ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [135]   Tena  kho  pana  samayena  bhagavato  kāyo  dosābhisanno
hoti    .    athakho    bhagavā    āyasmantaṃ    ānandaṃ    āmantesi
dosābhisanno  kho  ānanda  tathāgatassa  kāyo  icchati  tathāgato virecanaṃ
pātunti   .   athakho   āyasmā  ānando  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
dosābhisanno   kho  āvuso  jīvaka  tathāgatassa  kāyo  icchati  tathāgato
virecanaṃ   pātunti   .  tenahi  bhante  ānanda  bhagavato  kāyaṃ  katipāhaṃ
sinehethāti.
     {135.1}   Athakho   āyasmā  ānando  bhagavato  kāyaṃ  katipāhaṃ
sinehetvā   yena   jīvako   komārabhacco   tenupasaṅkami  upasaṅkamitvā
jīvakaṃ   komārabhaccaṃ  etadavoca  siniddho  kho  āvuso  jīvaka  tathāgatassa
kāyo   yassadāni   kālaṃ   maññasīti  .  athakho  jīvakassa  komārabhaccassa
etadahosi   na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  bhagavato  oḷārikaṃ  virecanaṃ
dadeyyaṃ   2-   yannūnāhaṃ   3-   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā          tathāgatassa         upanāmeyyanti        .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. dadeyyanti.
@3 Ma. Yu. yannūnāhaṃ .pe. komārabhaccoti na dissati.

--------------------------------------------------------------------------------------------- page189.

Athakho jīvako komārabhacco tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami upasaṅkamitvā ekaṃ uppalahatthaṃ bhagavato upanāmesi imaṃ bhante bhagavā paṭhamaṃ uppalahatthaṃ upasiṅghatu idaṃ bhagavantaṃ dasakkhattuṃ virecessatīti dutiyaṃ uppalahatthaṃ bhagavato upanāmesi imaṃ bhante bhagavā dutiyaṃ uppalahatthaṃ upasiṅghatu idaṃ bhagavantaṃ dasakkhattuṃ virecessatīti tatiyaṃ uppalahatthaṃ bhagavato upanāmesi imaṃ bhante bhagavā tatiyaṃ uppalahatthaṃ upasiṅghatu idaṃ bhagavantaṃ dasakkhattuṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti. {135.2} Athakho jīvako komārabhacco bhagavato samatiṃsāya virecanaṃ datvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ dosābhisanno tathāgatassa kāyo na bhagavantaṃ samatiṃsakkhattuṃ virecessati ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati apica bhagavā viritto nahāyissati nahātaṃ bhagavantaṃ sakiṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti. {135.3} Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya āyasmantaṃ ānandaṃ āmantesi idhānanda jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ dosābhisanno tathāgatassa

--------------------------------------------------------------------------------------------- page190.

Kāyo na bhagavantaṃ samatiṃsakkhattuṃ virecessati ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati apica bhagavā viritto nahāyissati nahātaṃ bhagavantaṃ sakiṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti tenahānanda uṇhodakaṃ paṭiyādehīti 1- . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā uṇhodakaṃ paṭiyādesi. {135.4} Athakho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca viritto bhante bhagavāti . virittomhi jīvakāti . idha mayhaṃ bhante bahidvārakoṭṭhakā nikkhantassa etadahosi mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ dosābhisanno tathāgatassa kāyo na bhagavantaṃ samatiṃsakkhattuṃ virecessati ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati apica bhagavā viritto nahāyissati nahātaṃ bhagavantaṃ sakiṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti nahāyatu bhante bhagavā nahāyatu sugatoti . athakho bhagavā uṇhodakaṃ nahāyi nahātaṃ bhagavantaṃ sakiṃ virecesi evaṃ bhagavato samatiṃsāya virecanaṃ ahosi. {135.5} Athakho jīvako komārabhacco bhagavantaṃ etadavoca yāva bhante bhagavato kāyo pakatatto hoti alaṃ yūsapiṇḍakenāti . Athakho bhagavato kāyo nacirasseva pakatatto ahosi . athakho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya yena bhagavā @Footnote: 1 Ma. Yu. paṭiyādethāti.

--------------------------------------------------------------------------------------------- page191.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca ekāhaṃ bhante bhagavantaṃ varaṃ yācāmīti . atikkantavarā kho jīvaka tathāgatāti . yañca bhante kappati yañca anavajjanti . vadehi jīvakāti . bhagavā bhante paṃsukūliko bhikkhusaṅgho ca idaṃ me bhante siveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca pāmokkhañca uttamañca pavarañca paṭiggaṇhātu me bhante bhagavā siveyyakaṃ dussayugaṃ bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātūti . paṭiggahesi bhagavā siveyyakaṃ dussayugaṃ. {135.6} Athakho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gahapaticīvaraṃ yo icchati paṃsukūliko hotu yo icchati gahapaticīvaraṃ sādiyatu itarītarena cāhaṃ 1- bhikkhave santuṭṭhiṃ vaṇṇemīti. [136] Assosuṃ kho rājagahe manussā bhagavatā kira bhikkhūnaṃ @Footnote: 1 Po. Ma. Yu. itaritarena pāhaṃ.

--------------------------------------------------------------------------------------------- page192.

Gahapati varaṃ anuññātanti . te ca manussā haṭṭhā ahesuṃ udaggā idāni kho mayaṃ dānāni dassāma puññāni karissāma yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññātanti . ekāheneva rājagahe bahūni cīvarasahassāni uppajjiṃsu . assosuṃ kho jānapadā manussā bhagavatā kira bhikkhūnaṃ gahapaticīvaraṃ anuññātanti . te ca manussā haṭṭhā ahesuṃ udaggā idāni kho mayaṃ dānāni dassāma puññāni karissāma yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññātanti . Ekāheneva janapadepi bahūni cīvarasahassāni uppajjiṃsu. [137] Tena kho pana samayena saṅghassa pāvāro uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pāvāranti . koseyyapāvāro uppanno hoti . anujānāmi bhikkhave koseyyapāvāranti . kojavaṃ uppannaṃ hoti . anujānāmi bhikkhave kojavanti. Paṭhamabhāṇavāraṃ niṭṭhitaṃ 1-. [138] Tena kho pana samayena kāsīrājā jīvakassa komārabhaccassa aḍḍhakāsiyaṃ 2- kambalaṃ pāhesi upaḍḍhakāsīnaṃ upamānaṃ 3- . Athakho jīvako komārabhacco taṃ aḍḍhakāsiyaṃ kambalaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco @Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. 2 Ma. Yu. aḍḍhakāsikaṃ. 3 Ma. Yu. khamamānaṃ.

--------------------------------------------------------------------------------------------- page193.

Bhagavantaṃ etadavoca ayaṃ me bhante aḍḍhakāsiyo kambalo kāsiraññā pahito upaḍḍhakāsīnaṃ upamāno 1- paṭiggaṇhātu me bhante bhagavā kambalaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . Paṭiggahesi bhagavā kambalaṃ . athakho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Athakho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave kambalanti. [139] Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppajjanti 3- . athakho bhikkhūnaṃ etadahosi kiṃ nu kho bhagavatā cīvaraṃ anuññātaṃ kiṃ ananuññātanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti . tena kho pana samayena ye te bhikkhū gahapaticīvaraṃ sādiyanti te kukkuccāyantā paṃsukūlaṃ na sādiyanti ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ na dveti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gahapaticīvaraṃ sādiyantena paṃsukūlaṃpi sādituṃ 4- tadubhayena cāhaṃ 5- bhikkhave santuṭṭhiṃ vaṇṇemīti. [140] Tena kho pana samayena sambahulā bhikkhū kosalesu @Footnote: 1 Po. Ma. Yu. gamamāno. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. 3 Ma. @uppannāni honti. 4 Ma. sādiyituṃ. 5 Po. Ma. Yu. pāhaṃ.

--------------------------------------------------------------------------------------------- page194.

Janapadesu addhānamaggapaṭipannā honti . ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya ekacce bhikkhū nāgamesuṃ . ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu . ye te bhikkhū nāgamesuṃ te evamāhaṃsu amhākaṃpi āvuso bhāgaṃ dethāti . Te evamāhaṃsu na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma kissa tumhe nāgamitthāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave nāgamentānaṃ nākāmā bhāgaṃ dātunti. {140.1} Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya ekacce bhikkhū āgamesuṃ . ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu . ye te bhikkhū āgamesuṃ te evamāhaṃsu amhākaṃpi āvuso bhāgaṃ dethāti . Te evamāhaṃsu na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma kissa tumhe na okkamitthāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātunti. {140.2} Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya ekacce bhikkhū pacchā okkamiṃsu . Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu te na labhiṃsu. Te evamāhaṃsu amhākaṃpi

--------------------------------------------------------------------------------------------- page195.

Āvuso bhāgaṃ dethāti . te evamāhaṃsu na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma kissa tumhe pacchā okkamitthāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pacchā okkamantānaṃ 1- nākāmā bhāgaṃ dātunti. {140.3} Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . te sadisā susānaṃ okkamiṃsu paṃsukūlāya . ekacce bhikkhū paṃsukūlāni labhiṃsu ekacce bhikkhū na labhiṃsu . ye te bhikkhū na labhiṃsu te evamāhaṃsu amhākaṃpi āvuso bhāgaṃ dethāti . te evamāhaṃsu na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma kissa tumhe na labhitthāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātunti. {140.4} Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya . ekacce bhikkhū paṃsukūlāni labhiṃsu ekacce bhikkhū na labhiṃsu . ye te bhikkhū na labhiṃsu te evamāhaṃsu amhākaṃpi āvuso bhāgaṃ dethāti . te evamāhaṃsu na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma kissa tumhe na labhitthāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave katikaṃ katvā okkamantānaṃ akāmā bhāgaṃ dātunti.


             The Pali Tipitaka in Roman Character Volume 5 page 188-195. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3878&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3878&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=135&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=135              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4630              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4630              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]