ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [71]   Tena   kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya   .  addasā  kho
bhagavā   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   dibbena  cakkhunā  visuddhena
atikkantamānusakena     sambahulā    devatāyo    pāṭaligāme    vatthūni
pariggaṇhantiyo   yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha  rājūnaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   rājūnaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ   yasmiṃ   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.
     {71.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi ke nu kho
te   ānanda  pāṭaligāme  nagaraṃ  māpentīti  .  sunīdhavassakārā  bhante
magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāyāti .
Seyyathāpi   nāma   1-  ānanda  devehi  tāvatiṃsehi  saddhiṃ  mantetvā
evameva   kho   ānanda   sunīdhavassakārā   magadhamahāmattā  pāṭaligāme
nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāya  idhāhaṃ  ānanda  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   addasaṃ   dibbena   cakkhunā   visuddhena   atikkantamānusakena
sambahulā    devatāyo    pāṭaligāme   vatthūni   pariggaṇhantiyo   yasmiṃ
padese   mahesakkhā   devatā   vatthūni  pariggaṇhanti  mahesakkhānaṃ  tattha
rājūnaṃ    rājamahāmattānaṃ    cittāni    namanti    nivesanāni   māpetuṃ
@Footnote: 1 Ma. Yu. nāmasaddo natthi.
Yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   rājūnaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ
yasmiṃ   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
rājūnaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyānaṃ    āyatanaṃ   yāvatā   vaṇijjapatho   idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā    bhavissanti    aggito   vā   udakato   vā   abbhantarato
vā mithubhedāti.
     [72]   Atha   kho   sunīdhavassakārā  magadhamahāmattā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhavaṃ   gotamo   ajjatanāya   1-  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti .
Adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho  sunīdhavassakārā magadhamahāmattā
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā 2- pakkamiṃsu.
     {72.1}   Athakho   sunīdhavassakārā   magadhamahāmattā  [3]-  paṇītaṃ
khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesuṃ   kālo
bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho  bhagavā  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya  yena  sunīdhavassakārānaṃ  magadhamahāmattānaṃ  parivesanā  4-
tenupasaṅkami     upasaṅkamitvā    paññatte    āsane    nisīdi    saddhiṃ
@Footnote: 1 Po. ajjasvātanāya. Ma. svātanāya. 2 Ma. Yu. uṭṭhāyāsanāti pāṭhā na dissanti.
@3 Po. sake nivesane. 4 Po. nivesanāni. Ma. parivesanaṃ.
Bhikkhusaṅghena   .   athakho   sunīdhavassakārā   magadhamahāmattā   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   bhagavantaṃ   bhuttāviṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinne   kho  sunīdhavassakāre  magadhamahāmatte  bhagavā  imāhi
gāthāhi anumodi
     [73] Yasmiṃ padese kappeti            vāsaṃ paṇḍitajātiyo
          sīlavantettha bhojetvā              saññate brahmacārino 1-
          yā tattha devatā āsuṃ               tāsaṃ dakkhiṇamādise.
          Tā pūjitā pūjayanti                   mānitā mānayanti naṃ
          tato naṃ anukampanti                  mātā puttaṃva orasaṃ.
          Devatānukampito poso             sadā bhadrāni passatīti.
     [74]   Athakho   bhagavā   sunīdhavassakāre   magadhamahāmatte  imāhi
gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi   .   tena   kho  pana
samayena   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   piṭṭhito   piṭṭhito
anubaddhā   honti   yenajja   samaṇo   gotamo   dvārena   nikkhamissati
taṃ   gotamadvāraṃ   nāma  bhavissati  yena  titthena  gaṅgaṃ  nadiṃ  uttarissati
taṃ   gotamatitthaṃ   nāma   bhavissatīti   .  athakho  bhagavā  yena  dvārena
nikkhami   taṃ   gotamadvāraṃ   nāma   ahosi   .   athakho   bhagavā  yena
gaṅgā   nadī   tenupasaṅkami   .   tena  kho  pana  samayena  gaṅgā  nadī
pūrā   hoti   samatittikā   kākapeyyā   .   manussā   aññe   nāvaṃ
@Footnote: 1 Ma. Yu. brahmacāriye.
Pariyesanti    aññe    uḷumpaṃ    pariyesanti   aññe   kullaṃ   bandhanti
orā   pāraṃ   gantukāmā   .   addasā   kho   bhagavā  te  manusse
aññe    nāvaṃ    pariyesante   aññe   uḷumpaṃ   pariyesante   aññe
kullaṃ    bandhante    orā   pāraṃ   gantukāme   disvāna   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā
bāhaṃ   sammiñjeyya   evameva   bhagavā  gaṅgāya  nadiyā  orime  tīre
antarahito   pārime   tīre   paccuṭṭhāsi  saddhiṃ  bhikkhusaṅghena  .  athakho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
             ye taranti aṇṇavaṃ saraṃ
             setuṃ katvāna visajja pallalāni
             kullaṃ hi jano pabandhati
             tiṇṇā medhāvino janāti.
     [75]    Athakho   bhagavā   yena   koṭigāmo   tenupasaṅkami  .
Tatra    sudaṃ   bhagavā   koṭigāme   viharati   .   tatra   kho   bhagavā
bhikkhū     āmantesi    catunnaṃ    bhikkhave    ariyasaccānaṃ    ananubodhā
appaṭivedhā    evamidaṃ    dīghamaddhānaṃ    sandhāvitaṃ    saṃsaritaṃ   mamañceva
tumhākañca     katamesaṃ    catunnaṃ    dukkhassa    bhikkhave    ariyasaccassa
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva      tumhākañca     dukkhasamudayassa     ariyasaccassa     .pe.
Dukkhanirodhassa    ariyasaccassa    .pe.    dukkhanirodhagāminiyā   paṭipadāya
Ariyasaccassa  1-  ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ
saṃsaritaṃ    mamañceva    tumhākañca    tayidaṃ   bhikkhave   dukkhaṃ   ariyasaccaṃ
anubuddhaṃ    paṭividdhaṃ   dukkhasamudayo   2-   ariyasaccaṃ   anubuddhaṃ   paṭividdhaṃ
dukkhanirodho   3-  ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ   anubuddhaṃ   paṭividdhaṃ   ucchinnā   bhavataṇhā   khīṇā   bhavanettī
natthidāni punabbhavoti.
     [76] Catunnaṃ ariyasaccānaṃ            yathābhūtaṃ adassanā
          saṃsitaṃ 4- dīghamaddhānaṃ              tāsu tāsveva jātisu.
          Tāni etāni diṭṭhāni             bhavanettī samūhatā
          ucchinnaṃ mūlaṃ dukkhassa             natthidāni punabbhavoti.



             The Pali Tipitaka in Roman Character Volume 5 page 90-94. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1872              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1872              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=71&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4006              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4006              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]