃ    .    athakho   bhagavā   visākhaṃ   migāramātaraṃ   dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {158.1}  Athakho  visākhā  migāramātā  bhagavatā  dhammiyā  kathāya
sandassitā     samādapitā    samuttejitā    sampahaṃsitā    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi bhikkhave mukhapuñchanacolanti 3-.
@Footnote: 1 Yu. mukhapuñchanacolakaṃ. 2 Ma. Yu. bhagavā. 3 Ma. Yu. mukhapuñchanacolakanti.



             The Pali Tipitaka in Roman Character Volume 5 page 214-217. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4444              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4444              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=156&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=40              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]