ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [92]  Tena  kho  pana  samayena  bhikkhūnaṃ  kismiñci  kismiñci  ṭhāne
kukkuccaṃ     uppajjati     kinnu     kho    bhagavatā    anuññātaṃ    kiṃ
ananuññātanti   .    bhagavato   etamatthaṃ   ārocesuṃ   .  yaṃ  bhikkhave
mayā   idaṃ   na   kappatīti   appaṭikkhittaṃ   tañca   akappiyaṃ   anulometi
kappiyaṃ   paṭibāhati   taṃ   vo   na   kappati  yaṃ  bhikkhave  mayā  idaṃ  na
kappatīti     appaṭikkhittaṃ     tañce    kappiyaṃ    anulometi    akappiyaṃ
paṭibāhati   taṃ   vo   kappati   yaṃ   1-   bhikkhave  mayā  idaṃ  kappatīti
ananuññātaṃ    tañce    akappiyaṃ    anulometi   kappiyaṃ   paṭibāhati   taṃ
@Footnote: 1 Ma. yaññe ca. Yu. yañca.

--------------------------------------------------------------------------------------------- page132.

Vo na kappati yaṃ bhikkhave mayā idaṃ kappatīti ananuññātaṃ tañce kappiyaṃ anulometi akappiyaṃ paṭibāhati taṃ vo kappatīti. [93] Athakho bhikkhūnaṃ etadahosi kappati nu kho yāvakālikena yāmakālikaṃ na nu kho kappati kappati nu kho yāvakālikena sattāhakālikaṃ na nu kho kappati kappati nu kho yāvakālikena yāvajīvikaṃ na nu kho kappati kappati nu kho yāmakālikena sattāhakālikaṃ na nu kho kappati kappati nu kho yāmakālikena yāvajīvikaṃ na nu kho kappati kappati nu kho sattāhakālikena yāvajīvikaṃ na nu kho kappatīti . bhagavato etamatthaṃ ārocesuṃ . Yāvakālikena bhikkhave yāmakālikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappati yāvakālikena bhikkhave sattāhakālikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappati yāvakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappati yāmakālikena bhikkhave sattāhakālikaṃ tadahupaṭiggahitaṃ yāme kappati yāmātikkante na kappati yāmakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati yāmātikkante na kappati sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ sattāhaṃ kappati sattāhātikkante na kappatīti. Bhesajjakkhandhakaṃ niṭṭhitaṃ chaṭṭhaṃ. Imamhi khandhake vatthu ekasataṃ chavatthu. -----------


             The Pali Tipitaka in Roman Character Volume 5 page 131-132. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2735&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2735&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=92&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=92              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4219              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4219              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]