ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

            Kusalattikavitakkattike nakusalattikanavitakkattikaṃ
     [749]   Kusalaṃ  savitakkasavicāraṃ  dhammaṃ  paṭicca  nakusalo  nasavitakka-
savicāro dhammo uppajjati hetupaccayā:.
     [750]  Hetuyā  terasa  .  kusale  pañca akusale pañca abyākate
tīṇi.
     [751]  Kusalaṃ  avitakkavicāramattaṃ  dhammaṃ  paṭicca  nakusalo naavitakka-
vicāramatto dhammo uppajjati hetupaccayā:.
     [752] Hetuyā terasa.
     [753]  Kusalaṃ  avitakkaavicāraṃ dhammaṃ paṭicca nakusalo naavitakkaavicāro
dhammo uppajjati hetupaccayā: tīṇi.
     [754] Hetuyā cha.
              Kusalattikapītittike nakusalattikanapītittikaṃ
     [755]   Kusalaṃ   pītisahagataṃ   dhammaṃ   paṭicca  nakusalo  napītisahagato
dhammo uppajjati hetupaccayā: pañca.
     [756] Hetuyā terasa.
     [757]  Kusalaṃ  sukhasahagataṃ  dhammaṃ  paṭicca  nakusalo nasukhasahagato dhammo
uppajjati hetupaccayā: pañca.
     [758] Hetuyā terasa.
     [759]  Kusalaṃ  upekkhāsahagataṃ dhammaṃ paṭicca nakusalo naupekkhāsahagato
dhammo uppajjati hetupaccayā: pañca.
     [760] Hetuyā terasa.
            Kusalattikadassanattike nakusalattikanadassanattikaṃ
     [761]  Akusalaṃ  dassanenapahātabbaṃ dhammaṃ paṭicca naakusalo nadassanena-
pahātabbo dhammo uppajjati hetupaccayā:.
     [762] Hetuyā tīṇi.
     [763]  Akusalaṃ  bhāvanāyapahātabbaṃ dhammaṃ paṭicca naakusalo nabhāvanāya-
pahātabbo dhammo uppajjati hetupaccayā:.
     [764] Hetuyā tīṇi.
     [765]  Abyākataṃ  nevadassanenanabhāvanāyapahātabbaṃ  dhammaṃ paṭicca 1-
naabyākato     nanevadassanenanabhāvanāyapahātabbo    dhammo    uppajjati
hetupaccayā:.
     [766] Hetuyā tīṇi.
              Kusalattikadassanenapahātabbahetukattike
              nakusalattikanadassanenapahātabbahetukattikaṃ
     [767]   Akusalaṃ   dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  naakusalo
nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [768] Hetuyā tīṇi.
     [769]   Akusalaṃ   bhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  naakusalo
nabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [770] Hetuyā tīṇi.
     [771]    Akusalaṃ    nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ
paṭicca     nakusalo     nanevadassanenanabhāvanāyapahātabbahetuko    dhammo
uppajjati hetupaccayā:.
     [772] Hetuyā tīṇi.
     [773]    Abyākataṃ   nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ
paccayā       naabyākato       nanevadassanenanabhāvanāyapahātabbahetuko
dhammo uppajjati hetupaccayā:.
@Footnote: 1 Ma. paccayā.
     [774] Hetuyā tīṇi.
                   Kusalattikaācayagāmittike
                   nakusalattikanaācayagāmittikaṃ
     [775]  Kusalaṃ   ācayagāmiṃ   dhammaṃ   paṭicca  nakusalo  naācayagāmī
dhammo uppajjati hetupaccayā:.
     [776] Hetuyā cha.
     [777]   Kusalaṃ    apacayagāmiṃ  dhammaṃ  paṭicca  nakusalo  naapacayagāmī
dhammo uppajjati hetupaccayā:.
     [778] Hetuyā tīṇi.
     [779]    Abyākataṃ    nevācayagāmināpacayagāmiṃ   dhammaṃ   paccayā
naabyākato       nanevācayagāmināpacayagāmī      dhammo      uppajjati
hetupaccayā:.
     [780] Hetuyā pañca.
            Kusalattikasekkhattike nakusalattikanasekkhattikaṃ
     [781]  Kusalaṃ   sekkhaṃ   dhammaṃ  paṭicca  nakusalo  nasekkho  dhammo
uppajjati hetupaccayā:. Dvemūlāni cha.
     [782]  Abyākataṃ   asekkhaṃ   dhammaṃ   paṭicca  nakusalo  naasekkho
dhammo uppajjati hetupaccayā:.
     [783] Hetuyā tīṇi.
     [784]  Abyākataṃ  nevasekkhānāsekkhaṃ  dhammaṃ  paccayā naabyākato
Nanevasekkhānāsekkho dhammo uppajjati hetupaccayā:.
     [785] Hetuyā pañca.
            Kusalattikaparittattike nakusalattikanaparittattikaṃ
     [786]  Abyākataṃ   parittaṃ   dhammaṃ   paṭicca   nakusalo   naparitto
dhammo uppajjati hetupaccayā:.
     [787] Hetuyā tīṇi.
     [788]   Kusalaṃ   mahaggataṃ   dhammaṃ   paṭicca   nakusalo   namahaggato
dhammo uppajjati hetupaccayā:.
     [789] Hetuyā cha.
     [790]  Kusalaṃ   appamāṇaṃ   dhammaṃ   paṭicca   nakusalo  naappamāṇo
dhammo uppajjati hetupaccayā:.
     [791] Hetuyā cha.
                  Kusalattikaparittārammaṇattike
                  nakusalattikanaparittārammaṇattikaṃ
     [792]  Kusalaṃ  parittārammaṇaṃ  dhammaṃ  paṭicca nakusalo naparittārammaṇo
dhammo uppajjati hetupaccayā:.
     [793] Hetuyā nava.
     [794]    Kusalaṃ    mahaggatārammaṇaṃ    dhammaṃ    paṭicca    nakusalo
namahaggatārammaṇo dhammo uppajjati hetupaccayā:.
     [795] Hetuyā nava.
     [796]    Kusalaṃ    appamāṇārammaṇaṃ    dhammaṃ    paṭicca   nakusalo
naappamāṇārammaṇo dhammo uppajjati hetupaccayā:.
     [797] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 301-306. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5940              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5940              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=749&items=49              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1269              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]