ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [61]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
andhakavindaṃ    tena    cārikaṃ    pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhatelasehi  bhikkhusatehi  .  tena  kho  pana  samayena  jānapadā manussā
bahuṃ   loṇampi   telampi   taṇḍulampi   khādanīyampi  sakaṭesu  āropetvā
buddhappamukhassa   bhikkhusaṅghassa   1-   piṭṭhito   piṭṭhito  anubaddhā  honti
yadā    paṭipāṭiṃ   labhissāma   tadā   bhattaṃ   karissāmāti   pañcamattāni
ca   vighāsādasatāni   .   athakho   bhagavā  anupubbena  cārikaṃ  caramāno
yena andhakavindaṃ tadavasari.
     {61.1}   Athakho   aññatarassa   brāhmaṇassa  paṭipāṭiṃ  alabhantassa
etadahosi  adhikāni  2-  kho  me  dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ 3-
anubaddhassa  4-  yadā  paṭipāṭiṃ  labhissāmi  tadā bhattaṃ karissāmīti na ca me
paṭipāṭi  labbhati  ahañcamhi  ekako  5-  bahu  ca me gharāvāsattho hāyati
yannūnāhaṃ  bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge  nāssa taṃ paṭiyādeyyanti.
Athakho   so  brāhmaṇo  bhattaggaṃ  lolokento  dve  nāddasa  yāguñca
@Footnote: 1 Sī. saṅghassa. 2 Ma. Yu. atītāni. 3 Sī. saṅghaṃ.
@4 Po. Ma. anubandhantassa. 5 Ma. ekattako.

--------------------------------------------------------------------------------------------- page77.

Madhugoḷakañca . athakho so brāhmaṇo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca idha me bho ānanda paṭipāṭiṃ alabhantassa etadahosi adhikāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubaddhassa yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmīti na ca me paṭipāṭi labbhati ahañcamhi ekako bahu ca me gharāvāsattho hāyati yannūnāhaṃ bhattaggaṃ olokeyyaṃ yaṃ bhattagge nāssa taṃ paṭiyādeyyanti so kho ahaṃ bho ānanda bhattaggaṃ olokento dve nāddasaṃ yāguñca madhugoḷakañca sacāhaṃ bho ānanda paṭiyādeyyaṃ yāguñca madhugoḷakañca paṭiggaṇheyya me bhavaṃ gotamoti . tenahi brāhmaṇa bhagavantaṃ paṭipucchissāmīti 1-. {61.2} Athakho āyasmā ānando bhagavato etamatthaṃ ārocesi. Tenahi ānanda paṭiyādetūti . tenahi brāhmaṇa paṭiyādehīti . Athakho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato upanāmesi paṭiggaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcāti . tenahi brāhmaṇa bhikkhūnaṃ dehīti . bhikkhū kukkuccāyantā na paṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjathāti. {61.3} Athakho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ [2]- ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ @Footnote: 1 Ma. Yu. pucchissāmīti. 2 Ma. abhivādetvā.

--------------------------------------------------------------------------------------------- page78.

Brāhmaṇaṃ bhagavā etadavoca dasayime 1- brāhmaṇa ānisaṃsā yāguyā katame dasa yāguṃ dento āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti paṭibhāṇaṃ deti yāgu pītā khudaṃ paṭihanati pipāsaṃ paṭivinodeti 2- vātaṃ anulometi vatthiṃ sodheti 3- āmāvasesaṃ pāceti ime kho brāhmaṇa dasānisaṃsā yāguyāti. [62] Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca 4- dadāti yāguṃ dasassa ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca paṭibhāṇamassa upajāyate 5- tato khudaṃ pipāsaṃ 6- byapaneti vātaṃ sodheti vatthiṃ pariṇāmeti bhattaṃ. Bhesajjametaṃ sugatena vaṇṇitaṃ. Tasmā hi yāguṃ alameva dātuṃ niccaṃ manussena sukhatthikena dibbāni vā patthayatā sukhāni manussasobhaggatamicchatā 7- vāti. [63] Athakho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ @Footnote: 1 Sī. dasa ime. Ma. Yu. dasime. 2 Ma. vineti. 3 Po. parisodheti. 4 Po. Yu. @sakkaccaṃ. 5 Yu. upājāyati. 6 Po. khuddaṃ pipāsañca. Ma. khuddaṃ @pipāsañcāpaneti. Yu. khudaṃ pipāsañca. 7 Po. Ma. --sobhāgya--.

--------------------------------------------------------------------------------------------- page79.

Pakaraṇe 1- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yāguñca madhugoḷakañcāti.


             The Pali Tipitaka in Roman Character Volume 5 page 76-79. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1580&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1580&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=61&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3993              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3993              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]