ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

          Sanidassanattikakusalattike nasanidassanattikanakusalattikaṃ
     [861]   Anidassanaappaṭighaṃ    kusalaṃ    dhammaṃ   paṭicca  naanidassana-
appaṭigho   nakusalo    dhammo    uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    kusalaṃ     dhammaṃ    paṭicca    nasanidassanasappaṭigho    nakusalo
dhammo     uppajjati    hetupaccayā:   .pe.   anidassanaappaṭighaṃ   kusalaṃ
dhammaṃ    paṭicca   nasanidassanasappaṭigho   nakusalo   ca   naanidassanasappaṭigho
nakusalo ca dhammā uppajjanti hetupaccayā:.
     [862] Hetuyā cha.
     [863]   Anidassanaappaṭighaṃ   akusalaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho    naakusalo   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ     akusalaṃ     dhammaṃ   paṭicca   nasanidassanasappaṭigho   naakusalo
dhammo    uppajjati    hetupaccayā:   .pe.   anidassanaappaṭighaṃ   akusalaṃ
dhammaṃ     paṭicca    nasanidassanasappaṭigho    naakusalo    ca   naanidassana-
sappaṭigho naakusalo ca dhammā uppajjanti hetupaccayā:.
     [864] Hetuyā cha.
     [865]   Anidassanaappaṭighaṃ   abyākataṃ  dhammaṃ  paccayā  nasanidassana-
sappaṭigho   naabyākato   dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ      abyākataṃ      dhammaṃ     paccayā     naanidassanasappaṭigho

--------------------------------------------------------------------------------------------- page316.

Naabyākato dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ abyākataṃ dhammaṃ paccayā nasanidassanasappaṭigho naabyākato ca naanidassanasappaṭigho naabyākato ca dhammā uppajjanti hetupaccayā:. [866] Hetuyā tīṇi. Sanidassanattikavedanāttike nasanidassanattikanavedanāttikaṃ [867] Anidassanaappaṭighaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naanidassanaappaṭigho nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [868] Hetuyā cha. [869] Anidassanaappaṭighaṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naanidassanaappaṭigho nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [870] Hetuyā cha. [871] Anidassanaappaṭighaṃ adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naanidassanaappaṭigho naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [872] Hetuyā cha. Sanidassanattikavipākattike nasanidassanattikanavipākattikaṃ [873] Anidassanaappaṭighaṃ vipākaṃ dhammaṃ paṭicca naanidassanaappaṭigho

--------------------------------------------------------------------------------------------- page317.

Navipāko dhammo uppajjati hetupaccayā:. [874] Hetuyā cha. [875] Anidassanaappaṭighaṃ vipākadhammadhammaṃ paṭicca naanidassana- appaṭigho navipākadhammadhammo uppajjati hetupaccayā:. [876] Hetuyā cha. [877] Anidassanaappaṭighaṃ nevavipākanavipākadhammadhammaṃ paṭicca nasanidassanasappaṭigho nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:. [878] Hetuyā tīṇi. Sanidassanattikaupādinnupādāniyattike nasanidassanattikanaupādinnupādāniyattikaṃ [879] Anidassanaappaṭighaṃ upādinnupādāniyaṃ dhammaṃ paṭicca naanidassanaappaṭigho naupādinnupādāniyo dhammo uppajjati hetupaccayā:. [880] Hetuyā cha. [881] Anidassanaappaṭighaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanidassanaappaṭigho naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā:. [882] Hetuyā cha.

--------------------------------------------------------------------------------------------- page318.

Sanidassanattikasaṅkiliṭṭhasaṅkilesikattike nasanidassanattikanasaṅkiliṭṭhasaṅkilesikattikaṃ [883] Anidassanaappaṭighaṃ saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca naanidassanaappaṭigho nasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [884] Hetuyā cha. [885] Anidassanaappaṭighaṃ asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paccayā nasanidassanasappaṭigho naasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [886] Hetuyā tīṇi. [887] Anidassanaappaṭighaṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca naanidassanaappaṭigho naasaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:. [888] Hetuyā cha. Sanidassanattikavitakkattike nasanidassanattikanavitakkattikaṃ [889] Anidassanaappaṭighaṃ savitakkasavicāraṃ dhammaṃ paṭicca naanidassanaappaṭigho nasavitakkasavicāro dhammo uppajjati hetupaccayā:. [890] Hetuyā cha. [891] Anidassanaappaṭighaṃ avitakkavicāramattaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page319.

Naanidassanaappaṭigho naavitakkavicāramatto dhammo uppajjati hetupaccayā:. [892] Hetuyā cha. [893] Anidassanaappaṭighaṃ avitakkaavicāraṃ dhammaṃ paṭicca nasanidassana- sappaṭigho naavitakkaavicāro dhammo uppajjati hetupaccayā:. [894] Hetuyā tīṇi. Saṅkhittaṃ. Sanidassanattikaajjhattārammaṇattike nasanidassanattikanaajjhattārammaṇattikaṃ [895] Anidassanaappaṭighaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca ... Cha. [896] Anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca naanidassana- appaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā: anidassana- appaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo ca naanidassana- sappaṭigho nabahiddhārammaṇo ca dhammā uppajjanti hetupaccayā:.

--------------------------------------------------------------------------------------------- page320.

[897] Hetuyā cha avigate cha. Pañhāvāraṃ vitthāretabbaṃ. Anulomapaccanīyatikattikapaṭṭhānaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 45 page 315-320. https://84000.org/tipitaka/read/roman_read.php?B=45&A=6208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=6208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=861&items=37              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1381              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]