ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Sanidassanattikasavitakkaduke
                   nasanidassanattikanasavitakkadukaṃ
     [657]  Anidassanaappaṭighaṃ  savitakkaṃ  dhammaṃ  paṭicca naanidassanaappaṭigho
Nasavitakko   dhammo   uppajjati   hetupaccayā:  anidassanaappaṭighaṃ  savitakkaṃ
dhammaṃ   paṭicca    nasanidassanasappaṭigho    nasavitakko    dhammo   uppajjati
hetupaccayā:    .pe.    anidassanaappaṭighaṃ    savitakkaṃ    dhammaṃ   paṭicca
nasanidassanasappaṭigho       nasavitakko       ca       naanidassanasappaṭigho
nasavitakko ca dhammā uppajjanti hetupaccayā:.
     [658] Hetuyā cha.
     [659]   Anidassanaappaṭighaṃ   avitakkaṃ   dhammaṃ   paṭicca  nasanidassana-
sappaṭigho   naavitakko   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    avitakkaṃ    dhammaṃ   paṭicca   naanidassanasappaṭigho   naavitakko
dhammo   uppajjati    hetupaccayā:    anidassanaappaṭighaṃ   avitakkaṃ   dhammaṃ
paṭicca     nasanidassanasappaṭigho    naavitakko    ca    naanidassanasappaṭigho
naavitakko ca dhammā uppajjanti hetupaccayā:.
     [660] Hetuyā tīṇi.
                   Sanidassanattikasavicāraduke
                   nasanidassanattikanasavicāradukaṃ
     [661]   Anidassanaappaṭighaṃ   savicāraṃ   dhammaṃ   paṭicca  naanidassana-
appaṭigho nasavicāro dhammo uppajjati hetupaccayā:.
     [662] Hetuyā cha.
     [663]  Anidassanaappaṭighaṃ   avicāraṃ   dhammaṃ   paṭicca   nasanidassana-
sappaṭigho   naavicāro  dhammo  uppajjati  hetupaccayā:  anidassanaappaṭighaṃ
Avicāraṃ   dhammaṃ   paṭicca  naanidasnasappaṭigho  naavicāro  dhammo  uppajjati
hetupaccayā:   anidassanaappaṭighaṃ   avicāraṃ   dhammaṃ   paṭicca   nasanidassana-
sappaṭigho   naavicāro   ca   naanidassanasappaṭigho  naavicāro  ca  dhammā
uppajjanti hetupaccayā:.
     [664] Hetuyā tīṇi.
                   Sanidassanattikasappītikaduke
                   nasanidassanattikanasappītikadukaṃ
     [665]  Anidassanaappaṭighaṃ  sappītikaṃ  dhammaṃ  paṭicca naanidassanaappaṭigho
nasappītiko     dhammo     uppajjati    hetupaccayā:    anidassanaappaṭighaṃ
sappītikaṃ      dhammaṃ      paṭicca      nasanidassanasappaṭigho     nasappītiko
dhammo    uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ   sappītikaṃ
dhammaṃ   paṭicca   nasanidassanasappaṭigho   nasappītiko   ca  naanidassanasappaṭigho
nasappītiko ca dhammā uppajjanti hetupaccayā:.
     [666] Hetuyā cha.
     [667]   Anidassanaappaṭighaṃ   appītikaṃ   dhammaṃ   paṭicca  nasanidassana-
sappaṭigho   naappītiko   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    appītikaṃ    dhammaṃ   paṭicca   naanidassanasappaṭigho   naappītiko
dhammo    uppajjati    hetupaccayā:    anidassanaappaṭighaṃ   appītikaṃ  dhammaṃ
paṭicca     nasanidassanasappaṭigho    naappītiko    ca    naanidassanasappaṭigho
naappītiko ca dhammā uppajjanti hetupaccayā:.
     [668] Hetuyā tīṇi.
                  Sanidassanattikapītisahagataduke
                  nasanidassanattikanapītisahagatadukaṃ
     [669]   Anidassanaappaṭighaṃ   pītisahagataṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho   napītisahagato   dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ   pītisahagataṃ   dhammaṃ   paṭicca   nasanidassanasappaṭigho   napītisahagato
dhammo   uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ   pītisahagataṃ
dhammaṃ    paṭicca    nasanidassanasappaṭigho    napītisahagato   ca   naanidassana-
sappaṭigho napītisahagato ca dhammā uppajjanti hetupaccayā:.
     [670] Hetuyā cha.
     [671]     Anidassanaappaṭighaṃ     napītisahagataṃ     dhammaṃ     paṭicca
nasanidassanasappaṭigho nanapītisahagato dhammo uppajjati hetupaccayā:.
     [672] Hetuyā tīṇi.
                   Sanidassanattikasukhasahagataduke
                   nasanidassanattikanasukhasahagatadukaṃ
     [673]   Anidassanaappaṭighaṃ   sukhasahagataṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho nasukhasahagato dhammo uppajjati hetupaccayā:.
     [674] Hetuyā cha.
     [675]   Anidassanaappaṭighaṃ   nasukhasahagataṃ  dhammaṃ  paṭicca  nasanidassana-
sappaṭigho
Nanasukhasahagato dhammo uppajjati hetupaccayā:.
     [676] Hetuyā tīṇi.
                Sanidassanattikaupekkhāsahagataduke
                nasanidassanattikanaupekkhāsahagatadukaṃ
     [677]     Anidassanaappaṭighaṃ    upekkhāsahagataṃ    dhammaṃ    paṭicca
naanidassanaappaṭigho       naupekkhāsahagato       dhammo      uppajjati
hetupaccayā:     anidassanaappaṭighaṃ     upekkhāsahagataṃ    dhammaṃ    paṭicca
nasanidassanasappaṭigho       naupekkhāsahagato       dhammo      uppajjati
hetupaccayā:     .pe.     anidassanaappaṭighaṃ    upekkhāsahagataṃ    dhammaṃ
paṭicca     nasanidassanasappaṭigho    naupekkhāsahagato    ca    naanidassana-
sappaṭigho naupekkhāsahagato ca dhammā uppajjanti hetupaccayā:.
     [678] Hetuyā cha.
     [679]    Anidassanaappaṭighaṃ    naupekkhāsahagataṃ    dhammaṃ    paṭicca
nasanidassanasappaṭigho       nanaupekkhāsahagato      dhammo      uppajjati
hetupaccayā:.
     [680] Hetuyā tīṇi.



             The Pali Tipitaka in Roman Character Volume 45 page 286-290. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5647              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5647              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=657&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1177              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]