ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [78]   Tena   kho  pana  samayena  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti    dhammassa    vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti  .
Tena    kho   pana   samayena   sīho   senāpati   nigaṇṭhasāvako   tassaṃ
parisāyaṃ   nisinno   hoti   .   athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so   bhagavā   arahaṃ   sammāsambuddho   bhavissati   tathā
hīme    abhiññātā    abhiññātā    licchavī    santhāgāre   sannisinnā
sannipatitā    anekapariyāyena    buddhassa    vaṇṇaṃ    bhāsanti   dhammassa
vaṇṇaṃ    bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.1}   Athakho   sīho   senāpati   yena  nigaṇṭho  nāṭaputto
tenupasaṅkami     upasaṅkamitvā     nigaṇṭhaṃ     nāṭaputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  sīho  senāpati  nigaṇṭhaṃ
nāṭaputtaṃ   1-   etadavoca   icchāmahaṃ  bhante  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo   akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti .
Athakho  sīhassa  senāpatissa  yo  ahosi  gamikābhisaṅkhāro  2-   bhagavantaṃ
dassanāya  so  paṭippassambhi  .  dutiyampi kho .pe. Tatiyampi kho abhiññātā
@Footnote: 1 Ma. Yu. abhivādetvā .pe. nāṭaputtanti pāṭhā na dissanti .  2 Po. gamiyā-.

--------------------------------------------------------------------------------------------- page99.

Abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti . tatiyampi kho sīhassa senāpatissa etadahosi nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati tathā hīme abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti kiṃ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā yannūnāhaṃ anapaloketvā va nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti. {78.2} Athakho sīho senāpati pañcahi rathasatehi divā divassa vesāliyā niyyāsi bhagavantaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca sutammetaṃ bhante akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti ye te bhante evamāhaṃsu akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa ca anudhammaṃ byākaronti na ca koci sahadhammiko

--------------------------------------------------------------------------------------------- page100.

Vādānuvādo 1- gārayhaṭṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti. [79] Atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti . atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti tena ca sāvake vinetīti . atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti tena ca sāvake vinetīti . atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti. {79.1} Atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo vinayāya dhammaṃ deseti tena ca sāvake vinetīti . atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti. Atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti. Atthi @Footnote: 1 Sī. vādānupāto.

--------------------------------------------------------------------------------------------- page101.

Sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assattho samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti. {79.2} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyye akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti . ahañhi sīha akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti. {79.3} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti tena ca sāvake vinetīti . ahañhi sīha kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti tena ca sāvake vinetīti. {79.4} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti tena ca sāvake vinetīti . Ahañhi sīha ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi ayaṃ

--------------------------------------------------------------------------------------------- page102.

Kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti tena ca sāvake vinetīti. {79.5} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti . ahañhi sīha jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchitāya dhammaṃ desemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti. {79.6} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo vinayāya dhammaṃ deseti tena ca sāvake vinetīti . ahañhi sīha vinayāya dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo vinayāya dhammaṃ deseti tena ca sāvake vinetīti. {79.7} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti . tapanīyāhaṃ sīha pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ yassa kho sīha tapanīyā pāpakā akusalā

--------------------------------------------------------------------------------------------- page103.

Dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi tathāgatassa kho sīha tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti. {79.8} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti . yassa kho sīha āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti vadāmi tathāgatassa kho sīha āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti. {79.9} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assattho samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti . ahañhi sīha assattho paramena assāsena assāsāya ca dhammaṃ desemi tena ca sāvake vinemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena

--------------------------------------------------------------------------------------------- page104.

Sammā vadamāno vadeyya assattho samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti. [80] Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti . anuviccakāraṃ 1- kho sīha karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. {80.1} Imināpāhaṃ bhante bhagavato vacanena 2- bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti maṃ 3- hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ 4- paṭākaṃ parihareyyuṃ sīho kho amhākaṃ senāpati sāvakattaṃ upagatoti atha ca pana maṃ bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti esāhaṃ bhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ @Footnote: 1 Yu. anuvijja- . 2 Ma. Yu. ayaṃ pāṭho natthi. @3 Ma. Yu. mamaṃ . 4 Po. vesāliyaṃ.

--------------------------------------------------------------------------------------------- page105.

Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. {80.2} Dīgharattaṃ kho te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ 1- dātabbaṃ maññeyyāsīti . imināpāhaṃ bhante bhagavato vacanena bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha dīgharattaṃ kho te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti sutammetaṃ bhante samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalanti atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti apica bhante mayamettha kālaṃ jānissāma esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. {80.3} Athakho bhagavā sīhassa senāpatissa anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā @Footnote: 1 Yu. piṇḍapātaṃ.

--------------------------------------------------------------------------------------------- page106.

Dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva sīhassa senāpatissa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {80.4} Athakho sīho senāpati aññataraṃ purisaṃ āṇāpesi gaccha bhaṇe pavattamaṃsaṃ jānāhīti . athakho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. {80.5} Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ taṃ samaṇo gotamo

--------------------------------------------------------------------------------------------- page107.

Jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭiccakammanti . athakho aññataro puriso yena sīho senāpati tenupasaṅkami upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi yagghe bhante jāneyyāsi ete sambahulā nigaṇṭhā vesāliyaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭiccakammanti. Alaṃ ayya 1- dīgharattaṃpi te āyasmantā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa na ca pana te āyasmantā kīranti 2- taṃ bhagavantaṃ asatā tucchā musā [3]- abhūtena abbhācikkhantā na ca mayaṃ jīvitahetupi 4- sañcicca pāṇaṃ jīvitā voropeyyāmāti. {80.6} Athakho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jānaṃ @Footnote: 1 Sī. Ma. Yu. ayyo. 2 Po. Yu. jīranti. Ma. jīridanti. 3 Ma. Yu. va. @4 Sī. jīvitahetumpi.

--------------------------------------------------------------------------------------------- page108.

Uddissa kataṃ maṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassa anujānāmi bhikkhave tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ assutaṃ aparisaṅkitanti.


             The Pali Tipitaka in Roman Character Volume 5 page 98-108. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2041&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2041&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=78&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]