ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Sanidassanattikasavitakkaduke
                   nasanidassanattikanasavitakkadukaṃ
     [657]  Anidassanaappaṭighaṃ  savitakkaṃ  dhammaṃ  paṭicca naanidassanaappaṭigho

--------------------------------------------------------------------------------------------- page287.

Nasavitakko dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ savitakkaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nasavitakko dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ savitakkaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nasavitakko ca naanidassanasappaṭigho nasavitakko ca dhammā uppajjanti hetupaccayā:. [658] Hetuyā cha. [659] Anidassanaappaṭighaṃ avitakkaṃ dhammaṃ paṭicca nasanidassana- sappaṭigho naavitakko dhammo uppajjati hetupaccayā: anidassana- appaṭighaṃ avitakkaṃ dhammaṃ paṭicca naanidassanasappaṭigho naavitakko dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ avitakkaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naavitakko ca naanidassanasappaṭigho naavitakko ca dhammā uppajjanti hetupaccayā:. [660] Hetuyā tīṇi. Sanidassanattikasavicāraduke nasanidassanattikanasavicāradukaṃ [661] Anidassanaappaṭighaṃ savicāraṃ dhammaṃ paṭicca naanidassana- appaṭigho nasavicāro dhammo uppajjati hetupaccayā:. [662] Hetuyā cha. [663] Anidassanaappaṭighaṃ avicāraṃ dhammaṃ paṭicca nasanidassana- sappaṭigho naavicāro dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ

--------------------------------------------------------------------------------------------- page288.

Avicāraṃ dhammaṃ paṭicca naanidasnasappaṭigho naavicāro dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ avicāraṃ dhammaṃ paṭicca nasanidassana- sappaṭigho naavicāro ca naanidassanasappaṭigho naavicāro ca dhammā uppajjanti hetupaccayā:. [664] Hetuyā tīṇi. Sanidassanattikasappītikaduke nasanidassanattikanasappītikadukaṃ [665] Anidassanaappaṭighaṃ sappītikaṃ dhammaṃ paṭicca naanidassanaappaṭigho nasappītiko dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ sappītikaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nasappītiko dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ sappītikaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nasappītiko ca naanidassanasappaṭigho nasappītiko ca dhammā uppajjanti hetupaccayā:. [666] Hetuyā cha. [667] Anidassanaappaṭighaṃ appītikaṃ dhammaṃ paṭicca nasanidassana- sappaṭigho naappītiko dhammo uppajjati hetupaccayā: anidassana- appaṭighaṃ appītikaṃ dhammaṃ paṭicca naanidassanasappaṭigho naappītiko dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ appītikaṃ dhammaṃ paṭicca nasanidassanasappaṭigho naappītiko ca naanidassanasappaṭigho naappītiko ca dhammā uppajjanti hetupaccayā:.

--------------------------------------------------------------------------------------------- page289.

[668] Hetuyā tīṇi. Sanidassanattikapītisahagataduke nasanidassanattikanapītisahagatadukaṃ [669] Anidassanaappaṭighaṃ pītisahagataṃ dhammaṃ paṭicca naanidassana- appaṭigho napītisahagato dhammo uppajjati hetupaccayā: anidassana- appaṭighaṃ pītisahagataṃ dhammaṃ paṭicca nasanidassanasappaṭigho napītisahagato dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ pītisahagataṃ dhammaṃ paṭicca nasanidassanasappaṭigho napītisahagato ca naanidassana- sappaṭigho napītisahagato ca dhammā uppajjanti hetupaccayā:. [670] Hetuyā cha. [671] Anidassanaappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca nasanidassanasappaṭigho nanapītisahagato dhammo uppajjati hetupaccayā:. [672] Hetuyā tīṇi. Sanidassanattikasukhasahagataduke nasanidassanattikanasukhasahagatadukaṃ [673] Anidassanaappaṭighaṃ sukhasahagataṃ dhammaṃ paṭicca naanidassana- appaṭigho nasukhasahagato dhammo uppajjati hetupaccayā:. [674] Hetuyā cha. [675] Anidassanaappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca nasanidassana- sappaṭigho

--------------------------------------------------------------------------------------------- page290.

Nanasukhasahagato dhammo uppajjati hetupaccayā:. [676] Hetuyā tīṇi. Sanidassanattikaupekkhāsahagataduke nasanidassanattikanaupekkhāsahagatadukaṃ [677] Anidassanaappaṭighaṃ upekkhāsahagataṃ dhammaṃ paṭicca naanidassanaappaṭigho naupekkhāsahagato dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ upekkhāsahagataṃ dhammaṃ paṭicca nasanidassanasappaṭigho naupekkhāsahagato dhammo uppajjati hetupaccayā: .pe. anidassanaappaṭighaṃ upekkhāsahagataṃ dhammaṃ paṭicca nasanidassanasappaṭigho naupekkhāsahagato ca naanidassana- sappaṭigho naupekkhāsahagato ca dhammā uppajjanti hetupaccayā:. [678] Hetuyā cha. [679] Anidassanaappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca nasanidassanasappaṭigho nanaupekkhāsahagato dhammo uppajjati hetupaccayā:. [680] Hetuyā tīṇi.


             The Pali Tipitaka in Roman Character Volume 45 page 286-290. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5647&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5647&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=657&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1177              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]