ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [81]  Tena  kho  pana  samayena  vesālī  subhikkhā  hoti  susassā
sulabhapiṇḍā   sukarā   uñchena   paggahena   yāpetuṃ  .  athakho  bhagavato
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yāni
tāni   mayā   bhikkhūnaṃ   anuññātāni   dubbhikkhe   dussasse  dullabhapiṇḍe
antovutthaṃ    antopakkaṃ    sāmaṃpakkaṃ   uggahitapaṭiggahitakaṃ   tato   nīhaṭaṃ
purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ  pokkharaṭṭhaṃ  ajjāpi  nu  kho  tāni  bhikkhū
paribhuñjantīti.
     {81.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
āyasmantaṃ    ānandaṃ    āmantesi    yāni    tāni   ānanda   mayā
bhikkhūnaṃ      anuññātāni      dubbhikkhe      dussasse     dullabhapiṇḍe
antovutthaṃ     antopakkaṃ     sāmaṃpakkaṃ     uggahitapaṭiggahitakaṃ     tato
nīhaṭaṃ   purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ   pokkharaṭṭhaṃ   ajjāpi   nu   kho
tāni bhikkhū paribhuñjantīti. Paribhuñjanti bhagavāti.
     {81.2}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   yāni   tāni  bhikkhave  mayā
bhikkhūnaṃ      anuññātāni      dubbhikkhe      dussasse     dullabhapiṇḍe
antovutthaṃ     antopakkaṃ     sāmaṃpakkaṃ     uggahitapaṭiggahitakaṃ     tato
nīhaṭaṃ   purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ   pokkharaṭṭhaṃ   tānāhaṃ  ajjatagge
paṭikkhipāmi     na     bhikkhave    antovutthaṃ    antopakkaṃ    sāmaṃpakkaṃ
Uggahitapaṭiggahitakaṃ     paribhuñjitabbaṃ     yo     paribhuñjeyya     āpatti
dukkaṭassa   .  na  ca  bhikkhave  tato  nīhaṭaṃ  purebhattaṃ  paṭiggahitaṃ  vanaṭṭhaṃ
pokkharaṭṭhaṃ    bhuttāvinā    pavāritena    anatirittaṃ   paribhuñjitabbaṃ   yo
paribhuñjeyya yathādhammo kāretabbo.
     [82]   Tena  kho  pana  samayena  jānapadā  manussā  bahuṃ  loṇaṃpi
telaṃpi   taṇḍulaṃpi   khādanīyaṃpi   sakaṭesu   āropetvā  bahārāmakoṭṭhake
sakaṭaparivattaṃ    karitvā    acchanti   yadā   paṭipāṭiṃ   labhissāma   tadā
bhattaṃ   karissāmāti   .   mahā   ca  megho  uggato  hoti  .  athakho
te    manussā   yenāyasmā   ānando   tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ    ānandaṃ    etadavocuṃ    idha    bhante    ānanda   bahuṃ
loṇaṃpi     telaṃpi     taṇḍulaṃpi     khādanīyaṃpi     sakaṭesu    āropitā
tiṭṭhanti   mahā   ca   megho   uggato   kathaṃ  nu  kho  bhante  ānanda
paṭipajjitabbanti.
     {82.1}  Athakho  āyasmā ānando bhagavato etamatthaṃ ārocesi.
Tenahi   ānanda  saṅgho  paccantimaṃ  vihāraṃ  kappiyabhūmiṃ  sammannitvā  tattha
vāsetu  yaṃ  saṅgho  ākaṅkhati  vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ
vā  guhaṃ  vā  .  evañca  pana bhikkhave sammannitabbo. Byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {82.2}   suṇātu   me   bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya. Esā ñatti.
     {82.3}  Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ
Sammannati     .    yassāyasmato    khamati    itthannāmassa    vihārassa
kappiyabhūmiyā   sammati   so   tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato   saṅghena   itthannāmo   vihāro  kappiyabhūmi  .  khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {82.4}  Tena  kho  pana  samayena  manussā tattheva sammatikāya 1-
kappiyabhūmiyā   yāguyo   pacanti   bhattāni   pacanti   sūpāni  sappādenti
maṃsāni  koṭṭenti  kaṭṭhāni  phālenti  uccāsaddaṃ  mahāsaddaṃ  karonti .
Assosi   kho   bhagavā   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   uccāsaddaṃ
mahāsaddaṃ    kākoravasaddaṃ   sutvāna   āyasmantaṃ   ānandaṃ   āmantesi
kinnu   kho   so  ānanda  uccāsaddo  mahāsaddo  kākoravasaddoti .
Etarahi  bhante  manussā  tattheva  sammatikāya  2-  kappiyabhūmiyā  yāguyo
pacanti    bhattāni   pacanti   sūpāni   sampādenti   maṃsāni   koṭṭenti
kaṭṭhāni    phālenti   so   eso   bhagavā   uccāsaddo   mahāsaddo
kākoravasaddoti   .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  sammatikā 3- kappiyabhūmi
paribhuñjitabbā    yo    paribhuñjeyya    āpatti   dukkaṭassa   anujānāmi
bhikkhave tisso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatikanti.
     {82.5}  Tena  kho  pana samayena āyasmā yasojo gilāno hoti.
Tassatthāya  bhesajjāni  āhariyanti  .  tāni  bhikkhū  bahi  vāsenti 4-.
@Footnote: 1 Po. sammatāya. Sī. Ma. Yu. sammutiyā. 3 Po. sammatā. Sī. sammutikā.
@Ma. Yu. sammutī. 4 Ma. vā ṭhapenti. Yu. ṭhapenti.
Ukkapiṇḍakāpi    khādanti    corāpi   haranti   .   bhagavato   etamatthaṃ
ārocesuṃ  .  anujānāmi  bhikkhave  sammatikaṃ  1-  kappiyabhūmiṃ  paribhuñjituṃ.
Anujānāmi      bhikkhave     catasso     kappiyabhūmiyo     ussāvanantikaṃ
gonisādikaṃ gahapatikaṃ sammatikanti.



             The Pali Tipitaka in Roman Character Volume 5 page 108-111. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2251              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2251              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=81&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4066              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4066              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]