ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                              Tassuddānaṃ.
     [127] Tiṃsa pāṭheyyakā 3- bhikkhū        sāketukkaṇṭhitā vasuṃ
        vassaṃ vutthokapuṇṇehi                 āgamuṃ jinadassanaṃ
        idaṃ vatthu 4- kaṭhinassa                  kappissanti ca pañcakā
        anāmantā asamācārā 5-          tatheva gaṇabhojanaṃ
        yāvadatthañca uppādo               atthatānaṃ bhavissati.
        Ñatti evatthatañceva                  evañceva anatthataṃ
        ullikhi dhovanā ceva                     vicāraṇañca chedanaṃ
        bandhanovaṭṭikaṇḍūsa- 6-            daḷhikammānuvātikā
        paribhaṇḍaṃ ovaṭṭeyyaṃ                  maddanā nimittakathā
        kukku sannidhi nissaggi                  nakappaññatra te tayo
        aññatra pañcātireke                sañchinnena samaṇḍalī
        nāññatra 7- puggalā sammā      nissīmaṭṭhonumodati
        kaṭhinaṃ anatthataṃ 8- hoti                evaṃ buddhena desitaṃ
        ahatakappapiloti-                       paṃsupāpaṇikāya ca
        animittāparikathā                       akukku asannidhi ca
        anissaggi kappakate                    tathā ticīvarena ca
        pañcake vātireke vā                  chinne samaṇḍalīkate
@Footnote: 1 Po. soḷasa. 2 Po. aṭṭhārasanayāni. 3 Po. pāveyyakā. 4 Po. Ma. Yu.
@vatthuṃ. 5 Po. samādattā. 6 Po. Ma. Yu. -kaṇḍūka. 7 Po. aññattara.
@8 Po. atthataṃ.
       Puggalassattharā sammā                sīmaṭṭho anumodati
       evaṃ kaṭhinattharaṇaṃ                         ubbhārassaṭṭhamātikā
       pakkamananti naṭṭhānaṃ                   sanniṭṭhānañca nāsanaṃ
       savanaṃ āsāvacchedi                       sīmāsaubbharaṭṭhamī 1-
       katacīvaramādāya                           na paccessanti gacchati
       tassa taṃ kaṭhinuddhāro                     hoti pakkamanantiko
       ādāya cīvaraṃ yāti                        nissīme idha cintayi
       kāressaṃ na paccessanti                niṭṭhāne kaṭhinuddharo 2-.
       Ādāya nissīmaṃ neva                     na paccessanti mānaso
       tassa taṃ kaṭhinuddhāro                     sanniṭṭhānantiko bhave
       ādāya cīvaraṃ yāti                        nissīme idha cintayi
       kāressaṃ na paccessanti                kayirantassa nassati
       tassa taṃ kaṭhinuddhāro                     bhavati nāsanantiko
       ādāya yāti paccessaṃ                 bahi kāreti cīvaraṃ
       katacīvaro 3- suṇāti                     ubbhataṃ kaṭhinaṃ tahiṃ
       tassa taṃ kaṭhinuddhāro                     bhavati savanantiko
       ādāya yāti paccessaṃ                 bahi kāreti cīvaraṃ
       katacīvaro bahiddhā                        nāmeti kaṭhinuddharaṃ
       tassa taṃ kaṭhinuddhāro                     sīmātikkantiko bhave
       ādāya yāti paccessaṃ                 bahi kāreti cīvaraṃ
@Footnote: 1 Po. Ma. sīmassaubbharaṭṭhamī. 2 Po. Ma. Yu. kaṭhinuddhāro. 3 Po. Yu. cīvarakato.
@Ma. cīvaraṃkato.
       Katacīvaro paccessaṃ                       sambhoti kaṭhinuddharaṃ 1-
       tassa taṃ kaṭhinuddhāro                     saha bhikkhūhi jāyati
       ādāya ca samādāya 2-               satta satta vidhī bhave 3-
       pakkamanantikā natthi                   chakke vippakate 4- gati
       ādāya nissīmagataṃ                      kāressaṃ iti jāyati
       niṭṭhānaṃ sanniṭṭhānañca               nāsanañca ime tayo
       ādāya na paccessanti                bahisīme karomiti
       niṭṭhānaṃ sanniṭṭhānampi               nāsanampi idantayo
       anadhiṭṭhitena nevassa                    heṭṭhā tīṇi nayā vidhī
       ādāya yāti paccessaṃ                 bahisīme 5- karomiti
       na paccessanti kāreti                  niṭṭhāne kaṭhinuddharo
       sanniṭṭhānaṃ nāsanañca                 savanaṃ sīmatikkamā
       saha bhikkhūhi jāyetha                      evaṃ paṇṇarasaṃ gati
       samādāya vippakatā                     samādāya punā tathā
       ime te caturo vārā                     sabbe paṇṇarasā vidhī
       anāsāya ca āsāya                    karaṇīyo ca te tayo
       nayato taṃ vijāneyya                     tayo dvādasa dvādasa
       apavilāyamāneva 6-                    phāsu pañcavidhī 7- tahiṃ
       palibodhāpalibodhā                      uddānaṃ nayato katanti.
@Footnote: 1 Po. Ma. Yu. kaṭhinuddhāraṃ. 2 Ma. Yu. ādāya samādāya ca. 3 Ma. Yu. gati. 4 Yu.
@chaccā vippakatā. 5 Po. Ma. Yu. bahisīmaṃ. 6 Po. apavinayamāneva. Ma. apavilānā
@na vettha. Yu. apacinanā na vettha. 7 Ma. pañcavidhā.



             The Pali Tipitaka in Roman Character Volume 5 page 165-167. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3400              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3400              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=127&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=31              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]