ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

              Nasanidassanattikanaupādinnupādāniyattike
               sanidassanattikaupādinnupādāniyattikaṃ
     [1124]     Nasanidassanasappaṭigho    naupādinnupādāniyo    dhammo
anidassanaappaṭighassa    upādinnupādāniyassa    dhammassa   ārammaṇapaccayena
paccayo:.
     [1125] Ārammaṇe cha.
     [1126]     Nasanidassanasappaṭighaṃ     naanupādinnupādāniyaṃ     dhammaṃ
paṭicca    sanidassanasappaṭigho    anupādinnupādāniyo    dhammo   uppajjati
hetupaccayā:.
     [1127] Hetuyā ekavīsa.
     [1128]     Nasanidassanasappaṭighaṃ    naanupādinnaanupādāniyaṃ    dhammaṃ
paṭicca       anidassanaappaṭigho      anupādinnaanupādāniyo      dhammo
uppajjati hetupaccayā:.
     [1129] Hetuyā tīṇi.

--------------------------------------------------------------------------------------------- page500.

Nasanidassanattikanasaṅkiliṭṭhasaṅkilesikattike sanidassanattikasaṅkiliṭṭhasaṅkilesikattikaṃ [1130] Nasanidassanasappaṭighaṃ nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paccayā anidassanaappaṭigho saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [1131] Hetuyā tīṇi. [1132] Nasanidassanasappaṭighaṃ naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca sanidassanasappaṭigho asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [1133] Hetuyā ekavīsa. [1134] Nasanidassanasappaṭighaṃ naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paccayā anidassanaappaṭigho asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:. [1135] Hetuyā tīṇi. Nasanidassanattikanavitakkattike sanidassanattikavitakkattikaṃ [1136] Nasanidassanasappaṭighaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca anidassanaappaṭigho savitakkasavicāro dhammo uppajjati hetupaccayā:. [1137] Hetuyā tīṇi. [1138] Nasanidassanasappaṭighaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca anidassanaappaṭigho avitakkavicāramatto dhammo uppajjati

--------------------------------------------------------------------------------------------- page501.

Hetupaccayā:. [1139] Hetuyā tīṇi. [1140] Nasanidassanasappaṭighaṃ naavitakkaavicāraṃ dhammaṃ paṭicca sanidassanasappaṭigho avitakkaavicāro dhammo uppajjati hetupaccayā:. [1141] Hetuyā ekavīsa. Nasanidassanattikanapītittike sanidassanattikapītittikaṃ [1142] Nasanidassanasappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā:. [1143] Hetuyā tīṇi. [1144] Nasanidassanasappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā:. [1145] Hetuyā tīṇi. [1146] Nasanidassanasappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā:. [1147] Hetuyā tīṇi. Nasanidassanattikanadassanattike sanidassanattikadassanattikaṃ [1148] Nasanidassanasappaṭighaṃ nadassanenapahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho dassanenapahātabbo dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page502.

[1149] Hetuyā tīṇi. [1150] Nasanidassanasappaṭighaṃ nabhāvanāyapahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho bhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [1151] Hetuyā tīṇi. [1152] Nasanidassanasappaṭighaṃ nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [1153] Hetuyā ekavīsa. Nasanidassanattikanadassanenapahātabbahetukattike sanidassanattikadassanenapahātabbahetukattikaṃ [1154] Nasanidassanasappaṭighaṃ nadassanenapahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho dassanenapahātabbahetuko dhammo uppajjati hetupaccayā:. [1155] Hetuyā tīṇi. [1156] Nasanidassanasappaṭighaṃ nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [1157] Hetuyā tīṇi. [1158] Nasanidassanasappaṭighaṃ nanevadassanenanabhāvanāyapahātabbahetukaṃ

--------------------------------------------------------------------------------------------- page503.

Dhammaṃ paṭicca sanidassanasappaṭigho nevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [1159] Hetuyā ekavīsa. Nasanidassanattikanaācayagāmittike sanidassanattikaācayagāmittikaṃ [1160] Nasanidassanasappaṭighaṃ naācayagāmiṃ dhammaṃ paccayā anidassanaappaṭigho ācayagāmī dhammo uppajjati hetupaccayā:. [1161] Hetuyā tīṇi. [1162] Nasanidassanasappaṭighaṃ naapacayagāmiṃ dhammaṃ paccayā anidassanaappaṭigho apacayagāmī dhammo uppajjati hetupaccayā:. [1163] Hetuyā tīṇi. [1164] Nasanidassanasappaṭighaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca sanidassanasappaṭigho nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā:. [1165] Hetuyā ekavīsa. Nasanidassanattikanasekkhattike sanidassanattikasekkhattikaṃ [1166] Nasanidassanasappaṭighaṃ nasekkhaṃ dhammaṃ paccayā anidassana- appaṭigho sekkho dhammo uppajjati hetupaccayā:. [1167] Hetuyā tīṇi. [1168] Nasanidassanasappaṭighaṃ naasekkhaṃ dhammaṃ paccayā anidassanaappaṭigho

--------------------------------------------------------------------------------------------- page504.

Asekkho dhammo uppajjati hetupaccayā:. [1169] Hetuyā tīṇi. [1170] Nasanidassanasappaṭighaṃ nanevasekkhānāsekkhaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevasekkhānāsekkho dhammo uppajjati hetupaccayā:. [1171] Hetuyā ekavīsa.


             The Pali Tipitaka in Roman Character Volume 45 page 499-504. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9834&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9834&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1124&items=48              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2816              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]