ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page129.

[89] Athakho bhagavā kusinārāyaṃ yathābhirantaṃ viharitvā yena ātumā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi. Tena kho pana samayena aññataro nahāpitapubbo 1- vuḍḍhapabbajito ātumāyaṃ paṭivasati . tassa dve dārakā honti mañjukā paṭibhāṇeyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme . assosi kho so vuḍḍhapabbajito bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehīti. {89.1} Athakho so vuḍḍhapabbajito te dārake etadavoca bhagavā kira tātā ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi gacchatha tumhe tātā khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi saṃharatha 2- bhagavato āgatassa yāgupānaṃ karissāmāti . evaṃ tātāti kho te dārakā tassa vuḍḍhapabbajitassa paṭissuṇitvā 3- khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍanti loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi saṃharantā . manussā te dārake mañjuke paṭibhāṇeyyake passitvā yepi na kārāpetukāmā tepi kārāpenti kārāpetvāpi bahuṃ denti . athakho te dārakā bahuṃ loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi saṃhariṃsu . athakho bhagavā anupubbena cārikaṃ caramāno @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 saṃharantā. 3 Po. paṭisutvā.

--------------------------------------------------------------------------------------------- page130.

Yena ātumā tadavasari . tatra sudaṃ bhagavā ātumāyaṃ viharati bhūsāgāre 1- . athakho so vuḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesi paṭiggaṇhātu me bhante bhagavā yāgunti . jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. {89.2} Athakho bhagavā taṃ vuḍḍhapabbajitaṃ etadavoca kutāyaṃ 2- bhikkhu yāgūti . athakho so vuḍḍhapabbajito bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā ananucchavikaṃ 3- moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa pabbajito akappiye samādapessati netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pabbajitena akappiye samādapetabbaṃ yo samādapeyya āpatti dukkaṭassa na ca bhikkhave nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ yo parihareyya āpatti dukkaṭassāti. [90] Athakho bhagavā ātumāyaṃ yathābhirantaṃ viharitvā yena @Footnote: 1 Po. bhūsāgārake. 2 Sī. kutoyaṃ. 3 Ma. Yu. ananucchaviyaṃ.

--------------------------------------------------------------------------------------------- page131.

Sāvatthī tena cārikaṃ pakkāmi . athakho bhagavā anupubbena cārikaṃ caramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ ussannaṃ hoti . athakho bhikkhūnaṃ etadahosi kinnu kho bhagavatā phalakhādanīyaṃ anuññātaṃ kiṃ ananuññātanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave sabbaṃ phalakhādanīyanti. [91] Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropiyanti puggalikāni bījāni saṅghikāya bhūmiyā ropiyanti . Bhagavato etamatthaṃ ārocesuṃ . saṅghikāni bhikkhave bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti.


             The Pali Tipitaka in Roman Character Volume 5 page 129-131. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2685&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2685&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=89&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=89              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4208              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4208              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]