ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page135.

Kaṭhinakkhandhakaṃ [95] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena tiṃsamattā pāṭheyyakā bhikkhū sabbe āraññakā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sāvatthiṃ gacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ antarāmagge sākete vassaṃ upagacchiṃsu . te ukkaṇṭhitarūpā vassaṃ vasiṃsu āsanne va no bhagavā viharati ito chasu yojanesu na ca mayaṃ labhāma bhagavantaṃ dassanāyāti. {95.1} Athakho te bhikkhū vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. {95.2} Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā vassaṃ vasimhā na ca piṇḍakena

--------------------------------------------------------------------------------------------- page136.

Kilamimhā idha mayaṃ bhante tiṃsamattā pāṭheyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimhā sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ antarāmagge sākete vassaṃ upagacchimhā te mayaṃ bhante ukkaṇṭhitarūpā vassaṃ vasimhā āsanne va no bhagavā viharati ito chasu yojanesu na ca mayaṃ labhāma bhagavantaṃ dassanāyāti athakho mayaṃ bhante vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatāti. [96] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ kaṭhinaṃ attharituṃ . atthatakaṭhinānaṃ vo bhikkhave pañca kappissanti anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo so nesaṃ bhavissatīti . atthatakaṭhinānaṃ vo bhikkhave imāni pañca kappissanti . evañca pana bhikkhave kaṭhinaṃ attharitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ . yadi saṅghassa pattakallaṃ saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno dadeyya kaṭhinaṃ attharituṃ. Esā ñatti. {96.1} Suṇātu me bhante saṅgho idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ . saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno deti

--------------------------------------------------------------------------------------------- page137.

Kaṭhinaṃ attharituṃ . yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaṃ kaṭhinaṃ attharituṃ so tuṇhassa yassa nakkhamati so bhāseyya . dinnaṃ idaṃ saṅghena kaṭhinadussaṃ itthannāmassa bhikkhuno kaṭhinaṃ attharituṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ evaṃ anatthataṃ [97] Kathañca bhikkhave anatthataṃ hoti kaṭhinaṃ . Na ullikhitamattena atthataṃ hoti kaṭhinaṃ . na dhovanamattena atthataṃ hoti kaṭhinaṃ . na cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ . na chedanamattena atthataṃ hoti kaṭhinaṃ . na bandhanamattena atthataṃ hoti kaṭhinaṃ . na ovaṭṭika- karaṇamattena atthataṃ hoti kaṭhinaṃ . na kaṇḍasakaraṇamattena atthataṃ hoti kaṭhinaṃ . na daḷhīkammakaraṇamattena atthataṃ hoti kaṭhinaṃ . na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ . na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ . na ovaṭṭeyyakaraṇamattena 1- atthataṃ hoti kaṭhinaṃ . na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ . na nimittakatena atthataṃ hoti kaṭhinaṃ . na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena atthataṃ hoti kaṭhinaṃ . na sannidhikatena atthataṃ hoti kaṭhinaṃ . na nissaggiyena atthataṃ hoti kaṭhinaṃ . na akappakatena atthataṃ hoti @Footnote: 1 Sī. Yu. ovaddheyyakaraṇamattena. Ma. ovadeyyakaraṇamattena.

--------------------------------------------------------------------------------------------- page138.

Kaṭhinaṃ . na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ . na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ . na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ . na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ . na 1- aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ . na sammā ceva atthataṃ hoti kaṭhinaṃ . tañce nissīmaṭṭho anumodati evaṃpi anatthataṃ hoti kaṭhinaṃ . evaṃ kho bhikkhave anatthataṃ hoti kaṭhinaṃ. [98] Kathañca bhikkhave atthataṃ hoti kaṭhinaṃ . ahatena atthataṃ hoti kaṭhinaṃ . ahatakappena atthataṃ hoti kaṭhinaṃ . pilotikāya atthataṃ hoti kaṭhinaṃ . paṃsukūlena atthataṃ hoti kaṭhinaṃ . pāpaṇikena atthataṃ hoti kaṭhinaṃ . animittakatena atthataṃ hoti kaṭhinaṃ . Aparikathākatena atthataṃ hoti kaṭhinaṃ . akukkukatena atthataṃ hoti kaṭhinaṃ . asannidhikatena atthataṃ hoti kaṭhinaṃ . anissaggiyena atthataṃ hoti kaṭhinaṃ . kappakatena atthataṃ hoti kaṭhinaṃ . saṅghāṭiyā atthataṃ hoti kaṭhinaṃ . uttarāsaṅgena atthataṃ hoti kaṭhinaṃ . Antaravāsakena atthataṃ hoti kaṭhinaṃ . pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ . Puggalassa atthārā atthataṃ hoti kaṭhinaṃ . sammā ceva atthataṃ hoti kaṭhinaṃ . tañce sīmaṭṭho anumodati evaṃpi atthataṃ @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page139.

Hoti kaṭhinaṃ. Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 135-139. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2804&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2804&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=95&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=95              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4277              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4277              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]