ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Sanidassanattikadassanenapahātabbaduke
                 nasanidassanattikanadassanenapahātabbadukaṃ
     [641]    Anidassanaappaṭighaṃ    dassanenapahātabbaṃ    dhammaṃ   paṭicca
naanidassanaappaṭigho      nadassanenapahātabbo      dhammo      uppajjati
hetupaccayā:.
     [642] Hetuyā cha.
     [643]   Anidassanaappaṭighaṃ    nadassanenapahātabbaṃ   dhammaṃ   paccayā

--------------------------------------------------------------------------------------------- page285.

Nasanidassanasappaṭigho nanadassanenapahātabbo dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ nadassanenapahātabbaṃ dhammaṃ paccayā naanidassanasappaṭigho nanadassanenapahātabbo dhammo uppajjati hetupaccayā: anidassanaappaṭighaṃ nadassanenapahātabbaṃ dhammaṃ paccayā nasanidassanasappaṭigho nanadassanenapahātabbo ca naanidassana- sappaṭigho nanadassanenapahātabbo ca dhammā uppajjanti hetupaccayā:. [644] Hetuyā tīṇi. Sanidassanattikabhāvanāyapahātabbaduke nasanidassanattikanabhāvanāyapahātabbadukaṃ [645] Anidassanaappaṭighaṃ bhāvanāyapahātabbaṃ dhammaṃ paṭicca naanidassanaappaṭigho nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [646] Hetuyā cha. [647] Anidassanaappaṭighaṃ nabhāvanāyapahātabbaṃ dhammaṃ paccayā nasanidassanasappaṭigho nanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [648] Hetuyā tīṇi. Sanidassanattikadassanenapahātabbahetukaduke nasanidassanattikanadassanenapahātabbahetukadukaṃ [649] Anidassanaappaṭighaṃ dassanenapahātabbahetukaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page286.

Naanidassanaappaṭigho nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:. [650] Hetuyā cha. [651] Anidassanaappaṭighaṃ nadassanenapahātabbahetukaṃ dhammaṃ paccayā nasanidassanasappaṭigho nanadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:. [652] Hetuyā tīṇi. Sanidassanattikabhāvanāyapahātabbahetukaduke nasanidassanattikanabhāvanāyapahātabbahetukadukaṃ [653] Anidassanaappaṭighaṃ bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca naanidassanaappaṭigho nabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [654] Hetuyā cha. [655] Anidassanaappaṭighaṃ nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [656] Hetuyā tīṇi.


             The Pali Tipitaka in Roman Character Volume 45 page 284-286. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5603&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5603&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=641&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1161              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]