ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page311.

Vedanāttikakusalattike navedanāttikanakusalattikaṃ [836] Sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāya- vedanāyasampayutto nakusalo dhammo uppajjati hetupaccayā: sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto nakusalo dhammo uppajjati hetupaccayā: sukhāya- vedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāya- sampayutto nakusalo dhammo uppajjati hetupaccayā: sukhāya- vedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto nakusalo ca naadukkhamasukhāyavedanāyasampayutto nakusalo ca dhammā uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto nakusalo ca naadukkhamasukhāya- vedanāyasampayutto nakusalo ca dhammā uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto nakusalo ca nadukkhāyavedanāyasampayutto nakusalo ca dhammā uppajjanti hetupaccayā: sukhāyavedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto nakusalo ca nadukkhāya- vedanāyasampayutto nakusalo ca naadukkhamasukhāyavedanāyasampayutto nakusalo ca dhammā uppajjanti hetupaccayā: satta . adukkhamasukhāya- vedanāyasampayuttaṃ kusalaṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāya- sampayutto nakusalo dhammo uppajjati hetupaccayā: satta.

--------------------------------------------------------------------------------------------- page312.

[837] Hetuyā cuddasa. [838] Sukhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca na sukhāya- vedanāyasampayutto naakusalo dhammo uppajjati hetupaccayā: satta . dukkhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca ... satta . Adukkhamasukhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca ... Satta. Ekavīsati pañhā. [839] Sukhāyavedanāyasampayutto abyākato dhammo nasukhāya- vedanāyasampayuttassa naabyākatassa dhammassa ārammaṇapaccayena paccayo:. Saṅkhittaṃ. Abyākato dhammo uppajjatimeva padānaṃ tīṇi vedanāya parivattiyā ovatte ekavīsapañhāya dukkhāyavedanāyasampayuttaabyākatamūlassa udakkhamasukhāyavedanāyasampayuttaabyākatamūlassapi kātabbaṃ. Vipākattikakusalattike navipākattikanakusalattikaṃ [840] Vipākadhammadhammaṃ kusalaṃ dhammaṃ paṭicca navipākadhammadhammo nakusalo dhammo uppajjati hetupaccayā:. [841] Hetuyā tīṇi. [842] Vipākadhammadhammaṃ akusalaṃ dhammaṃ paṭicca navipākadhammadhammo naakusalo dhammo uppajjati hetupaccayā:. [843] Hetuyā tīṇi.

--------------------------------------------------------------------------------------------- page313.

[844] Nevavipākanavipākadhammadhammaṃ abyākataṃ dhammaṃ paccayā nanevavipākanavipākadhammadhammo naabyākato dhammo uppajjati hetupaccayā:. [845] Hetuyā tīṇi. Upādinnupādāniyattikakusalattike naupādinnupādāniyattikanakusalattikaṃ [846] Anupādinnupādāniyaṃ kusalaṃ dhammaṃ paṭicca naupādinnupādāniyo nakusalo dhammo uppajjati hetupaccayā: tīṇi . anupādinnaanupādāniyaṃ kusalaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo nakusalo dhammo uppajjati hetupaccayā: tīṇi. [847] Hetuyā cha. [848] Anupādinnupādāniyaṃ akusalaṃ dhammaṃ paṭicca naupādinnupādāniyo naakusalo dhammo uppajjati hetupaccayā:. [849] Hetuyā tīṇi. [850] Upādinnupādāniyaṃ abyākataṃ dhammaṃ paṭicca naupādinnupādāniyo naabyākato dhammo uppajjati hetupaccayā:. [851] Hetuyā pañca. Saṅkiliṭṭhasaṅkilesikattikakusalattike nasaṅkiliṭṭhasaṅkilesikattikanakusalattikaṃ [852] Asaṅkiliṭṭhasaṅkilesikaṃ kusalaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko

--------------------------------------------------------------------------------------------- page314.

Nakusalo dhammo uppajjati hetupaccayā: tīṇi . asaṅkiliṭṭhaasaṅkilesikaṃ kusalaṃ dhammaṃ paṭicca naasaṅkiliṭṭhaasaṅkilesiko nakusalo dhammo uppajjati hetupaccayā: tīṇi. [853] Hetuyā cha. [854] Saṅkiliṭṭhasaṅkilesikaṃ akusalaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko naakusalo dhammo uppajjati hetupaccayā:. [855] Hetuyā tīṇi. Vitakkattikakusalattike navitakkattikanakusalattikaṃ [856] Savitakkasavicāraṃ kusalaṃ dhammaṃ paṭicca nasavitakkasavicāro nakusalo dhammo uppajjati hetupaccayā: tīṇi . avitakkavicāramattaṃ kusalaṃ dhammaṃ paṭicca naavitakkavicāramatto nakusalo dhammo uppajjati hetupaccayā:. [857] Hetuyā paṇṇarasa. [858] Savitakkasavicāraṃ akusalaṃ dhammaṃ paṭicca nasavitakkasavicāro naakusalo dhammo uppajjati hetupaccayā:. [859] Hetuyā nava. Pītittikakusalattike napītittikanakusalattikaṃ [860] Pītisahagataṃ kusalaṃ dhammaṃ paṭicca napītisahagato nakusalo dhammo uppajjati hetupaccayā: satta . sukhasahagataṃ kusalaṃ dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā:

--------------------------------------------------------------------------------------------- page315.

Satta. Vedanāttikasadisaṃ. Saṅkhittaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 311-315. https://84000.org/tipitaka/read/roman_read.php?B=45&A=6126&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=6126&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=836&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1356              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]