ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

             Parittattikahetuduke naparittattikanahetudukaṃ
     [500]   Parittaṃ   hetuṃ  dhammaṃ  paṭicca  namahaggato  nahetu  dhammo
uppajjati hetupaccayā:.
     [501] Hetuyā terasa.
     [502]   Parittaṃ  nahetuṃ  dhammaṃ  paṭicca  naparitto  nanahetu  dhammo
uppajjati hetupaccayā:.
     [503] Hetuyā cuddasa.
                  Parittārammaṇattikahetuduke
                  naparittārammaṇattikanahetudukaṃ
     [504]   Parittārammaṇaṃ   hetuṃ   dhammaṃ   paṭicca   naparittārammaṇo
nahetu dhammo uppajjati hetupaccayā:.
     [505] Hetuyā ekavīsa.
     [506]   Parittārammaṇaṃ   nahetuṃ   dhammaṃ  paṭicca  namahaggatārammaṇo
nanahetu dhammo uppajjati hetupaccayā:
     [507] Hetuyā nava.
               Hīnattikahetuduke nahīnattikanahetudukaṃ
     [508]   Hīnaṃ   hetuṃ   dhammaṃ   paṭicca   nahīno   nahetu   dhammo
uppajjati hetupaccayā:.
     [509] Hetuyā terasa.
     [510]   Hīnaṃ   nahetuṃ   dhammaṃ  paṭicca  namajjhimo  nanahetu  dhammo
Uppajjati hetupaccayā:.
     [511] Hetuyā nava.
            Micchattattikahetuduke namicchattattikanahetudukaṃ
     [512]    Micchattaniyataṃ    hetuṃ   dhammaṃ   paṭicca   namicchattaniyato
nahetu dhammo uppajjati hetupaccayā:.
     [513] Hetuyā terasa.
     [514]    Micchattaniyataṃ   nahetuṃ   dhammaṃ   paṭicca   nasammattaniyato
nanahetu dhammo uppajjati hetupaccayā:.
     [515] Hetuyā nava.
                   Maggārammaṇattikahetuduke
                   namaggārammaṇattikanahetudukaṃ
     [516]    Maggārammaṇaṃ    hetuṃ   dhammaṃ   paṭicca   namaggārammaṇo
nahetu dhammo uppajjati hetupaccayā:.
     [517] Hetuyā pañcavīsa.
     [518]    Maggārammaṇaṃ    nahetuṃ   dhammaṃ   paṭicca   namaggahetuko
nanahetu dhammo uppajjati hetupaccayā:.
     [519] Hetuyā terasa.
            Uppannattikahetuduke nauppannattikanahetudukaṃ
     [520]    Uppanno    hetu   dhammo   naanuppannassa   nahetussa
dhammassa     hetupaccayena     paccayo:    uppanno    hetu    dhammo
Nauppādissa   nahetussa   dhammassa   hetupaccayena   paccayo:   uppanno
hetu   dhammo   naanuppannassa   nahetussa  ca  nauppādissa  nahetussa  ca
dhammassa hetupaccayena paccayo:.
     [521] Hetuyā tīṇi.
              Atītattikahetuduke naatītattikanahetudukaṃ
     [522]   Paccuppanno  hetu  dhammo  naatītassa  nahetussa  dhammassa
hetupaccayena   paccayo:   paccuppanno    hetu    dhammo   naanāgatassa
nahetussa   dhammassa    hetupaccayena    paccayo:    paccuppanno   hetu
dhammo   naatītassa   nahetussa   ca   naanāgatassa  nahetussa  ca  dhammassa
hetupaccayena paccayo:
     [523] Hetuyā tīṇi.
                   Atītārammaṇattikahetuduke
                   naatītārammaṇattikanahetudukaṃ
     [524]   Atītārammaṇaṃ   hetuṃ    dhammaṃ    paṭicca   naatītārammaṇo
nahetu dhammo uppajjati hetupaccayā:.
     [525] Hetuyā ekavīsa.
     [526]   Atītārammaṇaṃ   nahetuṃ   dhammaṃ   paṭicca  naanāgatārammaṇo
nanahetu dhammo uppajjati hetupaccayā:.
     [527] Hetuyā nava.
            Ajjhattattikahetuduke naajjhattattikanahetudukaṃ
     [528]   Ajjhattaṃ   hetuṃ  dhammaṃ  paṭicca  nabahiddhā  nahetu  dhammo
uppajjati   hetupaccayā:   bahiddhā   hetuṃ   dhammaṃ   paṭicca   naajjhatto
nahetu dhammo uppajjati hetupaccayā:.
     [529] Hetuyā dve.
     [530]   Ajjhattaṃ   nahetuṃ   dhammaṃ   paṭicca   nabahiddhā   nanahetu
dhammo    uppajjati    hetupaccayā:   bahiddhā   nahetuṃ   dhammaṃ   paṭicca
naajjhatto nanahetu dhammo uppajjati hetupaccayā:.
     [531] Hetuyā dve.
                  Ajjhattārammaṇattikahetuduke
                  naajjhattārammaṇattikanahetudukaṃ
     [532]   Ajjhattārammaṇaṃ   hetuṃ   dhammaṃ  paṭicca  naajjhattārammaṇo
nahetu dhammo uppajjati hetupaccayā:.
     [533] Hetuyā cha.
     [534]   Ajjhattārammaṇaṃ   nahetuṃ   dhammaṃ  paṭicca  nabahiddhārammaṇo
nanahetu dhammo uppajjati hetupaccayā:.
     [535] Hetuyā dve.



             The Pali Tipitaka in Roman Character Volume 45 page 262-265. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5160              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5160              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=500&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1020              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]