ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Paccanīyānulomatikattikapaṭṭhānaṃ
           nakusalattikanavedanāttike kusalattikavedanāttikaṃ
     [897]   Nakusalaṃ   nasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  akusalo
sukhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   nakusalaṃ
nasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   abyākato   sukhāyavedanāya-
sampayutto    dhammo   uppajjati   hetupaccayā:   dve   .   naakusalaṃ
nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca    kusalo    sukhāyavedanāya-
sampayutto    dhammo    uppajjati   hetupaccayā:   naakusalaṃ   nasukhāya-
vedanāyasampayuttaṃ     dhammaṃ    paṭicca    abyākato    sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:   dve   .  naabyākataṃ
nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  kusalo  sukhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   naabyākataṃ   nasukhāyavedanāyasampayuttaṃ

--------------------------------------------------------------------------------------------- page475.

Dhammaṃ paṭicca akusalo sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: dve . nakusalaṃ nasukhāyavedanāyasampayuttañca naabyākataṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca akusalo sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ . Naakusalaṃ nasukhāyavedanāyasampayuttañca naabyākataṃ nasukhāya- vedanāyasampayuttañca dhammaṃ paṭicca kusalo sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ . nakusalaṃ nasukhāyavedanāya- sampayuttañca naakusalaṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca abyākato sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ. [898] Hetuyā nava. [899] Nakusalaṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca akusalo dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ . Naabyākataṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca akusalo dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ . Nakusalaṃ nadukkhāyavedanāyasampayuttañca naabyākataṃ nadukkhāyavedanāya- sampayuttañca dhammaṃ paṭicca akusalo dukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ. [900] Hetuyā tīṇi. [901] Nakusalaṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page476.

Akusalo adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: dve . naakusalaṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naakusalaṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: dve . naabyākataṃ naadukkhamasukhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naabyākataṃ naadukkhamasukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca akusalo adukkhamasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: dve . nakusalaṃ naadukkhamasukhāyavedanāyasampayuttañca naabyākataṃ naadukkhamasukhāya- vedanāyasampayuttañca dhammaṃ paṭicca akusalo adukkhamasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: ekaṃ . Naakusalaṃ naadukkhama- sukhāyavedanāyasampayuttañca naabyākataṃ naadukkhamasukhāyavedanāya- sampayuttañca dhammaṃ paṭicca kusalo adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: ekaṃ . nakusalaṃ naadukkhamasukhāyavedanāya- sampayuttañca naakusalaṃ naadukkhamasukhāyavedanāyasampayuttañca dhammaṃ paṭicca abyākato adukkhamasukhāyavedanāyasampayutto

--------------------------------------------------------------------------------------------- page477.

Dhammo uppajjati hetupaccayā: ekaṃ. [902] Hetuyā nava. Nakusalattikanavipākattike kusalattikavipākattikaṃ [903] Nakusalaṃ navipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā: e kaṃ . naakusalaṃ navipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā: ekaṃ . nakusalaṃ navipākañca naakusalaṃ navipākañca dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā: ekaṃ. [904] Hetuyā tīṇi. [905] Nakusalaṃ navipākadhammadhammaṃ paccayā kusalo vipākadhammadhammo uppajjati hetupaccayā: ... akusalo vipākadhammadhammo uppajjati hetupaccayā: dve . naakusalaṃ navipākadhammadhammaṃ paccayā akusalo vipākadhammadhammo uppajjati hetupaccayā: dve . nakusalaṃ navipāka- dhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paccayā kusalo vipākadhammadhammo uppajjati hetupaccayā: dve. [906] Hetuyā cha. [907] Nakusalaṃ nanevavipākanavipākadhammadhammaṃ paṭicca abyākato nevavipākanavipākadhammadhammo uppajjati hetupaccayā:. [908] Hetuyā cha.

--------------------------------------------------------------------------------------------- page478.

Nakusalattikanaupādinnupādāniyattike kusalattikaupādinnupādāniyattikaṃ [909] Nakusalo naupādinnupādāniyo dhammo abyākatassa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo:. [910] Ārammaṇe cha. [911] Nakusalaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā:. [912] Hetuyā pañca. [913] Nakusalaṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā kusalo anupādinnaanupādāniyo dhammo uppajjati hetupaccayā:. [914] Hetuyā cha. Nakusalattikanasaṅkiliṭṭhasaṅkilesikattike kusalattikasaṅkiliṭṭhasaṅkilesikattikaṃ [915] Nakusalaṃ nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paccayā akusalo saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: . Akusalāneva tīṇi. [916] Nakusalaṃ naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca abyākato asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [917] Hetuyā cha. [918] Nakusalaṃ naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paccayā kusalo

--------------------------------------------------------------------------------------------- page479.

Asaṅkiṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:. [919] Hetuyā cha.


             The Pali Tipitaka in Roman Character Volume 45 page 474-479. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9344&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9344&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=897&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2589              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]