ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page90.

[71] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. {71.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi ke nu kho te ānanda pāṭaligāme nagaraṃ māpentīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . Seyyathāpi nāma 1- ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya idhāhaṃ ānanda rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ @Footnote: 1 Ma. Yu. nāmasaddo natthi.

--------------------------------------------------------------------------------------------- page91.

Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yāvatā ānanda ariyānaṃ āyatanaṃ yāvatā vaṇijjapatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedāti. [72] Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu no bhavaṃ gotamo ajjatanāya 1- bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāsesi bhagavā tuṇhībhāvena . athakho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā 2- pakkamiṃsu. {72.1} Athakho sunīdhavassakārā magadhamahāmattā [3]- paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ kālo bho gotama niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sunīdhavassakārānaṃ magadhamahāmattānaṃ parivesanā 4- tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ @Footnote: 1 Po. ajjasvātanāya. Ma. svātanāya. 2 Ma. Yu. uṭṭhāyāsanāti pāṭhā na dissanti. @3 Po. sake nivesane. 4 Po. nivesanāni. Ma. parivesanaṃ.

--------------------------------------------------------------------------------------------- page92.

Bhikkhusaṅghena . athakho sunīdhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi [73] Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo sīlavantettha bhojetvā saññate brahmacārino 1- yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise. Tā pūjitā pūjayanti mānitā mānayanti naṃ tato naṃ anukampanti mātā puttaṃva orasaṃ. Devatānukampito poso sadā bhadrāni passatīti. [74] Athakho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti yenajja samaṇo gotamo dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati yena titthena gaṅgaṃ nadiṃ uttarissati taṃ gotamatitthaṃ nāma bhavissatīti . athakho bhagavā yena dvārena nikkhami taṃ gotamadvāraṃ nāma ahosi . athakho bhagavā yena gaṅgā nadī tenupasaṅkami . tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā . manussā aññe nāvaṃ @Footnote: 1 Ma. Yu. brahmacāriye.

--------------------------------------------------------------------------------------------- page93.

Pariyesanti aññe uḷumpaṃ pariyesanti aññe kullaṃ bandhanti orā pāraṃ gantukāmā . addasā kho bhagavā te manusse aññe nāvaṃ pariyesante aññe uḷumpaṃ pariyesante aññe kullaṃ bandhante orā pāraṃ gantukāme disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhagavā gaṅgāya nadiyā orime tīre antarahito pārime tīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni kullaṃ hi jano pabandhati tiṇṇā medhāvino janāti. [75] Athakho bhagavā yena koṭigāmo tenupasaṅkami . Tatra sudaṃ bhagavā koṭigāme viharati . tatra kho bhagavā bhikkhū āmantesi catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca katamesaṃ catunnaṃ dukkhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca dukkhasamudayassa ariyasaccassa .pe. Dukkhanirodhassa ariyasaccassa .pe. dukkhanirodhagāminiyā paṭipadāya

--------------------------------------------------------------------------------------------- page94.

Ariyasaccassa 1- ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo 2- ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhanirodho 3- ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ ucchinnā bhavataṇhā khīṇā bhavanettī natthidāni punabbhavoti. [76] Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā saṃsitaṃ 4- dīghamaddhānaṃ tāsu tāsveva jātisu. Tāni etāni diṭṭhāni bhavanettī samūhatā ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavoti.


             The Pali Tipitaka in Roman Character Volume 5 page 90-94. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1872&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1872&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=71&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4006              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4006              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]