ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

               Nakilesagocchakadukekilesagocchakadukaṃ
     [128]   Nakilesaṃ   dhammaṃ   paṭicca   kileso   dhammo   uppajjati
hetupaccayā:. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page378.

Nadassanenapahātabbadukedassanenapahātabbadukaṃ [129] Nadassanenapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo dhammo uppajjati hetupaccayā: ekaṃ . nanadassanenapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo dhammo uppajjati hetupaccayā: nanadassanenapahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: nanadassanenapahātabbaṃ dhammaṃ paṭicca dassanena- pahātabbo ca nadassanenapahātabbo ca dhammā uppajjanti hetupaccayā: tīṇi . nadassanenapahātabbañca nanadassanenapahātabbañca dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: ekaṃ. [130] Hetuyā pañca. Nabhāvanāyapahātabbadukebhāvanāyapahātabbadukaṃ [131] Nabhāvanāyapahātabbaṃ dhammaṃ paṭicca bhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [132] Hetuyā pañca. Nadassanenapahātabbahetukadukedassanenapahātabbahetukadukaṃ [133] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā:. [134] Hetuyā nava.

--------------------------------------------------------------------------------------------- page379.

Nabhāvanāyapahātabbahetukadukebhāvanāyapahātabbahetukadukaṃ [135] Nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [136] Hetuyā nava. Nasavitakkadukesavitakkadukaṃ [137] Nasavitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā: nasavitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā: nasavitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā: tīṇi . naavitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā: naavitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā: naavitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā: . Nasavitakkañca naavitakkañca dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā: nasavitakkañca naavitakkañca dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā: nasavitakkañca naavitakkañca dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā:. [138] Hetuyā nava. Nasavicāradukesavicāradukaṃ [139] Nasavicāraṃ dhammaṃ paṭicca savicāro dhammo uppajjati

--------------------------------------------------------------------------------------------- page380.

Hetupaccayā:. [140] Hetuyā nava. Nasappītikadukesappītikadukaṃ [141] Nasappītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati hetupaccayā: [142] Hetuyā nava. Napītisahagatadukepītisahagatadukaṃ [143] Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā:. [144] Hetuyā nava. Nasukhasahagatadukesukhasahagatadukaṃ [145] Nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā:. [146] Hetuyā nava. Naupekkhāsahagatadukeupekkhāsahagatadukaṃ [147] Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhā- sahagato dhammo uppajjati hetupaccayā: naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā: tīṇi . nanaupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato

--------------------------------------------------------------------------------------------- page381.

Dhammo uppajjati hetupaccayā: tīṇi . naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagatañca nanaupekkhā- sahagatañca dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā: tīṇi. [148] Hetuyā nava. Nakāmāvacaradukekāmāvacaradukaṃ [149] Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: . nanakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi . nakāmāvacarañca nanakāmāvacarañca dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi. [150] Hetuyā nava. Narūpāvacaradukerūpāvacaradukaṃ [151] Narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page382.

[152] Hetuyā nava. Naarūpāvacaradukearūpāvacaradukaṃ [153] Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā:. [154] Hetuyā pañca. Napariyāpannadukepariyāpannadukaṃ [155] Napariyāpannaṃ dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā: tīṇi . naapariyāpannaṃ dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā: ekaṃ . napariyāpannañca naapariyāpannañca dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā: ekaṃ. [156] Hetuyā pañca. Naniyyānikadukeniyyānikadukaṃ [157] Naniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā: ekaṃ . naaniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā: tīṇi . naniyyānikañca naaniyyānikañca dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā: ekaṃ. [158] Hetuyā pañca.

--------------------------------------------------------------------------------------------- page383.

Naniyatadukeniyatadukaṃ [159] Naniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā: ekaṃ . naaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā: tīṇi . naniyatañca naaniyatañca dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā: ekaṃ. [160] Hetuyā pañca. Nasauttaradukesauttaradukaṃ [161] Nasauttaraṃ dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā: nasauttaraṃ dhammaṃ paṭicca anuttaro dhammo uppajjati hetupaccayā: nasauttaraṃ dhammaṃ paṭicca sauttaro ca anuttaro ca dhammā uppajjanti hetupaccayā: tīṇi . naanuttaraṃ dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā: ekaṃ . nasauttarañca naanuttarañca dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā: ekaṃ. [162] Hetuyā pañca.


             The Pali Tipitaka in Roman Character Volume 45 page 377-383. https://84000.org/tipitaka/read/roman_read.php?B=45&A=7441&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=7441&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=128&items=35              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1820              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]